Gedho 3 texts and 12 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an6.25gedho’ti5Pi En Ru dhamma

‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.  ‘Greed’ is a term for the five kinds of sensual stimulation. 
‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
 
‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
 
‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
 
‘Gedho’ti kho, bhikkhave, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
‘Greed’ is a term for the five kinds of sensual stimulation. 

an6.26gedho’ti6Pi En Ru dhamma

‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ.  ‘Greed’ is a term for the five kinds of sensual stimulation. 
‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
 
‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
 
‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
 
‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
 
‘Gedho’ti kho, āvuso, pañcannetaṁ kāmaguṇānaṁ adhivacanaṁ. 
‘Greed’ is a term for the five kinds of sensual stimulation. 

dn32suppagedho1Pi En Ru dhamma

Gopālo supparodho ca,  Гопала и Суппагедха, 
Gopāla, Suppagedha, 
supparodho ca → suppagedho ca (bj, sya-all, pts1ed)