Assāsapassāsā 10 texts and 19 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an9.31assāsapassāsā1Pi En Ru dhamma

catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti;  For someone who has attained the fourth absorption, breathing has ceased. 

mn44assāsapassāsā4Pi En Ru dhamma

“Assāsapassāsā kho, āvuso visākha, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro”ti.  “Breathing is a physical process. Placing the mind and keeping it connected are verbal processes. Perception and feeling are mental processes.” 
“Kasmā panāyye, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro”ti? 
“But ma’am, why is breathing a physical process? Why are placing the mind and keeping it connected verbal processes? Why are perception and feeling mental processes?” 
“Assāsapassāsā kho, āvuso visākha, kāyikā ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. 
“Breathing is physical. It’s tied up with the body, that’s why breathing is a physical process. 

mn118assāsapassāsā assāsapassāsānaṁ2Pi En Ru dhamma

Kāyesu kāyaññatarāhaṁ, bhikkhave, evaṁ vadāmi yadidaṁ—assāsapassāsā.  For I say that the in-breaths and out-breaths are an aspect of the body. 
Vedanāsu vedanāññatarāhaṁ, bhikkhave, evaṁ vadāmi yadidaṁ—assāsapassāsānaṁ sādhukaṁ manasikāraṁ. 
For I say that careful application of mind to the in-breaths and out-breaths is an aspect of feelings. 

sn4.6assāsapassāsānaṁ1Pi En Ru dhamma

evamassa assāsapassāsānaṁ saddo hoti.   

sn36.11assāsapassāsā2Pi En Ru dhamma

Catutthaṁ jhānaṁ samāpannassa assāsapassāsā niruddhā honti.  For someone who has attained the fourth absorption, breathing has ceased. 
Catutthaṁ jhānaṁ samāpannassa assāsapassāsā paṭippassaddhā honti. 
For someone who has attained the fourth absorption, breathing has been tranquilized. 

sn36.17assāsapassāsā1Pi En Ru dhamma

Catutthaṁ jhānaṁ samāpannassa assāsapassāsā paṭippassaddhā honti.   

sn41.6assāsapassāsā4Pi En Ru dhamma

“Assāsapassāsā kho, gahapati, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro”ti.  “Breathing is a physical process. Placing the mind and keeping it connected are verbal processes. Perception and feeling are mental processes.” 
“kasmā pana, bhante, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro”ti? 
“But sir, why is breathing a physical process? Why are placing the mind and keeping it connected verbal processes? Why are perception and feeling mental processes?” 
“Assāsapassāsā kho, gahapati, kāyikā. Ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. 
“Breathing is physical. It’s tied up with the body, that’s why breathing is a physical process. 

sn54.10assāsapassāsānaṁ2Pi En Ru dhamma

Vedanāññatarāhaṁ, ānanda, etaṁ vadāmi, yadidaṁ—assāsapassāsānaṁ sādhukaṁ manasikāraṁ.  Because careful application of mind to the in-breaths and out-breaths is a certain aspect of feelings, I say. 
assāsapassāsānaṁ → assāsapassāsaṁ (pts1ed, mr) 

sn54.13assāsapassāsānaṁ1Pi En Ru dhamma

Vedanāññatarāhaṁ, ānanda, etaṁ vadāmi, yadidaṁ—assāsapassāsānaṁ sādhukaṁ manasikāraṁ.  Because careful application of mind to the in-breaths and out-breaths is a certain aspect of feelings, I say. 

sn54.16assāsapassāsānaṁ1Pi En Ru dhamma

Vedanāññatarāhaṁ, bhikkhave, etaṁ vadāmi, yadidaṁ—assāsapassāsānaṁ sādhukaṁ manasikāraṁ.