Avijjāya 48 texts and 109 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.33avijjāya1Pi En Ru dhamma

avijjāya pabhedanan’”ti.  the smashing of ignorance.’” 

an3.61avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,  When ignorance fades away and ceases with nothing left over, choices cease. 

an4.10avijjāya1Pi En Ru dhamma

avijjāya purakkhatā.  and governed by ignorance, 

an4.171avijjāya1Pi En Ru dhamma

avijjāya tveva asesavirāganirodhā so kāyo na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, sā vācā na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ, so mano na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ,  But when ignorance fades away and ceases with nothing left over, there is no body and no voice and no mind, conditioned by which that pleasure and pain arise in oneself. 

an6.24avijjāya1Pi En Ru dhamma

“Chahi, bhikkhave, dhammehi samannāgato bhikkhu himavantaṁ pabbatarājaṁ padāleyya, ko pana vādo chavāya avijjāya.  “Mendicants, a mendicant who has six qualities could shatter Himalaya, the king of mountains, let alone this wretched ignorance! 

an10.61avijjāya4Pi En Ru dhamma

“Purimā, bhikkhave, koṭi na paññāyati avijjāya: ‘ito pubbe avijjā nāhosi, atha pacchā samabhavī’ti.  “Mendicants, it is said that no first point of ignorance is evident, before which there was no ignorance, and afterwards it came to be. 
Ko cāhāro avijjāya? 
And what is the fuel for ignorance? 
evametissā avijjāya āhāro hoti, evañca pāripūri. 
That’s the fuel for ignorance, and that’s how it’s fulfilled. 
evametissā avijjāya āhāro hoti, evañca pāripūri. 
That’s the fuel for ignorance, and that’s how it’s fulfilled. 

an10.62avijjāya1Pi En Ru dhamma

Ko cāhāro avijjāya?  And what is the fuel for ignorance? 

an10.92avijjāya1Pi En Ru dhamma

avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…  When ignorance fades away and ceases with nothing left over, choices cease. When choices cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease. 

dn1tiracchānavijjāya14Pi En Ru dhamma

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,  ‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti— 
The ascetic Gotama refrains from such low lore, such wrong livelihood.’ 
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, 
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti— 
The ascetic Gotama refrains from such low lore, such wrong livelihood.’ 
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, 
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti— 
The ascetic Gotama refrains from such low lore, such wrong livelihood.’ 
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, 
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti— 
The ascetic Gotama refrains from such low lore, such wrong livelihood.’ 
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, 
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti— 
The ascetic Gotama refrains from such low lore, such wrong livelihood.’ 
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, 
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti— 
The ascetic Gotama refrains from such low lore, such wrong livelihood.’ 
‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, 
‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti— 
The ascetic Gotama refrains from such low lore, such wrong livelihood.’ 

dn2tiracchānavijjāya14Pi En Ru dhamma

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.  There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. 
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. 
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. 
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. 
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. 
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. 
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. 
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. 
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. 
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. 
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. 
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. 
There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. 

dn8tiracchānavijjāya2Pi En Ru dhamma

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti.  There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. … 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. 

dn10tiracchānavijjāya4Pi En Ru dhamma

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,  There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by low lore, by wrong livelihood. 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
They refrain from such low lore, such wrong livelihood. … 
Yampi, māṇava, bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, 
iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 

mn38avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,  When ignorance fades away and ceases with nothing left over, choices cease. 

mn44avijjāya2Pi En Ru dhamma

“Avijjāya panāyye, kiṁ paṭibhāgo”ti?  “What is the counterpart of ignorance?” 
“Avijjāya kho, āvuso visākha, vijjā paṭibhāgo”ti. 
“Knowledge.” 

mn115avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho,  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.1avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.2avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.3avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.4avijjāya2Pi En Ru dhamma

‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.  ‘When ignorance exists there are choices. Ignorance is a condition for choices.’ 
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti. 
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’ 

sn12.10avijjāya2Pi En Ru dhamma

‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’ti.  ‘When ignorance exists there are choices. Ignorance is a condition for choices.’ 
‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’ti. 
‘When ignorance doesn’t exist there are no choices. When ignorance ceases, choices cease.’ 

sn12.11avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.15avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.16avijjāya3Pi En Ru dhamma

avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, ‘dhammakathiko bhikkhū’ti alaṁvacanāya.  If a mendicant teaches Dhamma for disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who speaks on Dhamma’. 
Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṁvacanāya. 
If they practice for disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who practices in line with the teaching’. 
Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṁvacanāyā”ti. 
If they’re freed by not grasping, by disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who has attained extinguishment in this very life’.” 

sn12.17avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.18avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.19avijjāya2Pi En Ru dhamma

“Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā.  “For a fool shrouded by ignorance and fettered by craving, this body has been produced. But the fool has not given up that ignorance or finished that craving. 
Yāya ca, bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā paṇḍitassa pahīnā, sā ca taṇhā parikkhīṇā. 
For an astute person shrouded by ignorance and fettered by craving, this body has been produced. But the astute person has given up that ignorance and finished that craving. 

sn12.21avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.22avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.25avijjāya1Pi En Ru dhamma

Avijjāya tveva, ānanda, asesavirāganirodhā so kāyo na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sā vācā na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. So mano na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.  But when ignorance fades away and ceases with nothing left over, there is no body and no voice and no mind, conditioned by which that pleasure and pain arise in oneself. 

sn12.34avijjāya3Pi En Ru dhamma

avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;  The knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices. 
atītampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ; 
Also regarding the past: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices. 
anāgatampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ; 
Also regarding the future: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices. 

sn12.35avijjāya4Pi En Ru dhamma

“Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.  When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up: 
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. 
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up: 
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. 
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up: 
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. 
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up: 

sn12.36avijjāya2Pi En Ru dhamma

Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.  When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up: 
Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. 
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up: 

sn12.37avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.41avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.46avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.47avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.48avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.49avijjāya2Pi En Ru dhamma

Avijjāya sati saṅkhārā honti;  When ignorance exists choices come to be. 
Avijjāya asati saṅkhārā na honti; 
When ignorance doesn’t exist choices don’t come to be. 

sn12.50avijjāya2Pi En Ru dhamma

Avijjāya sati saṅkhārā honti;  When ignorance exists, choices come to be. 
Avijjāya asati saṅkhārā na honti; 
When ignorance doesn’t exists, choices don’t come to be. 

sn12.51avijjāya2Pi En Ru dhamma

avijjāya sati saṅkhārā honti, avijjāya asati saṅkhārā na hontī’ti.  When ignorance exists, choices come to be. When ignorance does not exist, choices don’t come to be.’ 

sn12.61avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;  When ignorance fades away and ceases with nothing left over, choices cease. 

sn12.67avijjāya3Pi En Ru dhamma

avijjāya ce, āvuso, bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, dhammakathiko bhikkhūti alaṁvacanāya.  If a mendicant teaches Dhamma for disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who speaks on Dhamma’. 
Avijjāya ce, āvuso, bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, dhammānudhammappaṭipanno bhikkhūti alaṁvacanāya. 
If they practice for disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who practices in line with the teaching’. 
Avijjāya ce, āvuso, bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, diṭṭhadhammanibbānappatto bhikkhūti alaṁvacanāyā’”ti. 
If they’re freed by not grasping by disillusionment, dispassion, and cessation regarding ignorance, they’re qualified to be called a ‘mendicant who has attained extinguishment in this very life’.” 

sn22.90avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…  When ignorance fades away and ceases with nothing left over, choices cease. … 

sn28.10aṅgavijjātiracchānavijjāya nakkhattavijjātiracchānavijjāya vatthuvijjātiracchānavijjāya6Pi En Ru dhamma

“Ye hi keci, bhagini, samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘adhomukhā bhuñjantī’ti.  “Sister, those ascetics and brahmins who earn a living by geomancy—a low lore, a wrong livelihood—are said to eat facing downwards. 
Ye hi keci, bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘ubbhamukhā bhuñjantī’ti. 
Those ascetics and brahmins who earn a living by astrology—a low lore, a wrong livelihood—are said to eat facing upwards. 
Ye hi keci, bhagini, samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā ‘vidisāmukhā bhuñjantī’ti. 
Those ascetics and brahmins who earn a living by palmistry—a low lore, a wrong livelihood—are said to eat facing the intermediate directions. 
So khvāhaṁ, bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi, na nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi, na dūteyyapahiṇagamanānuyogāya micchājīvena jīvikaṁ kappemi, na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi. 
I don’t earn a living by any of these means. 

sn35.83avijjāya1Pi En Ru dhamma

Avijjāya ca dve vuttā,  " 

sn38.9avijjāya6Pi En Ru dhamma

“Atthi panāvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā”ti?  “But, reverend, is there a path and a practice for giving up that ignorance?” 
“Atthi kho, āvuso, maggo atthi paṭipadā, etissā avijjāya pahānāyā”ti. 
“There is.” … 
“Katamo panāvuso, maggo katamā paṭipadā, etissā avijjāya pahānāyā”ti? 
 
“Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etissā avijjāya pahānāya, seyyathidaṁ— 
 
Ayaṁ kho, āvuso, maggo ayaṁ paṭipadā, etissā avijjāya pahānāyā”ti. 
 
“Bhaddako, āvuso, maggo bhaddikā paṭipadā, etissā avijjāya pahānāya. 
 

sn48.50avijjāya2Pi En Ru dhamma

Avijjāya tveva tamokāyassa asesavirāganirodho santametaṁ padaṁ paṇītametaṁ padaṁ, yadidaṁ—  But when that dark mass of ignorance fades away and ceases with nothing left over, that state is peaceful and sublime. 
Avijjāya tveva tamokāyassa asesavirāganirodho santametaṁ padaṁ paṇītametaṁ padaṁ, yadidaṁ— 
 

sn55.28avijjāya1Pi En Ru dhamma

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…  When ignorance fades away and ceases with nothing left over, choices cease. When choices cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.