Sutta | Title | Words | Ct | Mr | Links | Type | Quote |
---|---|---|---|---|---|---|---|
an4.22 | jhānānaṁ | 1 | Pi En Ru | dhamma | Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an4.35 | jhānānaṁ | 3 | Pi En Ru | dhamma | Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an4.87 | jhānānaṁ | 2 | Pi En Ru | dhamma | Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.87 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.104 | jhānānaṁ | 2 | Pi En Ru | dhamma | Appābādho hoti, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.106 | jhānānaṁ | 2 | Pi En Ru | dhamma | catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
And they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.109 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.110 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.166 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.232 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.233 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an5.234 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an6.45 | jhānāni | 1 | Pi En Ru | dhamma | |||
an6.74 | tajjhānā | 1 | Pi En Ru | dhamma | |||
an7.67 | jhānānaṁ | 4 | Pi En Ru | dhamma | Evamevaṁ kho, bhikkhave, yato ariyasāvako sattahi saddhammehi samannāgato hoti, catunnañca jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
In the same way, when a noble disciple has seven good qualities, and they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty, | ||
an7.75 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an7.76 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an7.77 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an7.79 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an7.80 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ …pe… akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an7.81 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ …pe… akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an8.30 | jhānānaṁ | 5 | Pi En Ru | dhamma | Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro;
First you’ll reflect on these eight thoughts of a great man, and you’ll get the four absorptions—blissful meditations in the present life that belong to the higher mind—when you want, without trouble or difficulty. Then as you live contented your rag robe will seem to you like a chest full of garments of different colors seems to a householder or householder’s child. | ||
an8.57 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an8.58 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī;
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an8.71 | jhānānaṁ | 4 | Pi En Ru | dhamma | visārado ca parisāya dhammaṁ deseti, no ca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī …pe…
they don’t get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty … | ||
an10.8 | jhānānaṁ | 4 | Pi En Ru | dhamma | āraññiko ca pantasenāsano, no ca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī …
they don’t get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty … | ||
an10.30 | jhānānaṁ | 2 | Pi En Ru | dhamma | Puna caparaṁ, bhante, bhagavā catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.
Furthermore, the Buddha gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty. | ||
an10.71 | jhānānaṁ | 1 | Pi En Ru | dhamma | Ākaṅkheyya ce, bhikkhave, bhikkhu ‘catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī’ti, sīlesvevassa …pe… brūhetā suññāgārānaṁ.
A mendicant might wish: ‘May I get the four absorptions—blissful meditations in the present life that belong to the higher mind—when I want, without trouble or difficulty.’ So let them fulfill their precepts … | ||
an10.72 | jhānā | 3 | Pi En Ru | dhamma | Saddakaṇṭakā kho pana jhānā vuttā bhagavatā.
But the Buddha has said that sound is a thorn to absorption. | ||
an10.98 | jhānānaṁ | 1 | Pi En Ru | dhamma | catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī,
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
an11.14 | jhānānaṁ | 3 | Pi En Ru | dhamma | Puna caparaṁ, subhūti, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
Furthermore, a mendicant gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
dn16 | catutthajjhānā dutiyajjhānā paṭhamajjhānā tatiyajjhānā | 11 | Pi En Ru | dhamma | Atha kho bhagavā paṭhamaṁ jhānaṁ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji, catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṁ samāpajji.
Then the Buddha entered the first absorption. Emerging from that, he entered the second absorption. Emerging from that, he successively entered into and emerged from the third absorption, the fourth absorption, the dimension of infinite space, the dimension of infinite consciousness, the dimension of nothingness, and the dimension of neither perception nor non-perception. Then he entered the cessation of perception and feeling. | ||
dn28 | jhānānaṁ | 1 | Pi En Ru | dhamma | Catunnañca bhagavā jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.
He gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty. | ||
dn33 | jhānāni | 1 | Pi En Ru | dhamma | |||
mn6 | jhānānaṁ | 1 | Pi En Ru | dhamma | Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ.
A mendicant might wish: ‘May I get the four absorptions—blissful meditations in the present life that belong to the higher mind—when I want, without trouble or difficulty.’ So let them fulfill their precepts … | ||
mn53 | jhānānaṁ | 6 | Pi En Ru | dhamma | “idha, mahānāma, ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṁ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
“Mahānāma, a noble disciple is accomplished in ethics, guards the sense doors, eats in moderation, and is dedicated to wakefulness. They have seven good qualities, and they get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
mn77 | jhānāni | 1 | Pi En Ru | dhamma | Puna caparaṁ, udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā cattāri jhānāni bhāventi.
Furthermore, I have explained to my disciples a practice that they use to develop the four absorptions. | ||
mn108 | jhānānaṁ | 1 | Pi En Ru | dhamma | Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
mn119 | jhānānaṁ | 1 | Pi En Ru | dhamma | Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.
They get the four absorptions—blissful meditations in the present life that belong to the higher mind—when they want, without trouble or difficulty. | ||
sn2.11 | jhānāni | 2 | Pi En Ru | dhamma | Jhānāni upasampajja,
having entered the absorptions, | ||
sn6.15 | jhānā pathamajhānā paṭhamajjhānā | 14 | Pi En Ru | dhamma | Atha kho bhagavā paṭhamaṁ jhānaṁ samāpajji. Paṭhamā jhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji. Dutiyā jhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji. Tatiyā jhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthā jhānā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji. Ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā saññāvedayitanirodhaṁ samāpajji.
Then the Buddha entered the first absorption. Emerging from that, he entered the second absorption. Emerging from that, he successively entered into and emerged from the third absorption, the fourth absorption, the dimension of infinite space, the dimension of infinite consciousness, the dimension of nothingness, and the dimension of neither perception nor non-perception. Then he entered the cessation of perception and feeling. | ||
sn16.9 | jhānābhiññasutta jhānābhiññāsuttaṁ | 3 | Pi En Ru | dhamma | Jhānābhiññasutta
Absorptions and Insights | ||
sn16.13 | jhānābhiññā | 1 | Pi En Ru | dhamma | |||
sn21.4 | jhānānaṁ | 1 | Pi En Ru | dhamma | Eso kho, bhikkhave, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
This monk gets the four absorptions—blissful meditations in this very life that belong to the higher mind—when he wants, without trouble or difficulty. He has realized the supreme culmination of the spiritual path in this very life, and lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.” | ||
sn28.1 | jhānā | 2 | Pi En Ru | dhamma | ‘ahaṁ paṭhamaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ paṭhamaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ paṭhamā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the first absorption’ or ‘I have entered the first absorption’ or ‘I am emerging from the first absorption’.” | ||
sn28.2 | jhānā | 2 | Pi En Ru | dhamma | ‘ahaṁ dutiyaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ dutiyaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ dutiyā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the second absorption’ or ‘I have entered the second absorption’ or ‘I am emerging from the second absorption’.” | ||
sn28.3 | jhānā | 2 | Pi En Ru | dhamma | ‘ahaṁ tatiyaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ tatiyaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ tatiyā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the third absorption’ or ‘I have entered the third absorption’ or ‘I am emerging from the third absorption’.” | ||
sn28.4 | jhānā | 2 | Pi En Ru | dhamma | ‘ahaṁ catutthaṁ jhānaṁ samāpajjāmī’ti vā ‘ahaṁ catutthaṁ jhānaṁ samāpanno’ti vā ‘ahaṁ catutthā jhānā vuṭṭhito’ti vā”ti.
‘I am entering the fourth absorption’ or ‘I have entered the fourth absorption’ or ‘I am emerging from the fourth absorption’.” | ||
sn52.21 | jhānādisutta | 2 | Pi En Ru | dhamma | Jhānādisutta
Absorptions, Etc. | ||
sn53.1-12 | jhānā jhānādisutta jhānāti | 4 | Pi En Ru | dhamma | Jhānādisutta
Absorptions, Etc. | ||
sn53.45-54 | jhānā | 2 | Pi En Ru | dhamma | Imesaṁ kho, bhikkhave, pañcannaṁ uddhambhāgiyānaṁ saṁyojanānaṁ abhiññāya pariññāya parikkhayāya pahānāya cattāro jhānā bhāvetabbā.
The four absorptions should be developed for the direct knowledge, complete understanding, finishing, and giving up of these five higher fetters. | ||
sn56.131 | jhānānāpānasaṁyutaṁ | 1 | Pi En Ru | dhamma |