Byāpāda 103 texts and 290 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.40byāpādavitakkaṁ1Pi En Ru dhamma

Ahañceva kho pana evaṁ pabbajito samāno kāmavitakkaṁ vā vitakkeyyaṁ, byāpādavitakkaṁ vā vitakkeyyaṁ, vihiṁsāvitakkaṁ vā vitakkeyyaṁ, mahā kho panāyaṁ lokasannivāso.  And now, since I’ve now gone forth, I might have sensual, malicious, or cruel thoughts. But the population of the world is large, 

an3.101byāpādavitakko1Pi En Ru dhamma

Tasmiṁ pahīne tasmiṁ byantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko byāpādavitakko vihiṁsāvitakko, tamenaṁ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṁ gameti.  When they’ve been given up and eliminated, there are middling corruptions: sensual, malicious, or cruel thoughts. A sincere, capable mendicant gives these up, gets rid of, eliminates, and obliterates them. 

an3.121byāpādassa byāpādaṁ5Pi En Ru dhamma

santaṁ vā ajjhattaṁ byāpādaṁ: ‘atthi me ajjhattaṁ byāpādo’ti pajānāti; asantaṁ vā ajjhattaṁ byāpādaṁ: ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti; yathā ca uppannassa byāpādassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañca pajānāti;  When they have ill will in them they understand ‘I have ill will in me’; and when they don’t have ill will in them they understand ‘I don’t have ill will in me’. They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. 

an3.123abyāpādavitakkampi byāpādavitakkampi2Pi En Ru dhamma

So tattha kāmavitakkampi vitakketi, byāpādavitakkampi vitakketi, vihiṁsāvitakkampi vitakketi.  They think about it with sensual, malicious, or cruel thoughts. 
So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṁsāvitakkampi vitakketi. 
They think about it with thoughts of renunciation, good will, or harmlessness. 

an3.124abyāpādavitakkaṁ byāpādavitakkaṁ4Pi En Ru dhamma

Nekkhammavitakkaṁ, abyāpādavitakkaṁ, avihiṁsāvitakkaṁ—  Thoughts of renunciation, good will, and harmlessness. 
Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ— 
Sensual, malicious, and cruel thoughts. … 
Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ— 
Sensual, malicious, and cruel thoughts. 
Nekkhammavitakkaṁ, abyāpādavitakkaṁ, avihiṁsāvitakkaṁ— 
Thoughts of renunciation, good will, and harmlessness. … 

an3.163-182byāpādadiṭṭhi1Pi En Ru dhamma

abhijjhā byāpādadiṭṭhi ca;   

an4.11byāpādavitakko8Pi En Ru dhamma

“Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā.  “Mendicants, suppose a mendicant has a sensual, malicious, or cruel thought while walking. 
Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā. 
Suppose a mendicant has a sensual, malicious, or cruel thought while standing … 
Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā. 
sitting … 
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā. 
or when lying down while awake. 
Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā. 
Suppose a mendicant has a sensual, malicious, or cruel thought while walking. 
Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā. 
Suppose a mendicant has a sensual, malicious, or cruel thought while standing … 
Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā. 
sitting … 
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṁsāvitakko vā. 
or when lying down while awake. 

an4.14byāpādavitakkaṁ1Pi En Ru dhamma

uppannaṁ byāpādavitakkaṁ …pe…  malicious, 

an4.30abyāpādañce abyāpādaṁ3Pi En Ru dhamma

‘ahametaṁ abyāpādaṁ dhammapadaṁ paccakkhāya byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessāmī’ti, tamahaṁ tattha evaṁ vadeyyaṁ:  ‘I’ll reject this Dhamma footprint of good will, and describe a true ascetic or brahmin who has ill will and malicious intent.’ Then I’d say to them: 
So vata, paribbājakā, abyāpādaṁ dhammapadaṁ paccakkhāya byāpannacittaṁ paduṭṭhamanasaṅkappaṁ samaṇaṁ vā brāhmaṇaṁ vā paññāpessatīti netaṁ ṭhānaṁ vijjati. 
It is quite impossible to reject this Dhamma footprint of good will, and point out a true ascetic or brahmin who has ill will and malicious intent. 
Abyāpādañce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā. 
If you reject the Dhamma footprint of good will, you must honor and praise those ascetics and brahmins who have ill will and malicious intent. 

an4.61byāpādaṁ1Pi En Ru dhamma

Byāpādo cittassa upakkilesoti, iti viditvā byāpādaṁ cittassa upakkilesaṁ pajahati.  Knowing that ‘ill will …’ … 

an4.72abyāpādavitakkena1Pi En Ru dhamma

Nekkhammavitakkena, abyāpādavitakkena, avihiṁsāvitakkena, sammādiṭṭhiyā—  Thoughts of renunciation, good will, and harmlessness; and right view. 

an4.114byāpādavitakkaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti.  It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them. 

an4.138abyāpādavitakkampi byāpādavitakkampi4Pi En Ru dhamma

So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṁsāvitakkampi vitakketi.  But they think sensual, malicious, and cruel thoughts. 
So tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṁsāvitakkampi vitakketi. 
But they think thoughts of renunciation, good will, and harmlessness. 
So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṁsāvitakkampi vitakketi. 
And they think sensual, malicious, and cruel thoughts. 
So tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṁsāvitakkampi vitakketi. 
And they think thoughts of renunciation, good will, and harmlessness. 

an4.164byāpādavitakkaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti; uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti.  It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them. 

an4.165byāpādavitakkaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṁ gameti.  It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them. 

an4.198byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti.  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

an4.262abyāpādavitakkena byāpādavitakkena2Pi En Ru dhamma

Kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkena, duppañño hoti jaḷo elamūgo—  They have sensual, malicious, and cruel thoughts; or they’re witless, dull, and idiotic. 
Nekkhammavitakkena, abyāpādavitakkena, avihiṁsāvitakkena, paññavā hoti ajaḷo anelamūgo— 
They have thoughts of renunciation, good will, and harmlessness; and they’re wise, bright, and clever. 

an4.272abyāpādassa byāpādassa2Pi En Ru dhamma

…pe… Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṁ bhāsati—imehi …pe….  “… They themselves have ill will … 
Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti, abyāpādassa ca vaṇṇaṁ bhāsati—imehi …pe…. 
… They themselves have good will …” 

an5.52byāpādanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

an5.75byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti;  Giving up ill will and malevolence, he meditates with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

an5.140byāpādavitakkaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti; uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti hanati byantīkaroti anabhāvaṁ gameti.  It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, calm them, eliminate them, and obliterate them. 

an5.193byāpādaparetena byāpādapariyuṭṭhitena byāpādassa8Pi En Ru dhamma

Puna caparaṁ, brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.  Furthermore, when your heart is overcome and mired in ill will … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced. 
Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. 
In the same way, when your heart is overcome and mired in ill will … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced. 
Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na byāpādapariyuṭṭhitena cetasā viharati …pe… 
Furthermore, when your heart is not overcome and mired in ill will … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced. 
Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na byāpādapariyuṭṭhitena cetasā viharati …pe…. 
In the same way, when your heart is not overcome and mired in ill will … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced. 

an5.200abyāpādaṁ byāpādanandiyāpi byāpādanandīpi byāpādapaccayā byāpādassa byāpādaṁ6Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati.  Take another case where a mendicant focuses on ill will, but their mind does not leap forth … 
Abyāpādaṁ kho panassa manasikaroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. 
But when they focus on good will, their mind leaps forth … 
ye ca byāpādapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi, na so taṁ vedanaṁ vediyati. 
They’re freed from the distressing and feverish defilements that arise because of ill will, so they don’t experience that kind of feeling. 
Idamakkhātaṁ byāpādassa nissaraṇaṁ. 
This is how the escape from ill will is explained. 
Tassa kāmanandīpi nānuseti, byāpādanandīpi nānuseti, vihesānandīpi nānuseti, rūpanandīpi nānuseti, sakkāyanandīpi nānuseti so kāmanandiyāpi ananusayā, byāpādanandiyāpi ananusayā, vihesānandiyāpi ananusayā, rūpanandiyāpi ananusayā, sakkāyanandiyāpi ananusayā. 
Delight in sensual pleasures, ill will, harming, form, and substantial reality don’t linger within them. 

an6.13byāpādassa2Pi En Ru dhamma

Nissaraṇañhetaṁ, āvuso, byāpādassa yadidaṁ mettācetovimuttī’ti.  For it is the heart’s release by love that is the escape from ill will.’ 
byāpādassa yadidaṁ mettācetovimuttī’ti → mettācetovimutti (sya-all, pts1ed) 

an6.27byāpādaparetena byāpādapariyuṭṭhitena byāpādassa8Pi En Ru dhamma

Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:  Furthermore, there’s a time when a mendicant’s heart is overcome and mired in ill will … 
‘ahaṁ kho, āvuso, byāpādapariyuṭṭhitena cetasā viharāmi byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāmi. 
 
Sādhu vata me āyasmā byāpādassa pahānāya dhammaṁ desetū’ti. 
 
Tassa manobhāvanīyo bhikkhu byāpādassa pahānāya dhammaṁ deseti. 
 

an6.28byāpādapariyuṭṭhitena1Pi En Ru dhamma

Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati …pe….  Furthermore, there’s a time when a mendicant’s heart is overcome and mired in ill will … 

an6.58byāpādavitakkaṁ1Pi En Ru dhamma

paṭisaṅkhā yoniso uppannaṁ byāpādavitakkaṁ …  malicious, 

an6.73byāpādaṁ2Pi En Ru dhamma

Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ.  Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 
Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ, 
Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

an6.74byāpādasaññaṁ byāpādavitakkaṁ4Pi En Ru dhamma

Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ, kāmasaññaṁ, byāpādasaññaṁ, vihiṁsāsaññaṁ—  Sensual, malicious, and cruel thoughts; and sensual, malicious, and cruel perceptions. 
Kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ, kāmasaññaṁ, byāpādasaññaṁ, vihiṁsāsaññaṁ— 
Sensual, malicious, and cruel thoughts; and sensual, malicious, and cruel perceptions. 

an6.75abyāpādasaññāya abyāpādavitakkena byāpādasaññāya byāpādavitakkena4Pi En Ru dhamma

Kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkena, kāmasaññāya, byāpādasaññāya, vihiṁsāsaññāya—  Sensual, malicious, and cruel thoughts; and sensual, malicious, and cruel perceptions. 
Nekkhammavitakkena, abyāpādavitakkena, avihiṁsāvitakkena, nekkhammasaññāya, abyāpādasaññāya, avihiṁsāsaññāya— 
Thoughts of renunciation, good will, and harmlessness. And perceptions of renunciation, good will, and harmlessness. 

an6.109abyāpādavitakko byāpādavitakkassa byāpādavitakko3Pi En Ru dhamma

Kāmavitakko, byāpādavitakko, vihiṁsāvitakko.  Sensual, malicious, and cruel thoughts. 
Kāmavitakkassa pahānāya nekkhammavitakko bhāvetabbo, byāpādavitakkassa pahānāya abyāpādavitakko bhāvetabbo, vihiṁsāvitakkassa pahānāya avihiṁsāvitakko bhāvetabbo. 
You should develop thoughts of renunciation to give up sensual thoughts, thoughts of good will to give up malicious thoughts, and thoughts of harmlessness to give up cruel thoughts. 

an6.110abyāpādasaññā byāpādasaññā byāpādasaññāya3Pi En Ru dhamma

Kāmasaññā, byāpādasaññā, vihiṁsāsaññā.  Sensual, malicious, and cruel perceptions. 
Kāmasaññāya pahānāya nekkhammasaññā bhāvetabbā, byāpādasaññāya pahānāya abyāpādasaññā bhāvetabbā, vihiṁsāsaññāya pahānāya avihiṁsāsaññā bhāvetabbā. 
You should develop perceptions of renunciation to give up sensual perceptions, perceptions of good will to give up malicious perceptions, and perceptions of harmlessness to give up cruel perceptions. 

an6.111abyāpādadhātu byāpādadhātu byāpādadhātuyā3Pi En Ru dhamma

Kāmadhātu, byāpādadhātu, vihiṁsādhātu.  The elements of sensuality, malice, and cruelty. 
Kāmadhātuyā pahānāya nekkhammadhātu bhāvetabbā, byāpādadhātuyā pahānāya abyāpādadhātu bhāvetabbā, vihiṁsādhātuyā pahānāya avihiṁsādhātu bhāvetabbā. 
You should develop the element of renunciation to give up the element of sensuality, the element of good will to give up the element of malice, and the element of harmlessness to give up the element of cruelty. 

an9.1byāpādassa1Pi En Ru dhamma

asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya.  They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’. 

an9.3byāpādassa byāpādavitakkena byāpādavitakko5Pi En Ru dhamma

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.  sensual, malicious, and cruel thoughts. 
kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkenā”ti. 
sensual, malicious, and cruel thoughts.” 
kāmavitakko, byāpādavitakko, vihiṁsāvitakko. 
 
kāmavitakkena, byāpādavitakkena, vihiṁsāvitakkenā’”ti. 
 
asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā byāpādassa pahānāya, ānāpānassati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. 
They should develop the perception of ugliness to give up greed, love to give up hate, mindfulness of breathing to cut off thinking, and perception of impermanence to uproot the conceit ‘I am’. 

an9.40byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

an9.64byāpādanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—  Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

an10.20byāpādasaṅkappo1Pi En Ru dhamma

Idha, bhikkhave, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti.  It’s when a mendicant has given up intentions of sensuality, malice, and cruelty. 

an10.60byāpādavitakkaṁ1Pi En Ru dhamma

Idhānanda, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannaṁ vihiṁsāvitakkaṁ nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāvaṁ gameti.  It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought that has arisen, and they don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them. 

an10.86byāpādapariyuṭṭhitena byāpādapariyuṭṭhānaṁ2Pi En Ru dhamma

byāpādapariyuṭṭhitena cetasā bahulaṁ viharati.   
Byāpādapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. 
 

an10.99byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti.  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

an10.167byāpādassa byāpādaṁ2Pi En Ru dhamma

… ‘Byāpādassa kho pāpako vipāko—  … ‘Ill will has a bad result 
So iti paṭisaṅkhāya byāpādaṁ pajahati; 
Reflecting like this, they give up ill will, 

an10.168byāpādassa1Pi En Ru dhamma

… ‘Byāpādassa kho pāpako vipāko …pe…  … ‘Ill will has a bad result …’ … 

an10.172abyāpādapaccayā byāpādapaccayā2Pi En Ru dhamma

ye ca byāpādapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṁ anattho;  And the many bad, unskillful qualities produced by ill will are bad results. 
abyāpādapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti, ayaṁ attho. 
And the many skillful qualities fully developed because of good will are good results. 

an10.174byāpādampāhaṁ1Pi En Ru dhamma

Byāpādampāhaṁ, bhikkhave, tividhaṁ vadāmi—  I say that ill will is threefold: 

an10.175byāpādassa1Pi En Ru dhamma

Byāpannacittassa, bhikkhave, abyāpādo parikkamanaṁ hoti.  Good will bypasses ill will. 
Byāpannacittassa → byāpannassa (bj, sya-all); vyāpādassa (pts1ed); byāpādassa (mr) 

an10.224abyāpādassa byāpādassa2Pi En Ru dhamma

attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṁ bhāsati;   
attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti, abyāpādassa ca vaṇṇaṁ bhāsati; 
 

an11.9byāpādapariyuṭṭhitena2Pi En Ru dhamma

byāpādapariyuṭṭhitena cetasā viharati …  Their heart is overcome by ill will … 
na byāpādapariyuṭṭhitena cetasā viharati … 
Their heart is not overcome by ill will … 

an11.17byāpādavitakkaṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ … uppannaṁ vihiṁsāvitakkaṁ …  It’s when a mendicant tolerates a sensual, malicious, or cruel thought that has arisen. They don’t give it up, get rid of it, eliminate it, and obliterate it. 
Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ … uppannaṁ vihiṁsāvitakkaṁ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti. 
It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought that has arisen, but gives it up, gets rid of it, eliminates it, and exterminates it. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them. 

dn2byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti.  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

dn10byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti.  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

dn13byāpādanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

dn17byāpādavitakka2Pi En Ru dhamma

‘tiṭṭha, kāmavitakka, tiṭṭha, byāpādavitakka, tiṭṭha, vihiṁsāvitakka.  ‘Stop here, sensual, malicious, and cruel thoughts— 
Ettāvatā, kāmavitakka, ettāvatā, byāpādavitakka, ettāvatā, vihiṁsāvitakkā’ti. 
no further!’ 

dn22abyāpādasaṅkappo byāpādassa byāpādaṁ6Pi En Ru dhamma

Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.  When they have ill will in them, they understand: ‘I have ill will in me.’ When they don’t have ill will in them, they understand: ‘I don’t have ill will in me.’ They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. 
Nekkhammasaṅkappo abyāpādasaṅkappo avihiṁsāsaṅkappo. 
Thoughts of renunciation, good will, and harmlessness. 

dn25byāpādappadosaṁ byāpādappadosā2Pi En Ru dhamma

Byāpādappadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādappadosā cittaṁ parisodheti.  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

dn26byāpādaṁ1Pi En Ru dhamma

byāpādaṁ pajaheyyāma …  ill will … 

dn33abyāpādadhātu abyāpādasaññā abyāpādasaṅkappo abyāpādavitakko abyāpādaṁ byāpādadhātu byāpādanīvaraṇaṁ byāpādapaccayā byāpādasaññā byāpādasaṅkappo byāpādassa byāpādavitakkaṁ byāpādavitakko byāpādaṁ16Pi En Ru dhamma

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.  sensuality, malice, and cruelty. 
nekkhammavitakko, abyāpādavitakko, avihiṁsāvitakko. 
renunciation, good will, and harmlessness. 
kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo. 
sensuality, malice, and cruelty. 
nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo. 
renunciation, good will, and harmlessness. 
kāmasaññā, byāpādasaññā, vihiṁsāsaññā. 
sensuality, malice, and cruelty. 
nekkhammasaññā, abyāpādasaññā, avihiṁsāsaññā. 
renunciation, good will, and harmlessness. 
kāmadhātu, byāpādadhātu, vihiṁsādhātu. 
sensuality, malice, and cruelty. 
nekkhammadhātu, abyāpādadhātu, avihiṁsādhātu. 
renunciation, good will, and harmlessness. 
uppannaṁ byāpādavitakkaṁ …pe… 
malicious, 
kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ. 
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 
Puna caparaṁ, āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. 
Take another case where a mendicant focuses on ill will, but their mind does not leap forth … 
Abyāpādaṁ kho panassa manasikaroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. 
But when they focus on good will, their mind leaps forth … 
Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. 
They’re freed from the distressing and feverish defilements that arise because of ill will, so they don’t experience that kind of feeling. 
Idamakkhātaṁ byāpādassa nissaraṇaṁ. 
This is how the escape from ill will is explained. 
Nissaraṇaṁ hetaṁ, āvuso, byāpādassa, yadidaṁ mettā cetovimuttī’ti. 
For it is the heart’s release by love that is the escape from ill will.’ 
Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti. 
It’s when they’ve given up sensual, malicious, and cruel intentions. 

dn34abyāpādaṁ byāpādanīvaraṇaṁ byāpādapaccayā byāpādasaṅkappo byāpādassa byāpādaṁ7Pi En Ru dhamma

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 
Puna caparaṁ, āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. 
Take another case where a mendicant focuses on ill will, but their mind does not leap forth … 
Abyāpādaṁ kho panassa manasikaroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. 
But when they focus on good will, their mind leaps forth … 
Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. 
They’re freed from the distressing and feverish defilements that arise because of ill will, so they don’t experience that kind of feeling. 
Idamakkhātaṁ byāpādassa nissaraṇaṁ. 
This is how the escape from ill will is explained. 
Nissaraṇaṁ hetaṁ, āvuso, byāpādassa, yadidaṁ mettācetovimuttī’ti. 
For it is the heart’s release by love that is the escape from ill will.’ 
Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti. 
It’s when they’ve given up sensual, malicious, and cruel intentions. 

mn2byāpādavitakkaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti, uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gameti.  Take a mendicant who, reflecting rationally, doesn’t tolerate a sensual, malicious, or cruel thought that has arisen, but gives it up, gets rid of it, eliminates it, and obliterates it. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them. 

mn7byāpādaṁ1Pi En Ru dhamma

iti viditvā byāpādaṁ cittassa upakkilesaṁ pajahati;   

mn10byāpādassa byāpādaṁ5Pi En Ru dhamma

Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.  When they have ill will in them, they understand: ‘I have ill will in me.’ When they don’t have ill will in them, they understand: ‘I don’t have ill will in me.’ They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. 

mn19abyāpādavitakkañce abyāpādavitakko byāpādavitakkañce byāpādavitakko6Pi En Ru dhamma

So kho ahaṁ, bhikkhave, yo cāyaṁ kāmavitakko yo ca byāpādavitakko yo ca vihiṁsāvitakko—  So I assigned sensual, malicious, and cruel thoughts 
yo cāyaṁ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiṁsāvitakko— 
And I assigned thoughts of renunciation, good will, and harmlessness 
Tassa mayhaṁ, bhikkhave, evaṁ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko …pe… 
Then, as I meditated—diligent, keen, and resolute—a malicious thought arose … 
Byāpādavitakkañce, bhikkhave …pe… 
If they often think about and consider malicious thoughts … their mind inclines to malicious thoughts. 
Tassa mayhaṁ, bhikkhave, evaṁ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādavitakko …pe… 
Then, as I meditated—diligent, keen, and resolute—a thought of good will arose … 
Abyāpādavitakkañce, bhikkhave …pe… 
If they often think about and consider thoughts of good will … their mind inclines to thoughts of good will. 

mn23byāpādanīvaraṇassa1Pi En Ru dhamma

kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa.  the hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

mn27byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

Byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti.  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

mn33byāpādavitakkaṁ2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme adhivāseti, nappajahati na vinodeti na byantī karoti na anabhāvaṁ gameti.  It’s when a mendicant tolerates a sensual, malicious, or cruel thought that has arisen. They tolerate any bad, unskillful qualities that have arisen. They don’t give them up, get rid of them, eliminate them, and obliterate them. 
Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantī karoti anabhāvaṁ gameti. 
It’s when a mendicant doesn’t tolerate a sensual, malicious, or cruel thought that has arisen. They don’t tolerate any bad, unskillful qualities that have arisen, but give them up, get rid of them, eliminate them, and obliterate them. 

mn38byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

mn39byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

mn46abyāpādapaccayā byāpādapaccayā4Pi En Ru dhamma

sahāpi dukkhena sahāpi domanassena byāpannacitto hoti, byāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti;   
sahāpi sukhena sahāpi somanassena byāpannacitto hoti, byāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; 
 
sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti, abyāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti; 
 
sahāpi sukhena sahāpi somanassena abyāpannacitto hoti, abyāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti; 
 

mn48byāpādapariyuṭṭhito1Pi En Ru dhamma

Sace, bhikkhave, bhikkhu byāpādapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti.  If a mendicant is overcome with ill will, 

mn51byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;  Giving up ill will, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will and malevolence. 

mn55byāpādavā1Pi En Ru dhamma

“Yena kho, jīvaka, rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo.  “Any greed, hate, or delusion that might give rise to ill will has been given up by the Realized One, cut off at the root, made like a palm stump, obliterated, and is unable to arise in the future. 

mn64byāpādaparetena byāpādapariyuṭṭhitena byāpādassa byāpādaṁ7Pi En Ru dhamma

byāpādaṁ kho ahaṁ, bhante, bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi.  and ill will. 
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena; 
Their heart is overcome and mired in ill will, 
uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti. 
and they don’t truly understand the escape from ill will that has arisen. 
Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena; 
Their heart is not overcome and mired in ill will, 
uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ pajānāti. 
and they truly understand the escape from ill will that has arisen. 

mn78abyāpādasaññā abyāpādasaṅkappo byāpādasaññā byāpādasaṅkappo4Pi En Ru dhamma

Kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo—  Thoughts of sensuality, of malice, and of cruelty. 
Kāmasaññā, byāpādasaññā, vihiṁsāsaññā— 
Perceptions of sensuality, malice, and cruelty— 
Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo— 
Thoughts of renunciation, good will, and harmlessness. 
Nekkhammasaññā, abyāpādasaññā, avihiṁsāsaññā— 
Perceptions of renunciation, good will, and harmlessness— 

mn94byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

mn99byāpādanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

mn101byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti.  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

mn107byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;  Giving up ill will and malevolence, they meditate with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

mn108byāpādaparetena byāpādapariyuṭṭhitena byāpādassa byāpādaṁyeva4Pi En Ru dhamma

Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti;  Their heart is overcome and mired in ill will … 
so byāpādaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
 

mn112byāpādapadosaṁ byāpādapadosā2Pi En Ru dhamma

Byāpādapadosaṁ pahāya abyāpannacitto vihāsiṁ sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodhesiṁ.  Giving up ill will and malevolence, I meditated with a mind rid of ill will, full of sympathy for all living beings, cleansing the mind of ill will. 

mn114abyāpādasahagatena abyāpādasahagatāya abyāpādavā byāpādasahagatena byāpādasahagatāya byāpādavā8Pi En Ru dhamma

byāpādavā hoti, byāpādasahagatena cetasā viharati;  They are malicious, and live with their heart full of ill will. 
abyāpādavā hoti, abyāpādasahagatena cetasā viharati; 
They have good will, and live with their heart full of good will. 
byāpādavā hoti, byāpādasahagatāya saññāya viharati; 
They are malicious, and live with their perception full of ill will. 
abyāpādavā hoti, abyāpādasahagatāya saññāya viharati; 
They have good will, and live with their perception full of good will. 

mn115abyāpādadhātu byāpādadhātu2Pi En Ru dhamma

kāmadhātu, nekkhammadhātu, byāpādadhātu, abyāpādadhātu, vihiṁsādhātu, avihiṁsādhātu.  the elements of sensuality and renunciation, malice and good will, and cruelty and harmlessness. 

mn117abyāpādasaṅkappo byāpādasaṅkappo2Pi En Ru dhamma

Kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo—  Thoughts of sensuality, of malice, and of cruelty. 
Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo: 
Thoughts of renunciation, good will, and harmlessness. 

mn122abyāpādavitakko byāpādavitakko2Pi En Ru dhamma

‘ye te vitakkā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti, seyyathidaṁ—kāmavitakko byāpādavitakko vihiṁsāvitakko iti evarūpe vitakke na vitakkessāmī’ti.  ‘I will not think the kind of thought that is low, crude, ordinary, ignoble, and pointless. Such thoughts don’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment. That is, sensual, malicious, or cruel thoughts.’ 
Ye ca kho ime, ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathidaṁ—nekkhammavitakko abyāpādavitakko avihiṁsāvitakko iti: ‘evarūpe vitakke vitakkessāmī’ti. 
‘But I will think the kind of thought that is noble and emancipating, and brings one who practices it to the complete ending of suffering. That is, thoughts of renunciation, good will, and harmlessness.’ 

mn124byāpādasaññaṁ byāpādavitakkaṁ2Pi En Ru dhamma

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṁ …pe…  “In these eighty years, I don’t recall that any perception of ill will … 
“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaṁ …pe… 
ill will … 

mn141abyāpādasaṅkappo1Pi En Ru dhamma

Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo,  Thoughts of renunciation, good will, and harmlessness. 

sn9.11byāpādavitakkaṁ1Pi En Ru dhamma

kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ.  sensual, malicious, and cruel thoughts. 

sn14.12abyāpādacchando abyāpādadhātuṁ abyāpādapariyesanaṁ abyāpādapariyesanā abyāpādapariḷāho abyāpādasaññaṁ abyāpādasaññā abyāpādasaṅkappo abyāpādavitakko byāpādacchando byāpādadhātuṁ byāpādapariyesanaṁ byāpādapariyesanā byāpādapariḷāho byāpādasaññaṁ byāpādasaññā byāpādasaṅkappo byāpādavitakko20Pi En Ru dhamma

“Sanidānaṁ, bhikkhave, uppajjati kāmavitakko, no anidānaṁ; sanidānaṁ uppajjati byāpādavitakko, no anidānaṁ; sanidānaṁ uppajjati vihiṁsāvitakko, no anidānaṁ.  “Mendicants, sensual, malicious, and cruel thoughts arise for a reason, not without reason. 
Kathañca, bhikkhave, sanidānaṁ uppajjati kāmavitakko, no anidānaṁ; sanidānaṁ uppajjati byāpādavitakko, no anidānaṁ; sanidānaṁ uppajjati vihiṁsāvitakko, no anidānaṁ? 
And how do sensual, malicious, and cruel thoughts arise for a reason, not without reason? 
Byāpādadhātuṁ, bhikkhave, paṭicca uppajjati byāpādasaññā, byāpādasaññaṁ paṭicca uppajjati byāpādasaṅkappo …pe… byāpādacchando … byāpādapariḷāho … byāpādapariyesanā … 
The element of malice gives rise to malicious perceptions. Malicious perceptions give rise to malicious thoughts. … malicious desires … malicious passions … malicious searches … 
byāpādapariyesanaṁ, bhikkhave, pariyesamāno assutavā puthujjano tīhi ṭhānehi micchā paṭipajjati—kāyena, vācāya, manasā. 
An unlearned ordinary person on a malicious search behaves badly in three ways: by body, speech, and mind. 
Sanidānaṁ, bhikkhave, uppajjati nekkhammavitakko, no anidānaṁ; sanidānaṁ uppajjati abyāpādavitakko, no anidānaṁ; sanidānaṁ uppajjati avihiṁsāvitakko, no anidānaṁ. 
Thoughts of renunciation, good will, and harmlessness arise for a reason, not without reason. 
Kathañca, bhikkhave, sanidānaṁ uppajjati nekkhammavitakko, no anidānaṁ; sanidānaṁ uppajjati abyāpādavitakko, no anidānaṁ; sanidānaṁ uppajjati avihiṁsāvitakko, no anidānaṁ? 
And how do thoughts of renunciation, good will, and harmlessness arise for a reason, not without reason? 
Abyāpādadhātuṁ, bhikkhave, paṭicca uppajjati abyāpādasaññā, 
The element of good will gives rise to perceptions of good will. 
abyāpādasaññaṁ paṭicca uppajjati abyāpādasaṅkappo …pe… 
Perceptions of good will give rise to thoughts of good will. … 
abyāpādacchando … 
enthusiasm for good will … 
abyāpādapariḷāho … 
fervor for good will … 
abyāpādapariyesanā, 
the search for good will. 
abyāpādapariyesanaṁ, bhikkhave, pariyesamāno sutavā ariyasāvako tīhi ṭhānehi sammā paṭipajjati—kāyena, vācāya, manasā. 
A learned noble disciple on a search for good will behaves well in three ways: by body, speech, and mind. 

sn22.80byāpādavitakko1Pi En Ru dhamma

kāmavitakko, byāpādavitakko, vihiṁsāvitakko.  Sensual, malicious, and cruel thoughts. 

sn42.8byāpādappadosaṁ1Pi En Ru dhamma

Byāpādappadosaṁ pahāya abyāpannacitto hoti.  They give up ill will and malevolence. 

sn42.13byāpādapadosassa byāpādapadosañcāhaṁ byāpādapadosaṁ3Pi En Ru dhamma

Byāpādapadosañcāhaṁ, gāmaṇi, pajānāmi, byāpādapadosassa ca vipākaṁ, yathāpaṭipanno ca byāpannacitto kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi.  ill will … 
Idha, gāmaṇi, ariyasāvako pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṁ pahāya adinnādānā paṭivirato hoti, kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, musāvādaṁ pahāya musāvādā paṭivirato hoti, pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, abhijjhaṁ pahāya anabhijjhālu hoti, byāpādapadosaṁ pahāya abyāpannacitto hoti, micchādiṭṭhiṁ pahāya sammādiṭṭhiko hoti. 
It’s when a noble disciple has given up killing living creatures, stealing, sexual misconduct, lying, divisive speech, harsh speech, talking nonsense, covetousness, ill will, and wrong view. 

sn45.8abyāpādasaṅkappo1Pi En Ru dhamma

Yo kho, bhikkhave, nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo—  It is the thought of renunciation, good will, and harmlessness. 

sn45.177byāpādanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

sn46.2byāpādassa4Pi En Ru dhamma

Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?  And what fuels the arising of ill will, or, when it has arisen, makes it increase and grow? 
ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. 
fuels the arising of ill will, or, when it has arisen, makes it increase and grow. 

sn46.23byāpādaṭṭhāniyānaṁ1Pi En Ru dhamma

Byāpādaṭṭhāniyānaṁ, bhikkhave, dhammānaṁ manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati.  When you frequently apply the mind to things that are grounds for ill will, ill will arises, and once arisen it increases and grows. 

sn46.38byāpādanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ tasmiṁ samaye na hoti, byāpādanīvaraṇaṁ tasmiṁ samaye na hoti, thinamiddhanīvaraṇaṁ tasmiṁ samaye na hoti, uddhaccakukkuccanīvaraṇaṁ tasmiṁ samaye na hoti, vicikicchānīvaraṇaṁ tasmiṁ samaye na hoti.  Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

sn46.40byāpādanīvaraṇaṁ1Pi En Ru dhamma

Byāpādanīvaraṇaṁ, bhikkhave …pe…   

sn46.51byāpādassa8Pi En Ru dhamma

Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?  And what fuels the arising of ill will, or, when it has arisen, makes it increase and grow? 
ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. 
fuels the arising of ill will, or, when it has arisen, makes it increase and grow. 
Ko ca, bhikkhave, anāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? 
And what starves the arising of ill will, or, when it has arisen, starves its increase and growth? 
ayamanāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. 
starves the arising of ill will, or, when it has arisen, starves its increase and growth. 

sn46.52byāpādanīvaraṇan’ti1Pi En Ru dhamma

‘Byāpādanīvaraṇan’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.  That’s how what is concisely referred to as ‘the hindrance of ill will’ becomes twofold. 

sn46.55byāpādaparetena byāpādapariyuṭṭhitena byāpādassa12Pi En Ru dhamma

Puna caparaṁ, brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.  Furthermore, when your heart is overcome and mired in ill will … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced. 
Evameva kho, brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi tasmiṁ samaye …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. 
In the same way, when your heart is overcome and mired in ill will … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced. 
Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi …pe… ubhayatthampi …pe… dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. 
Furthermore, when your heart is not overcome and mired in ill will … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced. 
Evameva kho, brāhmaṇa, yasmiṁ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi …pe… ubhayatthampi …pe… dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. 
In the same way, when your heart is not overcome and mired in ill will … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced. 

sn46.56byāpādaparetena byāpādapariyuṭṭhitena2Pi En Ru dhamma

Puna caparaṁ, rājakumāra, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena …pe…  Furthermore, there’s a time when the heart is overcome and mired in ill will … 

sn47.5byāpādanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

sn54.12byāpādanīvaraṇaṁ2Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ pahāya viharanti, byāpādanīvaraṇaṁ …pe…  The hindrances of sensual desire, ill will, 
byāpādanīvaraṇaṁ pahīnaṁ …pe… 
ill will, 

sn56.7byāpādavitakkaṁ1Pi En Ru dhamma

kāmavitakkaṁ, byāpādavitakkaṁ, vihiṁsāvitakkaṁ.  sensual, malicious, and cruel thoughts.