Assād 119 texts and 475 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an2.1-10assādānupassitā assādānupassī2Pi En Ru dhamma

Yā ca saṁyojaniyesu dhammesu assādānupassitā, yā ca saṁyojaniyesu dhammesu nibbidānupassitā.  Seeing things that are prone to being fettered as gratifying, and seeing things that are prone to being fettered as boring. 
Saṁyojaniyesu, bhikkhave, dhammesu assādānupassī viharanto rāgaṁ na pajahati, dosaṁ na pajahati, mohaṁ na pajahati. 
When you keep seeing things that are prone to being fettered as gratifying, you don’t give up greed, hate, and delusion. 

an3.103assādato assādañca assādo6Pi En Ru dhamma

‘ko nu kho loke assādo, ko ādīnavo, kiṁ nissaraṇan’ti?  ‘What’s the gratification in the world? What’s the drawback? What’s the escape?’ 
‘yaṁ kho lokaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ loke assādo. 
‘The pleasure and happiness that arise from the world: this is its gratification. 
Yāvakīvañcāhaṁ, bhikkhave, evaṁ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
As long as I didn’t truly understand the world’s gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 
Yato ca khvāhaṁ, bhikkhave, evaṁ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
But when I did truly understand the world’s gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 

an3.104assādapariyesanaṁ assādato assādañca assādo paṭhamaassādasutta8Pi En Ru dhamma

Paṭhamaassādasutta  Gratification (1st) 
“Lokassāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ. Yo loke assādo tadajjhagamaṁ. 
“Mendicants, I went in search of the world’s gratification, and I found it. 
Yāvatako loke assādo, paññāya me so sudiṭṭho. 
I’ve seen clearly with wisdom the full extent of gratification in the world. 
Yāvakīvañcāhaṁ, bhikkhave, lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
As long as I didn’t truly understand the world’s gratification, drawback, and escape for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 
Yato ca khvāhaṁ, bhikkhave, lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
But when I did truly understand the world’s gratification, drawback, and escape for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 

an3.105assādato assādañca assādo dutiyaassādasutta7Pi En Ru dhamma

Dutiyaassādasutta  Gratification (2nd) 
“No cedaṁ, bhikkhave, loke assādo abhavissa, nayidaṁ sattā loke sārajjeyyuṁ. 
“Mendicants, if there were no gratification in the world, sentient beings wouldn’t be aroused by it. 
Yasmā ca kho, bhikkhave, atthi loke assādo, tasmā sattā loke sārajjanti. 
But because there is gratification in the world, sentient beings are aroused by it. 
Yāvakīvañca, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsuṁ, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā vihariṁsu. 
As long as sentient beings don’t truly understand the world’s gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits. 
Yato ca kho, bhikkhave, sattā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsuṁ, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharantī”ti. 
But when sentient beings truly understand the world’s gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” 

an3.106assādato assādañca4Pi En Ru dhamma

“Ye keci, bhikkhave, samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti,  “Mendicants, there are ascetics and brahmins who don’t truly understand the world’s gratification, drawback, and escape for what they are. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti, 
There are ascetics and brahmins who do truly understand the world’s gratification, drawback, and escape for what they are. 

an3.112assādā1Pi En Ru dhamma

Pubbeva duve assādā,   

an3.116tadassādeti3Pi En Ru dhamma

So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākāsānañcāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati.  They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of infinite space. 
So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno viññāṇañcāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati. 
They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of infinite consciousness. 
So tadassādeti taṁ nikāmeti tena ca vittiṁ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno ākiñcaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjati. 
They enjoy it and like it and find it satisfying. If they’re set on that, committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of the dimension of nothingness. 

an3.128bāhirassādaṁ rittassādaṁ4Pi En Ru dhamma

Addasā kho bhagavā goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittassādaṁ bāhirassādaṁ muṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ.  While the Buddha was walking for alms near the cow-hitching place at the wavy leaf fig, he saw a disgruntled monk who was looking for pleasure in external things, unmindful, without situational awareness or immersion, with straying mind and undisciplined faculties. 
Addasaṁ kho ahaṁ, bhikkhave, goyogapilakkhasmiṁ piṇḍāya caramāno aññataraṁ bhikkhuṁ rittassādaṁ bāhirassādaṁ muṭṭhassatiṁ asampajānaṁ asamāhitaṁ vibbhantacittaṁ pākatindriyaṁ. 
 

an4.10assādañca16Pi En Ru dhamma

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  It’s when you don’t truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape. 
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti. 
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside. 
Idha, bhikkhave, ekacco bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
It’s when you don’t truly understand future lives’ origin, ending, gratification, drawback, and escape. 
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sānuseti. 
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence linger on inside. 
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
It’s when you don’t truly understand views’ origin, ending, gratification, drawback, and escape. 
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sānuseti. 
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views linger on inside. 
Idha, bhikkhave, ekacco channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
It’s when you don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape, 
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sānuseti. 
so ignorance and unknowing of the six fields of contact linger on inside. 
Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
It’s when you truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape. 
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti. 
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside. 
Idha, bhikkhave, ekacco bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
It’s when you truly understand future lives’ origin, ending, gratification, drawback, and escape. 
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sā nānuseti. 
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence don’t linger on inside. 
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
It’s when you truly understand views’ origin, ending, gratification, drawback, and escape. 
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sā nānuseti. 
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views don’t linger on inside. 
Idha, bhikkhave, ekacco channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
It’s when you truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape, 
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sā nānuseti. 
so ignorance and unknowing of the six fields of contact don’t linger on inside. 

an4.123tadassādeti4Pi En Ru dhamma

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.  They enjoy it and like it and find it satisfying. 
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati. 
They enjoy it and like it and find it satisfying. 
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati. 
They enjoy it and like it and find it satisfying. 
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati. 
They enjoy it and like it and find it satisfying. 

an4.125tadassādeti2Pi En Ru dhamma

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.  They enjoy this and like it and find it satisfying. 
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati. 
They enjoy this and like it and find it satisfying. 

an4.171tadassādeti2Pi En Ru dhamma

So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati;  They enjoy it and like it and find it satisfying. 
So tadassādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati; 
They enjoy it and like it and find it satisfying. 

an5.76appassādā3Pi En Ru dhamma

‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  ‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. 
‘kiñcāpi, āvuso, appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; 
‘Reverends, even though the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks, 
‘appassādā, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
‘Reverend, the Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. 

an5.192puttassādaṁ1Pi En Ru dhamma

So methunaṁ uppādetvā tameva puttassādaṁ nikāmayamāno kuṭumbaṁ ajjhāvasati, na agārasmā anagāriyaṁ pabbajati.  Having ensured his progeny through sex, his child makes him happy. Because of this attachment he stays in his family property, and does not go forth from the lay life to homelessness. 

an6.112assādadiṭṭhi assādadiṭṭhiyā assādasutta3Pi En Ru dhamma

Assādasutta  Gratification 
Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi. 
The view that things are gratifying, the view of self, and wrong view. 
Assādadiṭṭhiyā pahānāya aniccasaññā bhāvetabbā, attānudiṭṭhiyā pahānāya anattasaññā bhāvetabbā, micchādiṭṭhiyā pahānāya sammādiṭṭhi bhāvetabbā. 
You should develop the perception of impermanence to give up the view that things are gratifying; the perception of not-self to give up the view of self; and right view to give up wrong view. 

an6.116assādaaratituṭṭhi1Pi En Ru dhamma

Assādaaratituṭṭhi,  " 

an7.50assādeti tadassādeti4Pi En Ru dhamma

So taṁ assādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati.  They enjoy it and like it and find it satisfying. 
taṁ assādeti → so tadassādeti (bj) 
So taṁ assādeti, taṁ nikāmeti, tena ca vittiṁ āpajjati. 
They enjoy it and like it and find it satisfying. 

an8.34mahassādaṁ4Pi En Ru dhamma

“Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṁ vuttaṁ na mahapphalaṁ hoti na mahassādaṁ na phātiseyyaṁ.  “Mendicants, when a field has eight factors a seed sown in it is not very fruitful or rewarding or productive. 
Evaṁ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṁ vuttaṁ na mahapphalaṁ hoti na mahassādaṁ na phātiseyyaṁ. 
When a field has these eight factors a seed sown in it is not fruitful or rewarding or productive. 
Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṁ vuttaṁ mahapphalaṁ hoti mahassādaṁ phātiseyyaṁ. 
When a field has eight factors a seed sown in it is very fruitful and rewarding and productive. 
Evaṁ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṁ vuttaṁ mahapphalaṁ hoti mahassādaṁ phātiseyyaṁ. 
When a field has these eight factors a seed sown in it is very fruitful and rewarding and productive. 

an10.26assādadassanahetu assādamaddasa5Pi En Ru dhamma

Tadabhiññāya bhagavā assādamaddasa ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa.  Directly knowing this he saw the beginning, the drawback, and the escape. And he saw the knowledge and vision of what is the path and what is not the path. 
assādamaddasa → ādimaddasa (bj, sya-all, pts1ed) 
Tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti. 
Because he saw the beginning, the drawback, and the escape, and he saw the knowledge and vision of what is the path and what is not the path, he knew that he had reached the goal, peace of heart. 
Tadabhiññāya bhagavā assādamaddasa … ādīnavamaddasa … nissaraṇamaddasa … maggāmaggañāṇadassanamaddasa … 
Directly knowing this he saw the beginning, the drawback, and the escape. And he saw the knowledge and vision of what is the path and what is not the path. 
tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti. 
Because he saw the beginning, the drawback, and the escape, and he saw the knowledge and vision of what is the path and what is not the path, he knew that he had reached the goal, peace of heart. 

an10.29assādañca1Pi En Ru dhamma

Etadaggaṁ, bhikkhave, paramadiṭṭhadhammanibbānaṁ paññapentānaṁ yadidaṁ channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimokkho.  This is the best of those who advocate extinguishment in this very life, that is, liberation by not grasping after truly understanding the origin, ending, gratification, drawback, and escape of the six fields of contact. 

dn1assādañca6Pi En Ru dhamma

Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.  Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping. 
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato. 
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping. 
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato. 
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping. 
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato. 
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping. 
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato. 
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping. 
Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ayaṁ imehi sabbeheva uttaritaraṁ pajānāti. 
When a mendicant truly understands the six fields of contact’s origin, ending, gratification, drawback, and escape, they understand what lies beyond all these things. 

dn15assādañca assādaṁ4Pi En Ru dhamma

Yo nu kho, ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?  is it appropriate for someone who understands them—and their origin, ending, gratification, drawback, and escape—to take pleasure in them?” 
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti? 
 
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti? 
 
“Yato kho, ānanda, bhikkhu imāsañca sattannaṁ viññāṇaṭṭhitīnaṁ imesañca dvinnaṁ āyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti, ayaṁ vuccatānanda, bhikkhu paññāvimutto. 
“When a mendicant, having truly understood the origin, ending, gratification, drawback, and escape regarding these seven planes of consciousness and these two dimensions, is freed by not grasping, they’re called a mendicant who is freed by wisdom. 

dn17caturāsītinagarasahassādi1Pi En Ru dhamma

6. Caturāsītinagarasahassādi  6. Of All Cities 

dn18kusalassādhigamāya kusalassādhigamāyā’ti sukhassādhigamāya sukhassādhigamāyā’ti7Pi En Ru dhamma

“Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya.  “What do the good gods of the thirty-three think? How well understood by the Buddha are the three opportunities for achieving happiness! 
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya. 
This is the first opportunity for achieving happiness. 
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya. 
This is the second opportunity for achieving happiness. 
Ayaṁ kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya. 
This is the third opportunity for achieving happiness. 
Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā”ti. 
These are the three opportunities for achieving happiness that have been understood by the Buddha.” 
“Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāya. 
“What do the good gods of the thirty-three think? How well described by the Buddha are the four kinds of mindfulness meditation! They are taught for achieving what is skillful. 
Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyā”ti. 
These are the four kinds of mindfulness meditation taught by the Buddha for achieving what is skillful.” 

dn27evamassādo evamassādā3Pi En Ru dhamma

evamassādā ahosi.   
Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ; evamassādo ahosi. 
And it was as sweet as pure dwarf-bee honey. 
Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ; evamassādā ahosi. 
And they were as sweet as pure dwarf-bee honey. 

mn11assādañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino;  There are some ascetics and brahmins who don’t truly understand these two views’ origin, ending, gratification, drawback, and escape. They’re greedy, hateful, delusional, craving, grasping, and ignorant. They favor and oppose, and they enjoy proliferation. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino; 
There are some ascetics and brahmins who do truly understand these two views’ origin, ending, gratification, drawback, and escape. They’re rid of greed, hate, delusion, craving, grasping, and ignorance. They don’t favor and oppose, and they enjoy non-proliferation. 

mn13assādato assādañca assādaṁ assādo22Pi En Ru dhamma

‘ko panāvuso, kāmānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?  ‘But reverends, what’s the gratification, the drawback, and the escape when it comes to sensual pleasures? 
Ko rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ? 
What’s the gratification, the drawback, and the escape when it comes to forms? 
Ko vedanānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti? 
What’s the gratification, the drawback, and the escape when it comes to feelings?’ 
Ko ca, bhikkhave, kāmānaṁ assādo? 
And what is the gratification of sensual pleasures? 
Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo. 
The pleasure and happiness that arise from these five kinds of sensual stimulation: this is the gratification of sensual pleasures. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti te vata sāmaṁ vā kāme parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—netaṁ ṭhānaṁ vijjati. 
There are ascetics and brahmins who don’t truly understand sensual pleasures’ gratification, drawback, and escape in this way for what they are. It’s impossible for them to completely understand sensual pleasures themselves, or to instruct another so that, practicing accordingly, they will completely understand sensual pleasures. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ kāmānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti, te vata sāmaṁ vā kāme parijānissanti paraṁ vā tathattāya samādapessanti yathā paṭipanno kāme parijānissatīti—ṭhānametaṁ vijjati. 
There are ascetics and brahmins who do truly understand sensual pleasures’ gratification, drawback, and escape in this way for what they are. It is possible for them to completely understand sensual pleasures themselves, or to instruct another so that, practicing accordingly, they will completely understand sensual pleasures. 
Ko ca, bhikkhave, rūpānaṁ assādo? 
And what is the gratification of forms? 
ayaṁ rūpānaṁ assādo. 
is the gratification of forms. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti te vata sāmaṁ vā rūpe parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti—netaṁ ṭhānaṁ vijjati. 
There are ascetics and brahmins who don’t truly understand forms’ gratification, drawback, and escape in this way for what they are. It’s impossible for them to completely understand forms themselves, or to instruct another so that, practicing accordingly, they will completely understand forms. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti te vata sāmaṁ vā rūpe parijānissanti paraṁ vā tathattāya samādapessanti yathā paṭipanno rūpe parijānissatīti—ṭhānametaṁ vijjati. 
There are ascetics and brahmins who do truly understand forms’ gratification, drawback, and escape in this way for what they are. It is possible for them to completely understand forms themselves, or to instruct another so that, practicing accordingly, they will completely understand forms. 
Ko ca, bhikkhave, vedanānaṁ assādo? 
And what is the gratification of feelings? 
Abyābajjhaparamāhaṁ, bhikkhave, vedanānaṁ assādaṁ vadāmi. 
Freedom from being hurt is the ultimate gratification of feelings, I say. 
Abyābajjhaparamāhaṁ, bhikkhave, vedanānaṁ assādaṁ vadāmi. 
Freedom from being hurt is the ultimate gratification of feelings, I say. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nappajānanti, te vata sāmaṁ vā vedanaṁ parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno vedanaṁ parijānissatīti—netaṁ ṭhānaṁ vijjati. 
There are ascetics and brahmins who don’t truly understand feelings’ gratification, drawback, and escape in this way for what they are. It’s impossible for them to completely understand feelings themselves, or to instruct another so that, practicing accordingly, they will completely understand feelings. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ pajānanti te vata sāmaṁ vā vedanaṁ parijānissanti, paraṁ vā tathattāya samādapessanti yathā paṭipanno vedanaṁ parijānissatīti—ṭhānametaṁ vijjatī”ti. 
There are ascetics and brahmins who do truly understand feelings’ gratification, drawback, and escape in this way for what they are. It is possible for them to completely understand feelings themselves, or to instruct another so that, practicing accordingly, they will completely understand feelings.” 

mn14appassādā assādo6Pi En Ru dhamma

‘Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—  Sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. 
Yato ca kho, mahānāma, ariyasāvakassa ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ; 
But when they do achieve that rapture and bliss, or something more peaceful than that, 
‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ hoti, 
‘Sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks.’ 
Yato ca kho me, mahānāma, ‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti—evametaṁ yathābhūtaṁ sammappaññāya sudiṭṭhaṁ ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṁ ajjhagamaṁ, aññaṁ vā tato santataraṁ; 
But when I did achieve that rapture and bliss, or something more peaceful than that, 
Ko ca, mahānāma, kāmānaṁ assādo? 
And what is the gratification of sensual pleasures? 
ayaṁ kāmānaṁ assādo. 
 

mn22appassādā5Pi En Ru dhamma

Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.  The Buddha says that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. 
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
 
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
I’ve said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. 
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
The Buddha has said that sensual pleasures give little gratification and much suffering and distress, and they are all the more full of drawbacks. 
Appassādā kāmā vuttā mayā, bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. 
 

mn75assādamattā—yadidaṁ assādañca8Pi En Ru dhamma

‘idhekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, so aparena samayena rūpānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā rūpataṇhaṁ pahāya rūpapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya.  Take someone who used to amuse themselves with sights known by the eye, which are likable, desirable, agreeable, pleasant, sensual, and arousing. Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sights, and having given up craving and dispelled passion for sights—they would live rid of thirst, their mind peaceful inside. 
so aparena samayena phoṭṭhabbānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā phoṭṭhabbataṇhaṁ pahāya phoṭṭhabbapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya. 
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of touches, and having given up craving and dispelled passion for touches—they would live rid of thirst, their mind peaceful inside. 
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. 
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside. 
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. 
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside. 
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi. 
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside. 
Yathā yathā kho, māgaṇḍiya, asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti tathā tathāssa tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca, hoti ceva kāci sātamattā assādamattā—yadidaṁ vaṇamukhānaṁ kaṇḍūvanahetu; 
The more they scratch their wounds and cauterize their body, the more their wounds become foul, stinking, and infected. But still, they derive a degree of pleasure and gratification from the itchiness of their wounds. 
Yathā yathā kho, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena ca pariḍayhamānā kāme paṭisevanti tathā tathā tesaṁ tesaṁ sattānaṁ kāmataṇhā ceva pavaḍḍhati, kāmapariḷāhena ca pariḍayhanti, hoti ceva sātamattā assādamattā—yadidaṁ pañcakāmaguṇe paṭicca. 
The more they indulge in sensual pleasures, the more their craving for sensual pleasures grows, and the more they burn with passion for sensual pleasures. But still, they derive a degree of pleasure and gratification from the five kinds of sensual stimulation. 
Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti. 
On the contrary, all the ascetics or brahmins of the past, future, or present who live rid of thirst, their minds peaceful inside, do so after truly understanding the origin, ending, gratification, drawback, and escape of sensual pleasures, and after giving up craving and dispelling passion for sensual pleasures.” 

mn102assādañca1Pi En Ru dhamma

channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimokkho”ti.  liberation by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape.” 

mn109assādo7Pi En Ru dhamma

“Ko nu kho, bhante, rūpe assādo, ko ādīnavo, kiṁ nissaraṇaṁ?  “Sir, what’s the gratification, the drawback, and the escape when it comes to form, 
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ? 
feeling, 
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ? 
perception, 
Ko saṅkhāresu assādo, ko ādīnavo, kiṁ nissaraṇaṁ? 
choices, 
Ko viññāṇe assādo, ko ādīnavo, kiṁ nissaraṇan”ti? 
and consciousness?” 
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpe assādo. 
“The pleasure and happiness that arise from form: this is its gratification. 
viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇe assādo. 
consciousness: this is its gratification. 

mn138adukkhamasukhassādagadhitaṁ adukkhamasukhassādasaṁyojanasaṁyuttaṁ adukkhamasukhassādavinibandhaṁ dhammanimittassādagadhitaṁ dhammanimittassādasaṁyojanasaṁyuttaṁ dhammanimittassādavinibandhaṁ rūpanimittassādagadhitaṁ rūpanimittassādasaṁyojanasaṁyuttaṁ rūpanimittassādavinibandhaṁ samādhijapītisukhassādagadhitaṁ samādhijapītisukhassādasaṁyojanasaṁyuttaṁ samādhijapītisukhassādavinibandhaṁ upekkhāsukhassādagadhitaṁ upekkhāsukhassādasaṁyojanasaṁyuttaṁ upekkhāsukhassādavinibandhaṁ vivekajapītisukhassādagadhitaṁ vivekajapītisukhassādasaṁyojanasaṁyuttaṁ vivekajapītisukhassādavinibandhaṁ36Pi En Ru dhamma

Idhāvuso, bhikkhuno cakkhunā rūpaṁ disvā rūpanimittānusāri viññāṇaṁ hoti rūpanimittassādagadhitaṁ rūpanimittassādavinibandhaṁ rūpanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.  In this case, when a mendicant sees a sight with their eyes, and consciousness follows after the features of that sight—tied, attached, and fettered to gratification in its features—consciousness is said to be scattered and diffused externally. 
manasā dhammaṁ viññāya dhammanimittānusāri viññāṇaṁ hoti; dhammanimittassādagadhitaṁ dhammanimittassādavinibandhaṁ dhammanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati. 
When they know an idea with their mind, and consciousness follows after the features of that idea—tied, attached, and fettered to gratification in its features—consciousness is said to be scattered and diffused externally. 
Idhāvuso, bhikkhuno cakkhunā rūpaṁ disvā na rūpanimittānusāri viññāṇaṁ hoti, na rūpanimittassādagadhitaṁ na rūpanimittassādavinibandhaṁ na rūpanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati. 
In this case, when a mendicant sees a sight with their eyes, but consciousness does not follow after the features of that sight—not tied, attached, and fettered to gratification in its features—consciousness is said to be not scattered and diffused externally. 
manasā dhammaṁ viññāya na dhammanimittānusāri viññāṇaṁ hoti na dhammanimittassādagadhitaṁ na dhammanimittassādavinibandhaṁ na dhammanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati. 
When they know an idea with their mind, but consciousness does not follow after the features of that idea—not tied, attached, and fettered to gratification in its features—consciousness is said to be not scattered and diffused externally. 
Tassa vivekajapītisukhānusāri viññāṇaṁ hoti vivekajapītisukhassādagadhitaṁ vivekajapītisukhassādavinibandhaṁ vivekajapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati. 
When consciousness follows after that rapture and bliss born of seclusion—tied, attached, and fettered to gratification in that rapture and bliss born of seclusion—the mind is said to be stuck internally. 
Tassa samādhijapītisukhānusāri viññāṇaṁ hoti samādhijapītisukhassādagadhitaṁ samādhijapītisukhassādavinibandhaṁ samādhijapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati. 
When consciousness follows after that rapture and bliss born of immersion—tied, attached, and fettered to gratification in that rapture and bliss born of immersion—the mind is said to be stuck internally. 
Tassa upekkhānusāri viññāṇaṁ hoti upekkhāsukhassādagadhitaṁ upekkhāsukhassādavinibandhaṁ upekkhāsukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati. 
When consciousness follows after that equanimity—tied, attached, and fettered to gratification in that bliss with equanimity—the mind is said to be stuck internally. 
Tassa adukkhamasukhānusāri viññāṇaṁ hoti adukkhamasukhassādagadhitaṁ adukkhamasukhassādavinibandhaṁ adukkhamasukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati. 
When consciousness follows after that neutral feeling—tied, attached, and fettered to gratification in that neutral feeling—the mind is said to be stuck internally. 
Tassa na vivekajapītisukhānusāri viññāṇaṁ hoti na vivekajapītisukhassādagadhitaṁ na vivekajapītisukhassādavinibandhaṁ na vivekajapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati. 
When consciousness does not follow after that rapture and bliss born of seclusion—not tied, attached, and fettered to gratification in that rapture and bliss born of seclusion—the mind is said to be not stuck internally. 
Tassa na samādhijapītisukhānusāri viññāṇaṁ hoti na samādhijapītisukhassādagadhitaṁ na samādhijapītisukhassādavinibandhaṁ na samādhijapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati. 
When consciousness does not follow after that rapture and bliss born of immersion—not tied, attached, and fettered to gratification in that rapture and bliss born of immersion—the mind is said to be not stuck internally. 
Tassa na upekkhānusāri viññāṇaṁ hoti na upekkhāsukhassādagadhitaṁ na upekkhāsukhassādavinibandhaṁ na upekkhāsukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati. 
When consciousness does not follow after that equanimity—not tied, attached, and fettered to gratification in that bliss with equanimity—the mind is said to be not stuck internally. 
Tassa na adukkhamasukhānusāri viññāṇaṁ hoti na adukkhamasukhassādagadhitaṁ na adukkhamasukhassādavinibandhaṁ na adukkhamasukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati. 
When consciousness does not follow after that neutral feeling—not tied, attached, and fettered to gratification in that neutral feeling—the mind is said to be not stuck internally. 

mn148assādañca4Pi En Ru dhamma

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  When you experience a neutral feeling, if you don’t truly understand that feeling’s origin, ending, gratification, drawback, and escape, 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
When you experience a neutral feeling, if you don’t truly understand that feeling’s origin, ending, gratification, drawback, and escape, 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
When you experience a neutral feeling, if you truly understand that feeling’s origin, ending, gratification, drawback, and escape, 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
When you experience a neutral feeling, if you truly understand that feeling’s origin, ending, gratification, drawback, and escape, 

mn149assādānupassino2Pi En Ru dhamma

Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti.  Someone who lives aroused like this—fettered, confused, concentrating on gratification—accumulates the five grasping aggregates for themselves in the future. 
Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti. 
Someone who lives aroused like this—fettered, confused, concentrating on gratification—accumulates the five grasping aggregates for themselves in the future. 

sn4.24assādanā assādaṁ2Pi En Ru dhamma

api assādanā siyā.  ‘perhaps there’s something tasty.’ 
Aladdhā tattha assādaṁ, 
But finding nothing tasty, 

sn8.1buddhassādiccabandhuno1Pi En Ru dhamma

buddhassādiccabandhuno;  from the Buddha, kinsman of the Sun, 

sn12.52assādānupassino2Pi En Ru dhamma

“Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.  “There are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows. 
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. 
In the same way, there are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows. 

sn12.53assādānupassino2Pi En Ru dhamma

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.  “There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows. 
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. 
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows. 

sn12.54assādānupassino1Pi En Ru dhamma

Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.  In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows. 

sn12.55assādānupassino2Pi En Ru dhamma

“Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.  “There are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows. 
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. 
In the same way, there are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows. 

sn12.56assādānupassino1Pi En Ru dhamma

Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.  In the same way, there are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows. 

sn12.57assādānupassino2Pi En Ru dhamma

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.  “There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows. 
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. 
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows. 

sn12.58assādānupassino2Pi En Ru dhamma

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti.  “There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, name and form are conceived. 
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti …pe…. 
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, name and form are conceived. … 

sn12.59assādānupassino2Pi En Ru dhamma

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato viññāṇassa avakkanti hoti.  “There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, consciousness is conceived. 
evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti …pe…. 
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, consciousness is conceived. … 

sn12.60assādānupassino2Pi En Ru dhamma

Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.  There are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows. 
Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. 
In the same way, there are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows. 

sn14.31assādato assādañca assādo10Pi En Ru dhamma

‘ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;  ‘What’s the gratification, the drawback, and the escape when it comes to the earth element … 
ko āpodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ; 
the water element … 
ko tejodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ; 
the fire element … 
ko vāyodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇan’ti? 
and the air element?’ 
‘yaṁ kho pathavīdhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ pathavīdhātuyā assādo; 
‘The pleasure and happiness that arise from the earth element: this is its gratification. 
yaṁ vāyodhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vāyodhātuyā assādo; 
The pleasure and happiness that arise from the air element: this is its gratification. 
Yāvakīvañcāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. 
As long as I didn’t truly understand these four elements’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 
Yato ca khvāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. 
But when I did truly understand these four elements’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 

sn14.32assādapariyesanasuttaṁ assādapariyesanaṁ assādato assādañca assādo11Pi En Ru dhamma

Acariṁsutta  In Search of Gratification 
Acariṁsutta → assādapariyesanasuttaṁ (bj); acariṁ (pts1ed, pts2ed) 
“Pathavīdhātuyāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ, yo pathavīdhātuyā assādo tadajjhagamaṁ, yāvatā pathavīdhātuyā assādo paññāya me so sudiṭṭho. 
“Mendicants, I went in search of the earth element’s gratification, and I found it. I’ve seen clearly with wisdom the full extent of gratification in the earth element. 
vāyodhātuyāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ, yo vāyodhātuyā assādo tadajjhagamaṁ, yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho. 
I went in search of the air element’s gratification … 
Yāvakīvañcāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. 
As long as I didn’t truly understand these four elements’ gratification, drawback, and escape for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 
Yato ca khvāhaṁ, bhikkhave, imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ. 
But when I did truly understand the four elements’ gratification, drawback, and escape for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 

sn14.33assādato assādañca assādo9Pi En Ru dhamma

“No cedaṁ, bhikkhave, pathavīdhātuyā assādo abhavissa, nayidaṁ sattā pathavīdhātuyā sārajjeyyuṁ.  “Mendicants, if there were no gratification in the earth element, sentient beings wouldn’t be aroused by it. 
Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā assādo, tasmā sattā pathavīdhātuyā sārajjanti. 
But since there is gratification in the earth element, sentient beings are aroused by it. 
No cedaṁ, bhikkhave, āpodhātuyā assādo abhavissa …pe… 
If there were no gratification in the water element … 
no cedaṁ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṁ sattā vāyodhātuyā sārajjeyyuṁ. 
If there were no gratification in the air element … 
Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. 
 
Yāvakīvañcime, bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññaṁsu, neva tāvime, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā vihariṁsu. 
As long as sentient beings don’t truly understand these four elements’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits. 
Yato ca kho, bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā viharantī”ti. 
But when sentient beings truly understand these four elements’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” 

sn14.37assādañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,  There are ascetics and brahmins who don’t truly understand these four elements’ gratification, drawback, and escape. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, 
There are ascetics and brahmins who do truly understand these four elements’ gratification, drawback, and escape. 

sn14.38assādañca1Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…  There are ascetics and brahmins who don’t truly understand these four elements’ origin, ending, gratification, drawback, and escape … 

sn17.2assādeti1Pi En Ru dhamma

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti, ayaṁ vuccati, bhikkhave, bhikkhu gilabaḷiso mārassa anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.  Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has swallowed Māra’s hook. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants. 

sn17.3assādeti1Pi En Ru dhamma

Yo hi koci, bhikkhave, bhikkhu uppannaṁ lābhasakkārasilokaṁ assādeti nikāmeti—  Whoever enjoys and likes arisen possessions, honor, and popularity is called a mendicant who has been pierced with a harpoon. They’ve met with tragedy and disaster, and the Wicked One can do with them what he wants. 

sn17.25assādañca2Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,  “Mendicants, there are ascetics and brahmins who don’t truly understand the gratification, drawback, and escape when it comes to possessions, honor, and popularity. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, 
There are ascetics and brahmins who do truly understand the gratification, drawback, and escape when it comes to possessions, honor, and popularity. 

sn17.26assādañca1Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…  “There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to possessions, honor, and popularity … 

sn22.26assādasutta assādato assādañca assādo14Pi En Ru dhamma

Assādasutta  Gratification 
‘ko nu kho rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ? 
‘What’s the gratification, the drawback, and the escape when it comes to form … 
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ? 
feeling … 
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ? 
perception … 
Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ? 
choices … 
Ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti? 
and consciousness?’ 
‘yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo. 
‘The pleasure and happiness that arise from form: this is its gratification. 
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo. 
The pleasure and happiness that arise from feeling … 
yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo. 
choices … 
Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo. 
consciousness: this is its gratification. 
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
As long as I didn’t truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 
Yato ca khvāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ; 
But when I did truly understand these five grasping aggregates’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 

sn22.27assādapariyesanaṁ assādato assādañca assādo dutiyaassādasutta9Pi En Ru dhamma

Dutiyaassādasutta  Gratification (2nd) 
“Rūpassāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ. 
“Mendicants, I went in search of form’s gratification, 
Yo rūpassa assādo tadajjhagamaṁ. 
and I found it. 
Yāvatā rūpassa assādo paññāya me so sudiṭṭho. 
I’ve seen clearly with wisdom the full extent of form’s gratification. 
viññāṇassāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ. 
and consciousness, 
Yo viññāṇassa assādo tadajjhagamaṁ. 
and I found it. 
Yāvatā viññāṇassa assādo paññāya me so sudiṭṭho. 
I’ve seen clearly with wisdom the full extent of consciousness’s gratification. 
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ …pe… 
As long as I didn’t truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, I didn’t announce my supreme perfect awakening … 

sn22.28assādato assādañca assādo tatiyaassādasutta9Pi En Ru dhamma

Tatiyaassādasutta  Gratification (3rd) 
“No cedaṁ, bhikkhave, rūpassa assādo abhavissa nayidaṁ sattā rūpasmiṁ sārajjeyyuṁ. 
“Mendicants, if there were no gratification in form, sentient beings wouldn’t be aroused by it. 
Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṁ sārajjanti. 
But since there is gratification in form, sentient beings are aroused by it. 
No cedaṁ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṁ sattā viññāṇasmiṁ sārajjeyyuṁ. 
consciousness, sentient beings wouldn’t be aroused by it. 
Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṁ sārajjanti. 
But since there is gratification in consciousness, sentient beings are aroused by it. 
Yāvakīvañca, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu; 
As long as sentient beings don’t truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits. 
Yato ca kho, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu; 
But when sentient beings truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” 

sn22.32assādā1Pi En Ru dhamma

Assādā ca tayo vuttā,   

sn22.57assādaṁ assādo11Pi En Ru dhamma

rūpassa assādaṁ pajānāti, rūpassa ādīnavaṁ pajānāti, rūpassa nissaraṇaṁ pajānāti;  They understand form’s gratification, drawback, and escape. 
viññāṇassa assādaṁ pajānāti, viññāṇassa ādīnavaṁ pajānāti, viññāṇassa nissaraṇaṁ pajānāti. 
They understand consciousness’s gratification, drawback, and escape. 
ayaṁ rūpassa assādo. 
 
evaṁ rūpassa assādaṁ abhiññāya, evaṁ rūpassa ādīnavaṁ abhiññāya, evaṁ rūpassa nissaraṇaṁ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. 
its gratification, drawback, and escape—and are practicing for disillusionment, dispassion, and cessation regarding form: they are practicing well. 
evaṁ rūpassa assādaṁ abhiññāya, evaṁ rūpassa ādīnavaṁ abhiññāya, evaṁ rūpassa nissaraṇaṁ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. 
its gratification, drawback, and escape—and due to disillusionment, dispassion, and cessation regarding form, are freed by not grasping: they are well freed. 
ayaṁ vedanāya assādo. 
 
evaṁ vedanāya assādaṁ abhiññāya, evaṁ vedanāya ādīnavaṁ abhiññāya, evaṁ vedanāya nissaraṇaṁ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. 
 
ayaṁ saṅkhārānaṁ assādo. 
 
ayaṁ viññāṇassa assādo. 
 
evaṁ viññāṇassa assādaṁ abhiññāya, evaṁ viññāṇassa ādīnavaṁ abhiññāya, evaṁ viññāṇassa nissaraṇaṁ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. 
its gratification, drawback, and escape—and are practicing for disillusionment, dispassion, and cessation regarding consciousness: they are practicing well. 
evaṁ viññāṇassa assādaṁ abhiññāya, evaṁ viññāṇassa ādīnavaṁ abhiññāya, evaṁ viññāṇassa nissaraṇaṁ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. 
its gratification, drawback, and escape—and due to disillusionment, dispassion, and cessation regarding consciousness, are freed by not grasping: they are well freed. 

sn22.73assādasutta assādañca5Pi En Ru dhamma

Assādasutta  Gratification 
“Assutavā, bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
“Mendicants, an unlearned ordinary person doesn’t truly understand the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
and consciousness. 
Sutavā ca kho, bhikkhave, ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
A learned noble disciple does truly understand the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti. 
and consciousness.” 

sn22.74assādañca4Pi En Ru dhamma

“Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  “Mendicants, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
and consciousness. 
Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
A learned noble disciple does truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti. 
and consciousness.” 

sn22.75assādañca2Pi En Ru dhamma

“Sutavā, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  “Mendicants, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti. 
and consciousness.” 

sn22.82assādaviññāṇakena assādo6Pi En Ru dhamma

“Ko nu kho, bhante, rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ;  “Sir, what’s the gratification, the drawback, and the escape when it comes to form, 
ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan”ti? 
and consciousness?” 
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ rūpassa assādo. 
“The pleasure and happiness that arise from form: this is its gratification. 
yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ viññāṇassa assādo. 
consciousness: this is its gratification. 
assādaviññāṇakena ca; 
gratification; and that with consciousness: 
Assādo dve samudayā, 
 

sn22.107assādañca1Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…  There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ gratification, drawback, and escape … 

sn22.108assādañca1Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…  There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ origin, ending, gratification, drawback, and escape … Those venerables don’t realize the goal of life as an ascetic or brahmin … 

sn22.109assādañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  A noble disciple comes to truly understand these five grasping aggregates’ origin, ending, gratification, drawback, and escape. 

sn22.110assādañca1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti.  A mendicant comes to be freed by not grasping after truly understanding these five grasping aggregates’ origin, ending, gratification, drawback, and escape. 

sn22.129assādasutta assādañca3Pi En Ru dhamma

Assādasutta  Gratification 
“Idhāvuso assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
“Reverend, an unlearned ordinary person doesn’t truly understand the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
and consciousness. 

sn22.130assādañca dutiyaassādasutta3Pi En Ru dhamma

Dutiyaassādasutta  Gratification (2nd) 
“Idhāvuso, sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
“Reverend, a learned noble disciple truly understands the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
and consciousness. 

sn22.131assādañca2Pi En Ru dhamma

“Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  “Reverend, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
and consciousness. 

sn22.132assādañca2Pi En Ru dhamma

“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  “Reverend, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
and consciousness. 

sn22.133assādañca4Pi En Ru dhamma

“Idhāvuso, assutavā puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  “Reverend, an unlearned ordinary person doesn’t truly understand the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
and consciousness. 
“Idhāvuso, sutavā ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
“Reverend, a learned noble disciple truly understands the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
and consciousness. 

sn22.134assādañca4Pi En Ru dhamma

“Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  “Reverend, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. 
and consciousness. 
“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
“Reverend, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form, 
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. 
and consciousness. 

sn22.135assādo1Pi En Ru dhamma

assādo apare duve;   

sn23.5assādañca2Pi En Ru dhamma

Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti;  There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ gratification, drawback, and escape. 
Ye ca kho keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti; 
There are ascetics and brahmins who do truly understand these five grasping aggregates’ gratification, drawback, and escape. 

sn23.6assādañca1Pi En Ru dhamma

Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…  There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ origin, ending, gratification, drawback, and escape … Those venerables don’t realize the goal of life as an ascetic or brahmin … 

sn23.7assādañca1Pi En Ru dhamma

Yato kho, rādha, ariyasāvako imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  When a noble disciple truly understands these five grasping aggregates’ origin, ending, gratification, drawback, and escape, 

sn23.8assādañca1Pi En Ru dhamma

Yato kho, rādha, bhikkhu imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A mendicant comes to be freed by not grasping after truly understanding these five grasping aggregates’ origin, ending, gratification, drawback, and escape. 

sn35.13assādato assādañca assādo9Pi En Ru dhamma

‘ko nu kho cakkhussa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?  ‘What’s the gratification, the drawback, and the escape when it comes to the eye … 
ko manassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti? 
and mind?’ 
‘yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ cakkhussa assādo. 
‘The pleasure and happiness that arise from the eye: this is its gratification. 
yaṁ jivhaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ jivhāya assādo. 
tongue … 
yaṁ manaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ manassa assādo. 
mind: this is its gratification. 
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
As long as I didn’t truly understand these six interior sense fields’ gratification, drawback, and escape in this way for what they are, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 
Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
But when I did truly understand these six interior sense fields’ gratification, drawback, and escape in this way for what they are, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 

sn35.14assādato assādañca assādo8Pi En Ru dhamma

‘ko nu kho rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?  ‘What’s the gratification, the drawback, and the escape when it comes to sights … 
ko dhammānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti? 
and ideas?’ …” 
‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo. 
 
yaṁ dhamme paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ dhammānaṁ assādo. 
 
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
 
Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
 

sn35.15assādapariyesanaṁ assādato assādañca assādena assādo paṭhamaassādapariyesanasutta14Pi En Ru dhamma

Paṭhamaassādapariyesanasutta  In Search of Gratification (Interior) 
Paṭhamaassādapariyesanasutta → assādena 1 (pts1ed) 
“Cakkhussāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ. 
“Mendicants, I went in search of the eye’s gratification, 
Yo cakkhussa assādo tadajjhagamaṁ. 
and I found it. 
Yāvatā cakkhussa assādo paññāya me so sudiṭṭho. 
I’ve seen clearly with wisdom the full extent of the eye’s gratification. 
jivhāyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ. 
tongue’s … 
Yo jivhāya assādo tadajjhagamaṁ. 
 
Yāvatā jivhāya assādo paññāya me so sudiṭṭho. 
 
manassāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ. 
mind’s gratification, 
Yo manassa assādo tadajjhagamaṁ. 
and I found it. 
Yāvatā manassa assādo paññāya me so sudiṭṭho. 
I’ve seen clearly with wisdom the full extent of the mind’s gratification. 
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ …pe… 
As long as I didn’t truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, I didn’t announce my supreme perfect awakening … 

sn35.16assādapariyesanaṁ assādato assādañca assādena assādo dutiyaassādapariyesanasutta11Pi En Ru dhamma

Dutiyaassādapariyesanasutta  In Search of Gratification (Exterior) 
Dutiyaassādapariyesanasutta → assādena 2 (pts1ed) 
“Rūpānāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ. 
“Mendicants, I went in search of the gratification of sights, 
Yo rūpānaṁ assādo tadajjhagamaṁ. 
and I found it. …” 
Yāvatā rūpānaṁ assādo paññāya me so sudiṭṭho. 
 
dhammānāhaṁ, bhikkhave, assādapariyesanaṁ acariṁ. 
 
Yo dhammānaṁ assādo tadajjhagamaṁ. 
 
Yāvatā dhammānaṁ assādo paññāya me so sudiṭṭho. 
 
Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ …pe… paccaññāsiṁ. 
 

sn35.17assādato assādañca assādo paṭhamanoceassādasutta15Pi En Ru dhamma

Paṭhamanoceassādasutta  If There Were No Gratification (Interior) 
Paṭhamanoceassādasutta → no cetena 1 (pts1ed) 
“No cedaṁ, bhikkhave, cakkhussa assādo abhavissa, nayidaṁ sattā cakkhusmiṁ sārajjeyyuṁ. 
“Mendicants, if there were no gratification in the eye, sentient beings wouldn’t be aroused by it. 
Yasmā ca kho, bhikkhave, atthi cakkhussa assādo tasmā sattā cakkhusmiṁ sārajjanti. 
But since there is gratification in the eye, sentient beings are aroused by it. 
No cedaṁ, bhikkhave, sotassa assādo abhavissa … 
If there were no gratification in the ear … 
no cedaṁ, bhikkhave, ghānassa assādo abhavissa … 
nose … 
no cedaṁ, bhikkhave, jivhāya assādo abhavissa, nayidaṁ sattā jivhāya sārajjeyyuṁ. 
tongue … 
Yasmā ca kho, bhikkhave, atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti. 
 
No cedaṁ, bhikkhave, kāyassa assādo abhavissa … 
body … 
no cedaṁ, bhikkhave, manassa assādo abhavissa, nayidaṁ sattā manasmiṁ sārajjeyyuṁ. 
mind, sentient beings wouldn’t be aroused by it. 
Yasmā ca kho, bhikkhave, atthi manassa assādo, tasmā sattā manasmiṁ sārajjanti. 
But since there is gratification in the mind, sentient beings are aroused by it. 
Yāvakīvañca, bhikkhave, sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā vihariṁsu. 
As long as sentient beings don’t truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits. 
Yato ca kho, bhikkhave, sattā imesaṁ channaṁ ajjhattikānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī”ti. 
But when sentient beings truly understand these six interior sense fields’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.” 

sn35.18assādato assādañca assādo dutiyanoceassādasutta10Pi En Ru dhamma

Dutiyanoceassādasutta  If There Were No Gratification (Exterior) 
Dutiyanoceassādasutta → no cetena 2 (pts1ed) 
“No cedaṁ, bhikkhave, rūpānaṁ assādo abhavissa, nayidaṁ sattā rūpesu sārajjeyyuṁ. 
“Mendicants, if there were no gratification in sights, sentient beings wouldn’t be aroused by them. …” 
Yasmā ca kho, bhikkhave, atthi rūpānaṁ assādo, tasmā sattā rūpesu sārajjanti. 
 
dhammānaṁ assādo abhavissa, nayidaṁ sattā dhammesu sārajjeyyuṁ. 
 
Yasmā ca kho, bhikkhave, atthi dhammānaṁ assādo, tasmā sattā dhammesu sārajjanti. 
 
Yāvakīvañca, bhikkhave, sattā imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā vihariṁsu. 
 
Yato ca kho, bhikkhave, sattā imesaṁ channaṁ bāhirānaṁ āyatanānaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī”ti. 
" 

sn35.22assādena1Pi En Ru dhamma

Assādena apare duve;   

sn35.71assādañca2Pi En Ru dhamma

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  “Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape 
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti. 
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.” 

sn35.72assādañca2Pi En Ru dhamma

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  “Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape 
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti. 
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.” 

sn35.73assādañca2Pi En Ru dhamma

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  “Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape 
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti. 
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.” 

sn35.103assādañca2Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti;  It’s when a mendicant truly understands the six fields of contact’s origin, ending, gratification, drawback, and escape. 
Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti; 
It’s when a mendicant comes to be freed by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape. 

sn35.136assādañca2Pi En Ru dhamma

Tathāgato ca kho, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito.  The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them. 
dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo, na dhammarato, na dhammasammudito. 
ideas, so he doesn’t like, love, or enjoy them. 

sn35.137assādañca2Pi En Ru dhamma

Tathāgato ca, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito.  The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them. 
dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo na dhammarato na dhammasammudito. 
 

sn35.235anubyañjanassādagathitaṁ nimittassādagadhitaṁ nimittassādagathitaṁ12Pi En Ru dhamma

Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya, ṭhānametaṁ vijjati, yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya—  For if you die at a time when your consciousness is still tied to gratification in the features or details, it’s possible you’ll go to one of two destinations: 
Nimittassādagathitaṁ → nimittassādagadhitaṁ (sya-all, km, pts1ed, mr) 
Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya, ṭhānametaṁ vijjati, yaṁ dvinnaṁ gatīnaṁ aññataraṁ gatiṁ gaccheyya— 
 
Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya. 
 
Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya. 
 
Nimittassādagathitaṁ vā, bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, anubyañjanassādagathitaṁ vā tasmiñce samaye kālaṁ kareyya. 
For if you die at a time when your consciousness is still tied to gratification in the features or details, it’s possible you’ll go to one of two destinations: 

sn36.6assādañca4Pi En Ru dhamma

So tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  They don’t truly understand feelings’ origin, ending, gratification, drawback, and escape. 
Tassa tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti. 
The underlying tendency to ignorance about neutral feeling underlies that. 
So tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavaṁ ca nissaraṇañca yathābhūtaṁ pajānāti. 
They truly understand feelings’ origin, ending, gratification, drawback, and escape. 
Tassa tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti. 
There’s no underlying tendency to ignorance about neutral feeling underlying that. 

sn36.15assādo2Pi En Ru dhamma

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?  And what is feeling’s gratification, drawback, and escape?” 
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo. 
The pleasure and happiness that arise from feeling: this is its gratification. 

sn36.16assādo1Pi En Ru dhamma

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?  And what is feeling’s gratification, drawback, and escape?” 

sn36.17assādo2Pi En Ru dhamma

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?  And what is feeling’s gratification, drawback, and escape?” 
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo. 
The pleasure and happiness that arise from feeling: this is its gratification. 

sn36.18assādo1Pi En Ru dhamma

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?  And what is feeling’s gratification, drawback, and escape?” 

sn36.23assādo2Pi En Ru dhamma

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?  And what is feeling’s gratification, drawback, and escape?” 
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo; 
The pleasure and happiness that arise from feeling: this is its gratification. 

sn36.24assādo1Pi En Ru dhamma

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan’ti?  And what is feeling’s gratification, drawback, and escape?’ 

sn36.25assādo’ti1Pi En Ru dhamma

‘ayaṁ vedanāya assādo’ti me, bhikkhave, pubbe ananussutesu dhammesu …pe…  ‘This is the gratification of feeling.’ … 

sn36.26assādo1Pi En Ru dhamma

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?  And what is feeling’s gratification, drawback, and escape?” 

sn36.27assādañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti.  There are ascetics and brahmins who don’t truly understand these three feelings’ gratification, drawback, and escape. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti. 
There are ascetics and brahmins who do truly understand these three feelings’ gratification, drawback, and escape. 

sn36.28assādañca1Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…  There are ascetics and brahmins who don’t truly understand these three feelings’ origin, ending, gratification, drawback, and escape. … 

sn38.5assādañca1Pi En Ru dhamma

“Yato kho, āvuso, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, assāsappatto hotī”ti.  “When a mendicant truly understands the six fields of contact’s origin, ending, gratification, drawback, and escape, at that point they’ve gained solace.” 

sn38.6assādañca1Pi En Ru dhamma

“Yato kho, āvuso, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti, ettāvatā kho, āvuso, paramassāsappatto hotī”ti.  “When a mendicant is freed by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape, at that point they’ve gained ultimate solace.” 

sn48.2assādañca3Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  A noble disciple comes to truly understand these five faculties’ gratification, drawback, and escape. 
imesaṁ pañcannaṁ indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca (sya-all, km, pts1ed, mr) 

sn48.3assādañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  A noble disciple comes to truly understand these five faculties’ origin, ending, gratification, drawback, and escape. 

sn48.4assādañca3Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A noble disciple comes to be freed by not grasping after truly understanding these five faculties’ gratification, drawback, and escape. 
imesaṁ pañcannaṁ indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca (sya-all, km, mr) 

sn48.5assādañca1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A mendicant comes to be freed by not grasping after truly understanding these five faculties’ origin, ending, gratification, drawback, and escape. 

sn48.6assādañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,  There are ascetics and brahmins who don’t truly understand the gratification, drawback, and escape when it comes to these five faculties. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, 
There are ascetics and brahmins who do truly understand the gratification, drawback, and escape when it comes to these five faculties. 

sn48.21assādañca2Pi En Ru dhamma

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.  As long as I didn’t truly understand these five faculties’ gratification, drawback, and escape, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 
Yato ca khvāhaṁ, bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
But when I did truly understand these five faculties’ gratification, drawback, and escape, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 

sn48.26assādañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  A noble disciple comes to truly understand these six faculties’ origin, ending, gratification, drawback, and escape. 

sn48.27assādañca1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A mendicant comes to be freed by not grasping after truly understanding these six faculties’ origin, ending, gratification, drawback, and escape. 

sn48.28assādañca2Pi En Ru dhamma

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.  As long as I didn’t truly understand these six faculties’ gratification, drawback, and escape, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 
Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 
But when I did truly understand these six faculties’ gratification, drawback, and escape, I announced my supreme perfect awakening in this world with its gods, Māras, and Divinities, this population with its ascetics and brahmins, its gods and humans. 

sn48.29assādañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,  There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, 
There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties. 

sn48.32assādañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  A noble disciple comes to truly understand these five faculties’ origin, ending, gratification, drawback, and escape. 

sn48.33assādañca1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A mendicant comes to be freed by not grasping after truly understanding these five faculties’ origin, ending, gratification, drawback, and escape. 

sn48.34assādañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,  There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these five faculties. 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, 
There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these five faculties.