Sutta | Title | Words | Ct | Mr | Links | Type | Quote |
---|---|---|---|---|---|---|---|
an3.40 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | Ahañceva kho pana evaṁ pabbajito samāno kāmavitakkaṁ vā vitakkeyyaṁ, byāpādavitakkaṁ vā vitakkeyyaṁ, vihiṁsāvitakkaṁ vā vitakkeyyaṁ, mahā kho panāyaṁ lokasannivāso.
And now, since I’ve now gone forth, I might have sensual, malicious, or cruel thoughts. But the population of the world is large, | ||
an3.101 | byāpādavitakko | 1 | Pi En Ru | dhamma | Tasmiṁ pahīne tasmiṁ byantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko byāpādavitakko vihiṁsāvitakko, tamenaṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṁ gameti.
When they’ve been given up and eliminated, there are middling corruptions: sensual, malicious, or cruel thoughts. A sincere, capable mendicant gives these up, gets rid of, eliminates, and obliterates them. | ||
an3.121 | byāpādassa byāpādaṁ | 5 | Pi En Ru | dhamma | santaṁ vā ajjhattaṁ byāpādaṁ: ‘atthi me ajjhattaṁ byāpādo’ti pajānāti; asantaṁ vā ajjhattaṁ byāpādaṁ: ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti; yathā ca uppannassa byāpādassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañca pajānāti;
When they have ill will in them they understand ‘I have ill will in me’; and when they don’t have ill will in them they understand ‘I don’t have ill will in me’. They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. | ||
an3.123 | byāpādavitakkampi | 1 | Pi En Ru | dhamma | So tattha kāmavitakkampi vitakketi, byāpādavitakkampi vitakketi, vihiṁsāvitakkampi vitakketi.
They think about it with sensual, malicious, or cruel thoughts. | ||
an3.124 | byāpādavitakkaṁ | 2 | Pi En Ru | dhamma | Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ—
Sensual, malicious, and cruel thoughts. … | ||
an3.163-182 | byāpādadiṭṭhi | 1 | Pi En Ru | dhamma | |||
an4.11 | byāpādavitakko | 8 | Pi En Ru | dhamma | “Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.
“Mendicants, suppose a mendicant has a sensual, malicious, or cruel thought while walking. | ||
an4.14 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | |||
an4.61 | byāpādaṁ | 1 | Pi En Ru | dhamma | Byāpādo cittassa upakkilesoti, iti viditvā byāpādaṁ cittassa upakkilesaṁ pajahati.
Knowing that ‘ill will …’ … | ||
an4.114 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti.
It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them. | ||
an4.138 | byāpādavitakkampi | 2 | Pi En Ru | dhamma | So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṁsāvitakkampi vitakketi.
But they think sensual, malicious, and cruel thoughts. | ||
an4.164 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti; uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti.
It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them. | ||
an4.165 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti.
It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them. | ||
an4.198 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti.
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
an4.262 | byāpādavitakkena | 1 | Pi En Ru | dhamma | Kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkena, duppañño hoti jaḷo elamūgo—
They have sensual, malicious, and cruel thoughts; or they’re witless, dull, and idiotic. | ||
an4.272 | byāpādassa | 1 | Pi En Ru | dhamma | …pe… Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṁ bhāsati—imehi …pe….
“… They themselves have ill will … | ||
an5.52 | byāpādanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
an5.75 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti;
Giving up ill will and malevolence, he meditates with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
an5.140 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti; uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti.
It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them. | ||
an5.193 | byāpādaparetena byāpādapariyuṭṭhitena byāpādassa | 8 | Pi En Ru | dhamma | Puna caparaṁ, brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
Furthermore, when your heart is overcome and mired in ill will … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced. | ||
an5.200 | byāpādanandiyāpi byāpādanandīpi byāpādapaccayā byāpādassa byāpādaṁ | 5 | Pi En Ru | dhamma | Puna caparaṁ, bhikkhave, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati.
Take another case where a mendicant focuses on ill will, but their mind does not leap forth … | ||
an6.13 | byāpādassa | 2 | Pi En Ru | dhamma | Nissaraṇañhetaṁ, āvuso, byāpādassa yadidaṁ mettācetovimuttī’ti.
For it is the heart’s release by love that is the escape from ill will.’ | ||
an6.27 | byāpādaparetena byāpādapariyuṭṭhitena byāpādassa | 8 | Pi En Ru | dhamma | Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Furthermore, there’s a time when a mendicant’s heart is overcome and mired in ill will … | ||
an6.28 | byāpādapariyuṭṭhitena | 1 | Pi En Ru | dhamma | Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati …pe….
Furthermore, there’s a time when a mendicant’s heart is overcome and mired in ill will … | ||
an6.58 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | |||
an6.73 | byāpādaṁ | 2 | Pi En Ru | dhamma | Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ.
Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
an6.74 | byāpādasaññaṁ byāpādavitakkaṁ | 4 | Pi En Ru | dhamma | Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ, kāmasaññaṁ, byāpādasaññaṁ, vihiṁsāsaññaṁ—
Sensual, malicious, and cruel thoughts; and sensual, malicious, and cruel perceptions. | ||
an6.75 | byāpādasaññāya byāpādavitakkena | 2 | Pi En Ru | dhamma | Kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkena, kāmasaññāya, byāpādasaññāya, vihiṁsāsaññāya—
Sensual, malicious, and cruel thoughts; and sensual, malicious, and cruel perceptions. | ||
an6.109 | byāpādavitakkassa byāpādavitakko | 2 | Pi En Ru | dhamma | Kāmavitakko, byāpādavitakko, vihiṁsāvitakko.
Sensual, malicious, and cruel thoughts. | ||
an6.110 | byāpādasaññā byāpādasaññāya | 2 | Pi En Ru | dhamma | Kāmasaññā, byāpādasaññā, vihiṁsāsaññā.
Sensual, malicious, and cruel perceptions. | ||
an6.111 | byāpādadhātu byāpādadhātuyā | 2 | Pi En Ru | dhamma | Kāmadhātu, byāpādadhātu, vihiṁsādhātu.
The elements of sensuality, malice, and cruelty. | ||
an9.1 | byāpādassa | 1 | Pi En Ru | dhamma | asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya.
They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’. | ||
an9.3 | byāpādassa byāpādavitakkena byāpādavitakko | 5 | Pi En Ru | dhamma | kāmavitakko, byāpādavitakko, vihiṁsāvitakko.
sensual, malicious, and cruel thoughts. | ||
an9.40 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
an9.64 | byāpādanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
an10.20 | byāpādasaṅkappo | 1 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti.
It’s when a mendicant has given up intentions of sensuality, malice, and cruelty. | ||
an10.60 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | Idhānanda, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannaṁ vihiṁsāvitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti.
It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought that has arisen, and they don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them. | ||
an10.86 | byāpādapariyuṭṭhitena byāpādapariyuṭṭhānaṁ | 2 | Pi En Ru | dhamma | byāpādapariyuṭṭhitena cetasā bahulaṁ viharati.
| ||
an10.99 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti.
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
an10.167 | byāpādassa byāpādaṁ | 2 | Pi En Ru | dhamma | … ‘Byāpādassa kho pāpako vipāko—
… ‘Ill will has a bad result | ||
an10.168 | byāpādassa | 1 | Pi En Ru | dhamma | … ‘Byāpādassa kho pāpako vipāko …pe…
… ‘Ill will has a bad result …’ … | ||
an10.172 | byāpādapaccayā | 1 | Pi En Ru | dhamma | ye ca byāpādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho;
And the many bad, unskillful qualities produced by ill will are bad results. | ||
an10.174 | byāpādampāhaṁ | 1 | Pi En Ru | dhamma | Byāpādampāhaṁ, bhikkhave, tividhaṁ vadāmi—
I say that ill will is threefold: | ||
an10.175 | byāpādassa | 1 | Pi En Ru | dhamma | Byāpannacittassa, bhikkhave, abyāpādo parikkamanaṁ hoti.
Good will bypasses ill will. | ||
an10.224 | byāpādassa | 1 | Pi En Ru | dhamma | attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṁ bhāsati;
| ||
an11.9 | byāpādapariyuṭṭhitena | 2 | Pi En Ru | dhamma | byāpādapariyuṭṭhitena cetasā viharati …
Their heart is overcome by ill will … | ||
an11.17 | byāpādavitakkaṁ | 2 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ … uppannaṁ vihiṁsāvitakkaṁ …
It’s when a mendicant tolerates a sensual, malicious, or cruel thought that has arisen. They don’t give it up, get rid of it, eliminate it, and obliterate it. | ||
dn2 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti.
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
dn10 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti.
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
dn13 | byāpādanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
dn17 | byāpādavitakka | 2 | Pi En Ru | dhamma | ‘tiṭṭha, kāmavitakka, tiṭṭha, byāpādavitakka, tiṭṭha, vihiṁsāvitakka.
‘Stop here, sensual, malicious, and cruel thoughts— | ||
dn22 | byāpādassa byāpādaṁ | 5 | Pi En Ru | dhamma | Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have ill will in them, they understand: ‘I have ill will in me.’ When they don’t have ill will in them, they understand: ‘I don’t have ill will in me.’ They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. | ||
dn25 | byāpādappadosaṁ byāpādappadosā | 2 | Pi En Ru | dhamma | Byāpādappadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādappadosā cittaṁ parisodheti.
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
dn26 | byāpādaṁ | 1 | Pi En Ru | dhamma | |||
dn33 | byāpādadhātu byāpādanīvaraṇaṁ byāpādapaccayā byāpādasaññā byāpādasaṅkappo byāpādassa byāpādavitakkaṁ byāpādavitakko byāpādaṁ | 11 | Pi En Ru | dhamma | kāmavitakko, byāpādavitakko, vihiṁsāvitakko.
sensuality, malice, and cruelty. | ||
dn34 | byāpādanīvaraṇaṁ byāpādapaccayā byāpādasaṅkappo byāpādassa byāpādaṁ | 6 | Pi En Ru | dhamma | kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
mn2 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti.
Take a mendicant who, reflecting rationally, doesn’t tolerate a sensual, malicious, or cruel thought that has arisen, but gives it up, gets rid of it, eliminates it, and obliterates it. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them. | ||
mn7 | byāpādaṁ | 1 | Pi En Ru | dhamma | |||
mn10 | byāpādassa byāpādaṁ | 5 | Pi En Ru | dhamma | Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have ill will in them, they understand: ‘I have ill will in me.’ When they don’t have ill will in them, they understand: ‘I don’t have ill will in me.’ They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. | ||
mn19 | byāpādavitakkañce byāpādavitakko | 3 | Pi En Ru | dhamma | So kho ahaṁ, bhikkhave, yo cāyaṁ kāmavitakko yo ca byāpādavitakko yo ca vihiṁsāvitakko—
So I assigned sensual, malicious, and cruel thoughts | ||
mn23 | byāpādanīvaraṇassa | 1 | Pi En Ru | dhamma | kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa.
the hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
mn27 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | Byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti.
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
mn33 | byāpādavitakkaṁ | 2 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṁ gameti.
It’s when a mendicant tolerates a sensual, malicious, or cruel thought that has arisen. They tolerate any bad, unskillful qualities that have arisen. They don’t give them up, get rid of them, eliminate them, and obliterate them. | ||
mn38 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
mn39 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
mn46 | byāpādapaccayā | 2 | Pi En Ru | dhamma | sahāpi dukkhena sahāpi domanassena byāpannacitto hoti, byāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;
| ||
mn48 | byāpādapariyuṭṭhito | 1 | Pi En Ru | dhamma | Sace, bhikkhave, bhikkhu byāpādapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti.
If a mendicant is overcome with ill will, | ||
mn51 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;
Giving up ill will, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will and malevolence. | ||
mn55 | byāpādavā | 1 | Pi En Ru | dhamma | “Yena kho, jīvaka, rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo.
“Any greed, hate, or delusion that might give rise to ill will has been given up by the Realized One, cut off at the root, made like a palm stump, obliterated, and is unable to arise in the future. | ||
mn64 | byāpādaparetena byāpādapariyuṭṭhitena byāpādassa byāpādaṁ | 7 | Pi En Ru | dhamma | byāpādaṁ kho ahaṁ, bhante, bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi.
and ill will. | ||
mn78 | byāpādasaññā byāpādasaṅkappo | 2 | Pi En Ru | dhamma | Kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo—
Thoughts of sensuality, of malice, and of cruelty. | ||
mn94 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
mn99 | byāpādanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
mn101 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti.
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
mn107 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;
Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
mn108 | byāpādaparetena byāpādapariyuṭṭhitena byāpādassa byāpādaṁyeva | 4 | Pi En Ru | dhamma | Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti;
Their heart is overcome and mired in ill will … | ||
mn112 | byāpādapadosaṁ byāpādapadosā | 2 | Pi En Ru | dhamma | Byāpādapadosaṁ pahāya abyāpannacitto vihāsiṁ sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodhesiṁ.
Giving up ill will and malevolence, I meditated with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. | ||
mn114 | byāpādasahagatena byāpādasahagatāya byāpādavā | 4 | Pi En Ru | dhamma | byāpādavā hoti, byāpādasahagatena cetasā viharati;
They are malicious, and live with their heart full of ill will. | ||
mn115 | byāpādadhātu | 1 | Pi En Ru | dhamma | kāmadhātu, nekkhammadhātu, byāpādadhātu, abyāpādadhātu, vihiṁsādhātu, avihiṁsādhātu.
the elements of sensuality and renunciation, malice and good will, and cruelty and harmlessness. | ||
mn117 | byāpādasaṅkappo | 1 | Pi En Ru | dhamma | Kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo—
Thoughts of sensuality, of malice, and of cruelty. | ||
mn122 | byāpādavitakko | 1 | Pi En Ru | dhamma | ‘ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti, seyyathidaṁ—kāmavitakko byāpādavitakko vihiṁsāvitakko iti evarūpe vitakke na vitakkessāmī’ti.
‘I will not think the kind of thought that is low, crude, ordinary, ignoble, and pointless. Such thoughts don’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment. That is, sensual, malicious, or cruel thoughts.’ | ||
mn124 | byāpādasaññaṁ byāpādavitakkaṁ | 2 | Pi En Ru | dhamma | “Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṁ …pe…
“In these eighty years, I don’t recall that any perception of ill will … | ||
sn9.11 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ.
sensual, malicious, and cruel thoughts. | ||
sn14.12 | byāpādacchando byāpādadhātuṁ byāpādapariyesanaṁ byāpādapariyesanā byāpādapariḷāho byāpādasaññaṁ byāpādasaññā byāpādasaṅkappo byāpādavitakko | 10 | Pi En Ru | dhamma | “Sanidānaṁ, bhikkhave, uppajjati kāmavitakko, no anidānaṁ; sanidānaṁ uppajjati byāpādavitakko, no anidānaṁ; sanidānaṁ uppajjati vihiṁsāvitakko, no anidānaṁ.
“Mendicants, sensual, malicious, and cruel thoughts arise for a reason, not without reason. | ||
sn22.80 | byāpādavitakko | 1 | Pi En Ru | dhamma | kāmavitakko, byāpādavitakko, vihiṁsāvitakko.
Sensual, malicious, and cruel thoughts. | ||
sn42.8 | byāpādappadosaṁ | 1 | Pi En Ru | dhamma | Byāpādappadosaṁ pahāya abyāpannacitto hoti.
They give up ill will and malevolence. | ||
sn42.13 | byāpādapadosassa byāpādapadosañcāhaṁ byāpādapadosaṁ | 3 | Pi En Ru | dhamma | Byāpādapadosañcāhaṁ, gāmaṇi, pajānāmi, byāpādapadosassa ca vipākaṁ, yathāpaṭipanno ca byāpannacitto kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.
ill will … | ||
sn45.177 | byāpādanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
sn46.2 | byāpādassa | 4 | Pi En Ru | dhamma | Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?
And what fuels the arising of ill will, or, when it has arisen, makes it increase and grow? | ||
sn46.23 | byāpādaṭṭhāniyānaṁ | 1 | Pi En Ru | dhamma | Byāpādaṭṭhāniyānaṁ, bhikkhave, dhammānaṁ manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati.
When you frequently apply the mind to things that are grounds for ill will, ill will arises, and once arisen it increases and grows. | ||
sn46.38 | byāpādanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ tasmiṁ samaye na hoti, byāpādanīvaraṇaṁ tasmiṁ samaye na hoti, thinamiddhanīvaraṇaṁ tasmiṁ samaye na hoti, uddhaccakukkuccanīvaraṇaṁ tasmiṁ samaye na hoti, vicikicchānīvaraṇaṁ tasmiṁ samaye na hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
sn46.40 | byāpādanīvaraṇaṁ | 1 | Pi En Ru | dhamma | |||
sn46.51 | byāpādassa | 8 | Pi En Ru | dhamma | Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?
And what fuels the arising of ill will, or, when it has arisen, makes it increase and grow? | ||
sn46.52 | byāpādanīvaraṇan’ti | 1 | Pi En Ru | dhamma | ‘Byāpādanīvaraṇan’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.
That’s how what is concisely referred to as ‘the hindrance of ill will’ becomes twofold. | ||
sn46.55 | byāpādaparetena byāpādapariyuṭṭhitena byāpādassa | 12 | Pi En Ru | dhamma | Puna caparaṁ, brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
Furthermore, when your heart is overcome and mired in ill will … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced. | ||
sn46.56 | byāpādaparetena byāpādapariyuṭṭhitena | 2 | Pi En Ru | dhamma | Puna caparaṁ, rājakumāra, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena …pe…
Furthermore, there’s a time when the heart is overcome and mired in ill will … | ||
sn47.5 | byāpādanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
sn54.12 | byāpādanīvaraṇaṁ | 2 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ pahāya viharanti, byāpādanīvaraṇaṁ …pe…
The hindrances of sensual desire, ill will, | ||
sn56.7 | byāpādavitakkaṁ | 1 | Pi En Ru | dhamma | kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ.
sensual, malicious, and cruel thoughts. |