Sutta | Title | Words | Ct | Mr | Links | Type | Quote |
---|---|---|---|---|---|---|---|
an3.58 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
| ||
an3.59 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
| ||
an3.66 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Когда он знает и видит так, его ум освобождается от пятна чувственности, от пятна существования, от пятна невежества. | ||
an4.198 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;
Когда он знает и видит так, его ум освобождается от пятна чувственности, от пятна существования, и от пятна невежества. | ||
an5.75 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
Его ум, зная так и видя так, освобождается от пятна чувственного желания, от пятна существования, от пятна невежества. | ||
an6.63 | kāmāsavo | 1 | Pi En Ru | dhamma | kāmāsavo, bhavāsavo, avijjāsavo.
желание-выделение, случае-выделение, неразличение-выделение. | ||
an8.11 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственности, освободился от пятна существования, освободился от пятна невежества. | ||
dn2 | kāmāsavāpi | 2 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
У него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства [следующего] существования, ум освобождается от порочного свойства невежества. | ||
dn10 | kāmāsavāpi | 2 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,
У него, знающего так, видящего так, ум освобождается от порочного свойства чувственности, ум освобождается от порочного свойства [следующего] существования, ум освобождается от порочного свойства невежества | ||
dn16 | kāmāsavā | 8 | Pi En Ru | dhamma | kāmāsavā, bhavāsavā, avijjāsavā”ti.
от порочного свойства чувственности, порочного свойства перехода в следующее существование, порочного свойства [ложных] воззрений, порочного свойства невежества”. | ||
dn33 | kāmāsavo | 1 | Pi En Ru | dhamma | kāmāsavo, bhavāsavo, avijjāsavo.
порочное свойство чувственности, порочное свойство перехода в следующее существование, порочное свойство невежества. | ||
mn2 | kāmāsavo | 8 | Pi En Ru | dhamma | Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati;
Это такие вещи, что когда он направляет на них внимание, невозникшее пятно чувственного желания возникает в нём, а возникшее пятно чувственного желания увеличивается; | ||
mn4 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn7 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn9 | kāmāsavo | 1 | Pi En Ru | dhamma | kāmāsavo, bhavāsavo, avijjāsavo.
пятно чувственного желания; пятно существования; пятно неведения. | ||
mn19 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha, vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi:
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn27 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn36 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn39 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn51 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn60 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn65 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn76 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn79 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn85 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn94 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn100 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn101 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn112 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha.
Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn121 | kāmāsavaṁ kāmāsavenā’ti kāmāsavāpi | 3 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
mn125 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
Когда он знает и видит так, его ум освобождается от пятна чувственного желания, от пятна существования, от пятна неведения. | ||
sn38.8 | kāmāsavo | 1 | Pi En Ru | dhamma | Kāmāsavo, bhavāsavo, avijjāsavo—
пятно чувственности, пятно существования, пятно невежества. | ||
sn45.163 | kāmāsavo | 1 | Pi En Ru | dhamma | Kāmāsavo, bhavāsavo, avijjāsavo—
Выделение желания, выделение случая, выделение неразличения— | ||
sn46.5 | kāmāsavāpi | 1 | Pi En Ru | dhamma | Tassime satta bojjhaṅge bhāvayato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.
По мере того, как он развивает эти семь аспектов Пробуждения, его ум освобождается от пятна [загрязнения] чувственности, пятна существования, пятна невежества. | ||
sn47.50 | kāmāsavo | 1 | Pi En Ru | dhamma | Kāmāsavo, bhavāsavo, avijjāsavo—
Пятно желания, пятно существования, пятно незнания. |