Kāmāsavāpi cittaṁ vimuccati 20 texts and 22 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.58kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

an3.59kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

an3.66kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

an4.198kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati;  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

an5.75kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,  Knowing and seeing like this, his mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

dn2kāmāsavāpi2Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, 
 

dn10kāmāsavāpi2Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati,  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, ‘khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti. 

mn7kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn27kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn39kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn51kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn60kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn65kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn76kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn79kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn94kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn101kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn121kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

mn125kāmāsavāpi1Pi En Ru dhamma

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  Knowing and seeing like this, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance. 

sn46.5kāmāsavāpi1Pi En Ru dhamma

Tassime satta bojjhaṅge bhāvayato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.  As they develop the seven awakening factors, their mind is freed from the defilements of sensuality, desire to be reborn, and ignorance.