an2.42-51 | | asamāhitā | 1 | | Pi En Ru | dhamma | Idha, bhikkhave, yassaṁ parisāyaṁ bhikkhū uddhatā honti unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā.
Собрание, в котором монахи неугомонны, напыщенны, самовлюблённы, болтливы, бессвязны в своих разговорах, с замутнёнными умами, без бдительности, несосредоточенные, с блуждающими умами и распущенными органами чувств,
An assembly where the mendicants are restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying minds and undisciplined faculties.
|
an3.73 | | asamāhitassā’ti | 1 | | Pi En Ru | dhamma | ‘samāhitassa ñāṇaṁ, no asamāhitassā’ti.
“Знание приходит к тому, кто сосредоточен, а не к тому, кто не имеет сосредоточения”.
‘Knowledge is for those with immersion, not those without immersion.’
|
an3.101 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ;
and mind not immersed in samādhi as “mind not immersed in samādhi”;
|
an3.115 | | asamāhito | 1 | | Pi En Ru | dhamma | Idha, bhikkhave, ekacco puggalo uddhato hoti unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo.
Вот некий человек неугомонный, напыщенный, самовлюблённый, болтливый, бессвязный в своих разговорах, с замутнённым умом, без бдительности, несосредоточенный, с блуждающим умом и распущенными органами чувств.
It’s a person who is restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying mind and undisciplined faculties.
|
an3.128 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | Addasā kho bhagavā goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittassādaṁ bāhirassādaṁ muṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ.
По мере того как он ходил в поисках подаяний, [проходя] возле фигового дерева, к которому привязывали крупный рогатый скот, Благословенный увидел недовольного [ведением святой жизни] монаха, [ищущего] удовольствия вовне, с замутнённым умом, не бдительного, не сосредоточенного, с блуждающим умом и распущенными органами чувств.
While the Buddha was walking for alms near the cow-hitching place at the wavy leaf fig, he saw a disgruntled monk who was looking for pleasure in external things, unmindful, without situational awareness or immersion, with straying mind and undisciplined faculties.
Addasaṁ kho ahaṁ, bhikkhave, goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittassādaṁ bāhirassādaṁ muṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ.
|
an4.6 | | asamāhito | 2 | | Pi En Ru | dhamma | sīlesu asamāhito;
И в нравственности не укоренён,
and aren’t steady in ethics,
sīlesu asamāhito;
И в нравственности не укоренён,
but aren’t steady in ethics,
|
an4.22 | | asamāhitasaṅkappo | 1 | | Pi En Ru | dhamma | Asamāhitasaṅkappo,
Блуждает в мыслях он своих,
Their thoughts are unsettled,
|
an4.26 | | asamāhitā | 2 | | Pi En Ru | dhamma | “Ye te, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā.
“Монахи, те монахи, которые обманщики, упрямцы, болтуны, притворщики, высокомерные, не сосредоточенные – не являются моими монахами.
“Mendicants, those mendicants who are deceivers and flatterers, pompous and fake, insolent, and scattered: those mendicants are no followers of mine.
unnaḷā asamāhitā;
Притворщики, надменен кто, несобран –
insolent and scattered:
|
an4.30 | | asamāhitaṁ asamāhitā | 3 | | Pi En Ru | dhamma | ‘ahametaṁ sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:
“Я отвергну это правильное сосредоточение как фактор Дхаммы и укажу на [настоящего] жреца или отшельника с блуждающим умом, который не сосредоточен – то я отвечу ему так:
‘I’ll reject this Dhamma footprint of right immersion, and describe a true ascetic or brahmin who is scattered, with straying mind.’ Then I’d say to them:
So vata, paribbājakā, sammāsamādhiṁ dhammapadaṁ paccakkhāya asamāhitaṁ vibbhantacittaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati.
Посмотрим, насколько он могущественен!” В самом деле, не может быть такого, чтобы он отверг правильное сосредоточение как фактор Дхаммы и указал на [настоящего] жреца или отшельника с блуждающим умом, который не сосредоточен.
It is quite impossible to reject this Dhamma footprint of right immersion, and point out a true ascetic or brahmin who is scattered, with straying mind.
Sammāsamādhiñce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.
Если ты порицаешь и отвергаешь это правильное сосредоточение как фактор Дхаммы, то тогда ты должен считать достойными поклонения и похвалы тех жрецов и отшельников с блуждающими умами, которые не сосредоточены”.
If you reject the Dhamma footprint of right immersion, you must honor and praise those ascetics and brahmins who are scattered, with straying minds.
|
an4.34 | | aggadhammasamāhito | 1 | | Pi En Ru | dhamma | aggadhammasamāhito;
Сосредоточен на Дхамме высокой.
settled on the best teaching.
|
an5.23 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ,
and mind not immersed in samādhi as “mind not immersed in samādhi”;
|
an5.28 | | asamāhitaṁ | 1 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ …
and mind not immersed in samādhi as “mind not immersed in samādhi”;
|
an5.32 | | aggadhammasamāhito | 1 | | Pi En Ru | dhamma | aggadhammasamāhito;
Сосредоточен на Дхамме высокой.
settled on the best teaching.
|
an5.167 | | asamāhitā | 2 | | Pi En Ru | dhamma | “Ye te, bhante, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, te mayā evaṁ vuccamānā na padakkhiṇaṁ gaṇhanti.
“Почтенный, бывает некие люди, лишённые веры, ушедшие из жизни домохозяйской в жизнь бездомную не благодаря вере, но с намерением обеспечить себе жизнь. Они коварные, лицемерные, обманчивые, неугомонные, чванливые, самовлюблённые, болтливые, беспорядочные в беседах, не охраняют дверей органов чувств, неумеренные в еде, не предаются бодрствованию, безразличные к аскетической жизни, не имеют глубокого почтения к тренировке, проживают в роскоши, апатичные, превосходящие других в своём падении, уклоняющиеся от своей обязанности [жить] в затворничестве, ленивые, лишённые усердия, с замутнёнными умами, не имеющие бдительности, несосредоточенные, с блуждающими умами, немудрые, тупые. Когда я говорю им так, они не принимают с уважением то, о чём я говорю.
“Sir, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not dedicated to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and idiotic. When I speak to them like this, they don’t respectfully take it up.
“Ye te, sāriputta, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tiṭṭhantu te.
“Сарипутта, оставь этих людей, которые лишены веры, которые ушли из жизни домохозяйской в жизнь бездомную не благодаря вере, но с намерением обеспечить себе жизнь… немудрые, тупые.
“Sāriputta, those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood … Leave them be.
|
an6.2 | | asamāhitaṁ | 1 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ …
а не-сосредоточенный ум как не-сосредоточенный ум.
mind not immersed in samādhi …
|
an6.42 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ araññe asamāhitaṁ nisinnaṁ.
Далее, Нагита, [бывает так, что] я вижу проживающего в лесу монаха, который сидит не в состоянии сосредоточения.
Take a mendicant in the wilderness who I see sitting without being immersed in samādhi.
‘idāni ayamāyasmā asamāhitaṁ vā cittaṁ samādahissati, samāhitaṁ vā cittaṁ anurakkhissatī’ti.
“Вскоре этот достопочтенный сосредоточит свой несосредоточенный ум или будет охранять свой сосредоточенный ум”.
‘Now if this venerable’s mind is not immersed in samādhi they will immerse it, or if it is immersed in samādhi, they will preserve it.’
|
an6.43 | | ajjhattupasamāhito ajjhattūpasamāhito | 2 | | Pi En Ru | dhamma | ajjhattaṁ susamāhito;
Внутренне тщательно сосредоточен.
he is serene within.
ajjhattaṁ susamāhito → ajjhattūpasamāhito (sya-all); ajjhattupasamāhito (mr)
|
an6.46 | | asamāhitā | 1 | | Pi En Ru | dhamma | ‘ime pana dhammayogamhā, dhammayogamhāti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā.
“Они неугомонны, напыщенны, самовлюблённы, болтливы, бессвязны в своих разговорах, с замутнёнными умами, без бдительности, несосредоточенные, с блуждающими умами и распущенными органами чувств, [и они заявляют]:
‘They say, “We practice discernment of principles! We practice discernment of principles!” But they’re restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying minds and undisciplined faculties.
|
an6.59 | | asamāhito | 2 | | Pi En Ru | dhamma | Āraññiko cepi, gahapati, bhikkhu hoti uddhato unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo.
Если, домохозяин, монах, проживающий в лесу – неугомонный, напыщенный, самовлюблённый, болтливый, бессвязный в своих разговорах, с замутнённым умом, без бдительности, несосредоточенный, с блуждающим умом и распущенными органами чувств –
If a mendicant living in the wilderness is restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying mind and undisciplined faculties,
Gahapaticīvaradharo cepi, gahapati, bhikkhu hoti uddhato unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo.
Если монах, который носит одеяния, подаренные домохозяевами – неугомонный, напыщенный, самовлюблённый, болтливый, бессвязный в своих разговорах, с замутнённым умом, без бдительности, несосредоточенный, с блуждающим умом и распущенными органами чувств –
If a mendicant who wears robes offered by householders is restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying mind and undisciplined faculties,
|
an6.64 | | asamāhitassa | 6 | | Pi En Ru | dhamma | Tatra, bhikkhave, yampidaṁ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
Я говорю вам, монахи, что действительное знание о возможном как о возможном, а о невозможном как о невозможном, [возможно] лишь для того, кто сосредоточен, а не для того, кто не обладает сосредоточением.
And I say that true knowledge of the possible as possible and the impossible as impossible is for those with immersion, not for those without immersion.
Yampidaṁ atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
Я говорю вам, монахи, что действительное знание о результате свершения действий…
And true knowledge of the result of deeds undertaken in the past, future, and present in terms of grounds and causes is for those with immersion, not for those without immersion.
Yampidaṁ jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
о загрязнении, очищении, и выходе…
And true knowledge of corruption, cleansing, and emergence regarding the absorptions, liberations, immersions, and attainments is for those with immersion, not for those without immersion.
Yampidaṁ pubbenivāsānussatiṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
о воспоминании прошлых жизней…
And true knowledge of the recollection of past lives is for those with immersion, not for those without immersion.
Yampidaṁ sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
о смерти и перерождении существ…
And true knowledge of the passing away and rebirth of sentient beings is for those with immersion, not for those without immersion.
Yampidaṁ āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
о незапятнанном освобождении ума, освобождении мудростью, [возможно] лишь для того, кто сосредоточен, а не для того, кто не обладает сосредоточением.
And true knowledge of the ending of defilements is for those with immersion, not for those without immersion.
|
an8.30 | | asamāhitassa asamāhitassā’ti | 5 | | Pi En Ru | dhamma | samāhitassāyaṁ dhammo, nāyaṁ dhammo asamāhitassa;
Эта Дхамма для того, кто сосредоточен, а не для того, кто не сосредоточен.
It’s for those with immersion, not those without immersion.
samāhitassāyaṁ dhammo, nāyaṁ dhammo asamāhitassa;
It’s for those with immersion, not those without immersion.
samāhitassāyaṁ, bhikkhave, dhammo, nāyaṁ dhammo asamāhitassa;
Эта Дхамма для того, кто сосредоточен, а не для того, кто не сосредоточен.
It’s for those with immersion, not those without immersion.
‘Samāhitassāyaṁ, bhikkhave, dhammo, nāyaṁ dhammo asamāhitassā’ti,
Так было сказано: “Эта Дхамма для того, кто сосредоточен, а не для того, кто не сосредоточен”.
‘This teaching is for those with immersion, not those without immersion.’
‘Samāhitassāyaṁ, bhikkhave, dhammo, nāyaṁ dhammo asamāhitassā’ti,
Когда так было сказано…
‘This teaching is for those with immersion, not those without immersion.’
|
an8.59 | | paññāsīlasamāhito | 1 | | Pi En Ru | dhamma | paññāsīlasamāhito.
Нравственна и мудра.
with wisdom, ethics, and immersion.
|
an8.86 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | Idha panāhaṁ, nāgita, bhikkhuṁ passāmi āraññikaṁ araññe asamāhitaṁ nisinnaṁ.
Далее, бывает так, что я вижу в безлюдной местности лесного монаха, который сидит несосредоточенным.
Take a mendicant in the wilderness who I see sitting without being immersed in samādhi.
‘idāni ayamāyasmā asamāhitaṁ vā cittaṁ samādahissati, samāhitaṁ vā cittaṁ anurakkhissatī’ti.
“Вскоре этот достопочтенный сосредоточит свой несосредоточенный ум или защитит свой сосредоточенный ум”.
‘Now if this venerable’s mind is not immersed in samādhi they will immerse it; or if it is immersed in samādhi, they will preserve it.’
|
an9.35 | | asamāhitaṁ | 1 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ …
mind not immersed in samādhi …
|
an10.23 | | asamāhito | 1 | | Pi En Ru | dhamma | asamāhito samāno ‘samāhitoti maṁ jāneyyun’ti icchati;
Тот, кто не сосредоточен, желает: “Пусть они думают, что я сосредоточен”.
A person without immersion wishes to be known as having immersion.
|
an10.51 | | asamāhito | 2 | | Pi En Ru | dhamma | ‘abhijjhālu nu kho bahulaṁ viharāmi, anabhijjhālu nu kho bahulaṁ viharāmi, byāpannacitto nu kho bahulaṁ viharāmi, abyāpannacitto nu kho bahulaṁ viharāmi, thinamiddhapariyuṭṭhito nu kho bahulaṁ viharāmi, vigatathinamiddho nu kho bahulaṁ viharāmi, uddhato nu kho bahulaṁ viharāmi, anuddhato nu kho bahulaṁ viharāmi, vicikiccho nu kho bahulaṁ viharāmi, tiṇṇavicikiccho nu kho bahulaṁ viharāmi, kodhano nu kho bahulaṁ viharāmi, akkodhano nu kho bahulaṁ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, sāraddhakāyo nu kho bahulaṁ viharāmi, asāraddhakāyo nu kho bahulaṁ viharāmi, kusīto nu kho bahulaṁ viharāmi, āraddhavīriyo nu kho bahulaṁ viharāmi, asamāhito nu kho bahulaṁ viharāmi, samāhito nu kho bahulaṁ viharāmī’ti.
“Я обычно жаден, или нет? Думаю со злобой, или нет? Одолеваем ли ленью и сонливостью, или нет? Беспокойный ли я, или нет? Неуверенный, или же одолел сомнения? Злой или нет? С грязными мыслями или не с грязными? Моё тело возбуждено или нет? Ленив ли я, или усерден? Сосредоточен ли, или же нет?”.
‘Am I often covetous or not? Am I often malicious or not? Am I often overcome with dullness and drowsiness or not? Am I often restless or not? Am I often doubtful or not? Am I often irritable or not? Am I often corrupted in mind or not? Am I often disturbed in body or not? Am I often energetic or not? Am I often immersed in samādhi or not?’
‘abhijjhālu bahulaṁ viharāmi, byāpannacitto bahulaṁ viharāmi, thinamiddhapariyuṭṭhito bahulaṁ viharāmi, uddhato bahulaṁ viharāmi, vicikiccho bahulaṁ viharāmi, kodhano bahulaṁ viharāmi, saṅkiliṭṭhacitto bahulaṁ viharāmi, sāraddhakāyo bahulaṁ viharāmi, kusīto bahulaṁ viharāmi, asamāhito bahulaṁ viharāmī’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
“Я обычно жадный, с недоброжелательными мыслями, одолеваем ленью и сонливостью, беспокойный, неуверенный, злобный, с грязными мыслями, с возбуждённым телом, ленивый, несосредоточенный” – то тогда он должен приложить дополнительное желание, усилие, прилежание, старание, неутомимость, осознанность и бдительность в отношении отбрасывания этих самых порочных, неумелых качеств.
‘I am often covetous, malicious, overcome with dullness and drowsiness, restless, doubtful, irritable, defiled in mind, disturbed in body, lazy, and not immersed in samādhi.’ In order to give up those bad, unskillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
|
an10.52 | | asamāhito | 2 | | Pi En Ru | dhamma | ‘abhijjhālu nu kho bahulaṁ viharāmi, anabhijjhālu nu kho bahulaṁ viharāmi, byāpannacitto nu kho bahulaṁ viharāmi, abyāpannacitto nu kho bahulaṁ viharāmi, thinamiddhapariyuṭṭhito nu kho bahulaṁ viharāmi, vigatathinamiddho nu kho bahulaṁ viharāmi, uddhato nu kho bahulaṁ viharāmi, anuddhato nu kho bahulaṁ viharāmi, vicikiccho nu kho bahulaṁ viharāmi, tiṇṇavicikiccho nu kho bahulaṁ viharāmi, kodhano nu kho bahulaṁ viharāmi, akkodhano nu kho bahulaṁ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, sāraddhakāyo nu kho bahulaṁ viharāmi, asāraddhakāyo nu kho bahulaṁ viharāmi, kusīto nu kho bahulaṁ viharāmi, āraddhavīriyo nu kho bahulaṁ viharāmi, samāhito nu kho bahulaṁ viharāmi, asamāhito nu kho bahulaṁ viharāmī’ti.
“Я обычно жаден, или нет? Думаю со злобой, или нет? Одолеваем ли ленью и сонливостью, или нет? Беспокойный ли я, или нет? Неуверенный, или же одолел сомнения? Злой или нет? С грязными мыслями или не с грязными? Моё тело возбуждено или нет? Ленив ли я, или усерден? Сосредоточен ли, или же нет?”.
‘Am I often covetous or not? Am I often malicious or not? Am I often overcome with dullness and drowsiness or not? Am I often restless or not? Am I often doubtful or not? Am I often irritable or not? Am I often defiled in mind or not? Am I often disturbed in body or not? Am I often energetic or not? Am I often immersed in samādhi or not?’
‘abhijjhālu bahulaṁ viharāmi …pe… asamāhito bahulaṁ viharāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
“Я обычно жадный, с недоброжелательными мыслями, одолеваем ленью и сонливостью, беспокойный, неуверенный, злобный, с грязными мыслями, с возбуждённым телом, ленивый, несосредоточенный” – то тогда он должен приложить дополнительное желание, усилие, прилежание, старание, неутомимость, осознанность и бдительность в отношении отбрасывания этих самых порочных, неумелых качеств.
‘I am often covetous, malicious, overcome with dullness and drowsiness, restless, doubtful, angry, defiled in mind, disturbed in body, lazy, and not immersed in samādhi.’ In order to give up those bad, unskillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
|
an10.53 | | asamāhito | 2 | | Pi En Ru | dhamma | ‘abhijjhālu nu kho bahulaṁ viharāmi, anabhijjhālu nu kho bahulaṁ viharāmi, byāpannacitto nu kho bahulaṁ viharāmi, abyāpannacitto nu kho bahulaṁ viharāmi, thinamiddhapariyuṭṭhito nu kho bahulaṁ viharāmi, vigatathinamiddho nu kho bahulaṁ viharāmi, uddhato nu kho bahulaṁ viharāmi, anuddhato nu kho bahulaṁ viharāmi, vicikiccho nu kho bahulaṁ viharāmi, tiṇṇavicikiccho nu kho bahulaṁ viharāmi, kodhano nu kho bahulaṁ viharāmi, akkodhano nu kho bahulaṁ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, sāraddhakāyo nu kho bahulaṁ viharāmi, asāraddhakāyo nu kho bahulaṁ viharāmi, kusīto nu kho bahulaṁ viharāmi, āraddhavīriyo nu kho bahulaṁ viharāmi, samāhito nu kho bahulaṁ viharāmi, asamāhito nu kho bahulaṁ viharāmī’ti.
“Я обычно жаден, или нет? Думаю со злобой, или нет? Одолеваем ли ленью и сонливостью, или нет? Беспокойный ли я, или нет? Неуверенный, или же одолел сомнения? Злой или нет? С грязными мыслями или не с грязными? Моё тело возбуждено или нет? Ленив ли я, или усерден? Сосредоточен ли, или же нет?”.
‘Am I often covetous or not? Am I often malicious or not? Am I often overcome with dullness and drowsiness or not? Am I often restless or not? Am I often doubtful or not? Am I often irritable or not? Am I often defiled in mind or not? Am I often disturbed in body or not? Am I often energetic or not? Am I often immersed in samādhi or not?’
‘abhijjhālu bahulaṁ viharāmi, byāpannacitto bahulaṁ viharāmi, thinamiddhapariyuṭṭhito bahulaṁ viharāmi, uddhato bahulaṁ viharāmi, vicikiccho bahulaṁ viharāmi, kodhano bahulaṁ viharāmi, saṅkiliṭṭhacitto bahulaṁ viharāmi, sāraddhakāyo bahulaṁ viharāmi, kusīto bahulaṁ viharāmi, asamāhito bahulaṁ viharāmī’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
“Я обычно жадный, с недоброжелательными мыслями, одолеваем ленью и сонливостью, беспокойный, неуверенный, злобный, с грязными мыслями, с возбуждённым телом, ленивый, несосредоточенный” – то тогда он должен приложить дополнительное желание, усилие, прилежание, старание, неутомимость, осознанность и бдительность в отношении отбрасывания этих самых порочных, неумелых качеств.
‘I am often covetous, malicious, overcome with dullness and drowsiness, restless, doubtful, irritable, defiled in mind, disturbed in body, lazy, and not immersed in samādhi.’ In order to give up those bad, unskillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
|
an10.97 | | asamāhitaṁ | 1 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ …
a не-сосредоточенный ум как не-сосредоточенный ум.
mind not immersed in samādhi …
|
an11.11 | | asamāhito | 1 | | Pi En Ru | dhamma | samāhito ārādhako hoti, no asamāhito;
Преуспевает [лишь] тот, кто сосредоточен, а не тот, кто не сосредоточен.
Those with immersion succeed, not those without immersion.
|
an11.12 | | asamāhito | 1 | | Pi En Ru | dhamma | samāhito ārādhako hoti, no asamāhito;
Преуспевает [лишь] тот, кто сосредоточен, а не тот, кто не сосредоточен.
Those with immersion succeed, not those without immersion.
|
an11.13 | | asamāhito | 1 | | Pi En Ru | dhamma | samāhito ārādhako hoti, no asamāhito;
Преуспевает [лишь] тот, кто сосредоточен, а не тот, кто не сосредоточен.
Those with immersion succeed, not those without immersion.
|
dn2 | | asamāhitaṁ | 4 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti,
Несосредоточенный ум он постигает как несосредоточенный ум.
unimmersed mind …
asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti,
Несосредоточенный ум он постигает как несосредоточенный ум.
|
dn10 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti,
несосредоточенный ум он постигает как несосредоточенный ум
unimmersed mind …
|
dn19 | | khantībalasamāhitā | 1 | | Pi En Ru | dhamma | khantībalasamāhitā.
соберите [всю] силу терпения.
and possessing the power of patience.
|
dn22 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | Asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti.
Либо не собранный ум понимает, как ‘не собранный ум‘.
and mind not immersed in samādhi as ‘mind not immersed in samādhi.’
|
dn34 | | asamāhitassa | 1 | | Pi En Ru | dhamma | Samāhitassāyaṁ dhammo, nāyaṁ dhammo asamāhitassa.
Эта истина — для сосредоточенного, эта истина — не для несосредоточенного.
It’s for those with immersion, not those without immersion.
|
mn4 | | asamāhitavibbhantacittasandosahetu asamāhito asamāhitā | 3 | | Pi En Ru | dhamma | ‘ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.
“Когда какие-либо жрецы и отшельники, несосредоточенные, с блуждающими умами…
‘There are ascetics and brahmins who lack immersion, with straying minds …
Na kho panāhaṁ asamāhito vibbhantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi;
|
mn5 | | asamāhitā | 1 | | Pi En Ru | dhamma | Evameva kho, āvuso, ye te puggalā assaddhā, jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā, saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṁ ananuyuttā, sāmaññe anapekkhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, kusītā hīnavīriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tesaṁ āyasmā sāriputto iminā dhammapariyāyena hadayā hadayaṁ maññe aññāya tacchati.
Точно также, друг, бывают люди, не имеющие веры, которые ушли из жизни домохозяйской в жизнь бездомную не из-за веры, а ради того, чтобы добыть себе средства к жизни. Они жуликоватые, лживые, предательские, высокомерные, неискренние, самовлюблённые, грубые, беспорядочные в своих речах, не охраняют способности [органов чувств], неумеренны в еде, не предаются бодрствованию, не интересуются затворничеством, не особо уважают тренировку, проживают в роскоши, беспечные, превосходят других в своём падении, пренебрегают затворничеством, ленивые, не имеющие усердия, не осознанные, не бдительные, не сосредоточенные, с блуждающими умами, лишённые мудрости, тупоумные. Достопочтенный Сарипутта своей беседой по Дхамме выправляет их изъяны, как если бы он знал мой ум своим умом!
In the same way, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not dedicated to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and idiotic. Venerable Sāriputta planes their faults with this exposition of the teaching as if he knows my heart with his heart!
|
mn6 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ;
а несосредоточенный ум – как несосредоточенный ум.
and mind not immersed in samādhi as “mind not immersed in samādhi”;
|
mn10 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | Asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti.
а несосредоточенный ум – как несосредоточенный ум.
and mind not immersed in samādhi as ‘mind not immersed in samādhi.’
|
mn12 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti;
а несосредоточенный ум – как несосредоточенный ум;
mind not immersed in samādhi …
|
mn17 | | asamāhitañca | 20 | | Pi En Ru | dhamma | Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.
По мере того как он живёт там, его неутверждённая осознанность не становится утверждённой, его несосредоточенный ум не становится сосредоточенным, его неуничтоженные пятна [загрязнений ума] не уничтожаются. Он не достигает непревзойдённой защиты от подневольности.
As they do so, their mindfulness does not become established, their mind does not become immersed in samādhi, their defilements do not come to an end, and they do not arrive at the supreme sanctuary from the yoke.
‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi, tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.
“Я живу в этой лесной чаще, моя неутверждённая осознанность не становится утверждённой, мой несосредоточенный ум не становится сосредоточенным, мои неуничтоженные пятна [загрязнений ума] не уничтожаются. Я не достигаю непревзойдённой защиты от подневольности.
‘While living close by this jungle thicket, my mindfulness does not become established, my mind does not become immersed in samādhi, my defilements do not come to an end, and I do not arrive at the supreme sanctuary from the yoke.
Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.
По мере того как он живёт там, его неутверждённая осознанность не становится утверждённой, его несосредоточенный ум не становится сосредоточенным, его неуничтоженные пятна [загрязнений ума] не уничтожаются. Он не достигает непревзойдённой защиты от подневольности.
Their mindfulness does not become established …
‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi. Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.
“Я живу в этой лесной чаще, моя неутверждённая осознанность не становится утверждённой, мой несосредоточенный ум не становится сосредоточенным, мои неуничтоженные пятна [загрязнений ума] не уничтожаются. Я не достигаю непревзойдённой защиты от подневольности.
‘While living close by this jungle thicket, my mindfulness does not become established …
Atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī’ti.
Более того, по мере того как я живу здесь, неутверждённая осознанность не становится утверждённой… не достигаю непревзойдённой защиты от подневольности”.
Moreover, while living close by this jungle thicket, my mindfulness does not become established …’
Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
По мере того как он живёт там, его неутверждённая осознанность становится утверждённой, его несосредоточенный ум становится сосредоточенным, его неуничтоженные пятна [загрязнений ума] уничтожаются. Он достигает непревзойдённой защиты от подневольности.
As they do so, their mindfulness becomes established, their mind becomes immersed in samādhi, their defilements come to an end, and they arrive at the supreme sanctuary from the yoke.
Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi.
“Я живу в этой лесной чаще… достиг непревзойдённой защиты от подневольности…
‘While living close by this jungle thicket, my mindfulness becomes established …
Atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī’ti.
Более того, по мере того как я живу здесь, неутверждённая осознанность становится утверждённой… достиг непревзойдённой защиты от подневольности”.
Moreover, while living close by this jungle thicket, my mindfulness becomes established …’
Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
о мере того как он живёт там, его неутверждённая осознанность становится утверждённой, его несосредоточенный ум становится сосредоточенным, его неуничтоженные пятна [загрязнений ума] уничтожаются. Он достигает непревзойдённой защиты от подневольности.
Their mindfulness becomes established …
‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi. Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi.
“Я живу в этой лесной чаще… достиг непревзойдённой защиты от подневольности…
‘While living close by this jungle thicket, my mindfulness becomes established …
Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.
По мере того как он живёт в зависимости от некоего человека, его неутверждённая осознанность не становится утверждённой… не достигает непревзойдённой защиты от подневольности.
As they do so, their mindfulness does not become established, their mind does not become immersed in samādhi, their defilements do not come to an end, and they do not arrive at the supreme sanctuary from the yoke.
‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.
“Я живу в зависимости от этого человека… не достигаю непревзойдённой защиты от подневольности…
‘… my mindfulness does not become established …
Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.
Their mindfulness does not become established …
‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.
‘… my mindfulness does not become established …
Atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī’ti.
Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
Their mindfulness becomes established …
‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi.
‘… my mindfulness becomes established …
Atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī’ti.
Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.
По мере того как он живёт в зависимости от некоего человека, его неутверждённая осознанность становится утверждённой… достигает непревзойдённой защиты от подневольности.
As they do so, their mindfulness becomes established, their mind becomes immersed in samādhi, their defilements come to an end, and they arrive at the supreme sanctuary from the yoke.
‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi.
“Я живу… достиг непревзойдённой защиты от подневольности…
‘While living supported by this person, my mindfulness becomes established …
|
mn29 | | asamāhitā | 2 | | Pi En Ru | dhamma | ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti.
“Я сосредоточен, мой ум объединён, но те другие монахи не сосредоточены, их умы блуждают”.
‘I’m the one with immersion and unified mind. These other mendicants lack immersion, they have straying minds.’
‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti.
|
mn30 | | asamāhitā | 1 | | Pi En Ru | dhamma | ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti.
|
mn69 | | asamāhito asamāhito’ti | 2 | | Pi En Ru | dhamma | Sace, āvuso, āraññiko bhikkhu asamāhito hoti, tassa bhavanti vattāro.
Если он не сосредоточен, то найдутся те, кто скажет о нём:
If he doesn’t, there’ll be some who say:
‘Kiṁ panimassāyasmato āraññikassa ekassāraññe serivihārena yo ayamāyasmā asamāhito’ti—
“Чего добился этот достопочтенный, проживающий в лесу, своим житием в уединении в лесу, поступая так, как он хочет, ведь он не сосредоточен?”
‘What’s the point of this wilderness venerable’s staying alone and autonomous in the wilderness, since he doesn’t have immersion?’
|
mn73 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ;
а несосредоточенный ум – как несосредоточенный ум;
and mind not immersed in samādhi as “mind not immersed in samādhi”;
|
mn77 | | asamāhitaṁ | 3 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānanti;
а несосредоточенный ум – как несосредоточенный ум.
and mind not immersed in samādhi as ‘mind not immersed in samādhi’;
asamāhitaṁ vā cittaṁ …
|
mn107 | | asamāhitā | 1 | | Pi En Ru | dhamma | “yeme, bho gotama, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, na tehi bhavaṁ gotamo saddhiṁ saṁvasati.
“Бывают люди, не имеющие веры, которые ушли из жизни домохозяйской в жизнь бездомную не из-за веры, а ради того, чтобы добыть себе средства к жизни. Они жульнические, лживые, предательские, высокомерные, неискренние, самовлюблённые, грубые, беспорядочные в своих речах, не охраняют способности [органов] чувств, неумеренны в еде, не предаются бодрствованию, не интересуются затворничеством, не особо уважают тренировку, такими. проживают в роскоши, беспечные, превосходят других в своём падении, пренебрегают затворничеством, ленивые, не имеющие усердия, не осознанные, не бдительные, не сосредоточенные, с блуждающими умами, лишённые мудрости, тупоумные. Господин Готама не пребывает с такими.
“Mister Gotama, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not committed to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and idiotic. Mister Gotama does not live together with these.
|
mn108 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti,
а несосредоточенный ум как несосредоточенный ум.
mind not immersed in samādhi …
|
mn119 | | asamāhitaṁ | 1 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ …
|
sn1.9 | | asamāhitassa | 1 | | Pi En Ru | dhamma | Na monamatthi asamāhitassa;
И мудрецом не стать тому, кто не сосредоточен:
and someone without immersion can’t be a sage.
|
sn1.38 | | asamāhitassa | 1 | | Pi En Ru | dhamma | Na monamatthi asamāhitassa;
И мудрецом не стать тому, кто не сосредоточен:
and someone without immersion can’t be a sage.
|
sn2.6 | | sīlasamāhitā | 1 | | Pi En Ru | dhamma | Sekhā sīlasamāhitā;
Ученики устойчивые, нравственные.
“the stable trainees with ethics, and immersion.
|
sn2.25 | | asamāhitā | 1 | | Pi En Ru | dhamma | ekaṁ samayaṁ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
Однажды группа монахов проживала в стране Косал, в небольшой лесной хижине на склоне Гималаев. Они были неугомонными, чванливыми, самовлюблёнными, грубыми, беспорядочными в беседах, со спутанными умами, не имевшими бдительности, не сосредоточенными, легкомысленными, слабыми в сдержанности своих способностей органов чувств.
At one time several mendicants were staying in the Kosalan lands, in a wilderness hut on the slopes of the Himalayas. They were restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying minds and undisciplined faculties.
|
sn7.9 | | niccasamāhitatto | 1 | | Pi En Ru | dhamma | Niccagginī niccasamāhitatto,
Всегда сосредоточенный, мой ум сияет,
Always blazing, always serene,
|
sn8.2 | | cirarattasamāhito | 1 | | Pi En Ru | dhamma | Dabbo cirarattasamāhito,
Сосредоточенный, умелый, в этом тренирован, ",
Clever, long serene,
|
sn9.13 | | asamāhitā | 1 | | Pi En Ru | dhamma | Ekaṁ samayaṁ sambahulā bhikkhū kosalesu viharanti aññatarasmiṁ vanasaṇḍe uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
Однажды группа монахов проживала в стране Косал, в некоем лесу. Они были неугомонными, чванливыми, самовлюблёнными, грубыми, беспорядочными в беседах, со спутанными умами, не имевшими бдительности, не сосредоточенными, легкомысленными, слабыми в контроле своих способностей [органов] чувств. ",
At one time several mendicants were staying in the Kosalan lands in a certain forest grove. They were restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying minds and undisciplined faculties.
|
sn11.16 | | paññāsīlasamāhito | 1 | | Pi En Ru | dhamma | paññāsīlasamāhito.
[Община] эта нравственна, мудра. ",
with wisdom, ethics, and immersion.
|
sn11.18 | | cirarattasamāhite | 1 | | Pi En Ru | dhamma | cirarattasamāhite;
Кто в сосредоточении тренирован ",
who have long trained in immersion,
|
sn12.70 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānātha;
а не-сосредоточенный ум как не-сосредоточенный ум.
and mind not immersed in samādhi as ‘mind not immersed in samādhi’?
|
sn14.23 | | asamāhitasutta asamāhitehi asamāhitā | 3 | | Pi En Ru | dhamma | Asamāhitasutta
Сутта Асамахита
Lacking Immersion
asamāhitā asamāhitehi saddhiṁ saṁsandanti samenti;
не сосредоточенные – с не сосредоточенными;
lacking immersion …
|
sn14.29 | | asamāhitaṁ | 1 | | Pi En Ru | dhamma | Asamāhitaṁ dussīlaṁ,
|
sn16.9 | | asamāhitaṁ | 1 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ …
а несосредоточенный ум как несосредоточенный ум.
mind not immersed in samādhi …
|
sn22.80 | | asamāhito | 1 | | Pi En Ru | dhamma | So ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo.
[Но, приняв такой образ жизни], он алчный, сгорает от жажды к чувственным удовольствиям, имеет недоброжелательный ум, искажённые злобой намерения, замутнённый ум; он не бдительный, не сосредоточенный, с рассеянным умом и распущенными органами чувств.
Yet they covet sensual pleasures; they’re infatuated, full of ill will and malicious intent. They are unmindful, lacking situational awareness and immersion, with straying mind and undisciplined faculties.
|
sn35.97 | | asamāhite | 2 | | Pi En Ru | dhamma | Asamāhite citte dhammā na pātubhavanti.
Когда ум не сосредоточен, учения не видны.
When the mind is not immersed in samādhi, principles do not become clear.
Asamāhite citte dhammā na pātubhavanti.
Когда ум не сосредоточен, учения не видны.
When the mind is not immersed in samādhi, principles do not become clear.
|
sn51.11 | | asamāhitaṁ | 2 | | Pi En Ru | dhamma | asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti;
несобранный ум как несобранный ум.
mind not immersed in samādhi …
|
sn51.14 | | asamāhitā | 2 | | Pi En Ru | dhamma | Tena kho pana samayena sambahulā bhikkhū heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā.
И в то время несколько монахов, проживающих на первом этаже особняка, были неугомонными, чванливыми, самодовольными, грубыми в речах, путанными в речах, с замутнёнными умами – не бдительные, не сосредоточенные, легкомысленные, слабые в способностях.
Now at that time several mendicants were staying beneath the longhouse. They were restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with straying minds and undisciplined faculties.
“ete kho, moggallāna, sabrahmacārino heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā.
“Моггаллана, твои братья по святой жизни, что проживают на первом этаже Особняка Матери Мигары, неугомонны… слабые в способностях.
“These spiritual companions of yours staying beneath the longhouse are restless, insolent, fickle, scurrilous, loose-tongued, unmindful, lacking situational awareness and immersion, with wandering mind and undisciplined faculties.
|
sn55.40 | | asamāhite | 2 | | Pi En Ru | dhamma | Asamāhite citte dhammā na pātubhavanti.
Если ум не сосредоточен, то феномены не видны.
When the mind is not immersed in samādhi, principles do not become clear.
Asamāhite citte dhammā na pātubhavanti.
Если ум не сосредоточен, то феномены не видны.
When the mind is not immersed in samādhi, principles do not become clear.
|