Kāmacchanda 23 texts and 51 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.121kāmacchandassa kāmacchandaṁ5Pi En Ru dhamma

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ: ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti; asantaṁ vā ajjhattaṁ kāmacchandaṁ: ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañca pajānāti;  It’s when a mendicant who has sensual desire in them understands ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. 

an5.52kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

an6.73kāmacchandaṁ2Pi En Ru dhamma

Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ.  Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 
Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ, 
Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

an9.64kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—  Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

dn13kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

dn14kāmacchandaṁ5Pi En Ru dhamma

Te mayaṁ, mārisā, vipassimhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti …  And good sir, after leading the spiritual life under that Buddha Vipassī we lost our desire for sensual pleasures and were reborn here.’ 
Te mayaṁ, mārisā, bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti. 
And good sir, after leading the spiritual life under you we lost our desire for sensual pleasures and were reborn here.’ 
Te mayaṁ, mārisā, vipassimhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti. 
 
te mayaṁ, mārisā, kakusandhamhi koṇāgamanamhi kassapamhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti. 
 
Te mayaṁ, mārisā, bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti. 
 

dn22kāmacchandassa kāmacchandaṁ5Pi En Ru dhamma

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.  It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. 

dn33kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

dn34kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

mn10kāmacchandassa kāmacchandaṁ5Pi En Ru dhamma

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.  It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. 

mn23kāmacchandanīvaraṇassa1Pi En Ru dhamma

kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa.  the hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

mn64kāmacchandaṁ1Pi En Ru dhamma

kāmacchandaṁ kho ahaṁ, bhante, bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi;  sensual desire, 

mn99kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

sn14.12kāmacchandaṁ1Pi En Ru dhamma

Kāmadhātuṁ, bhikkhave, paṭicca uppajjati kāmasaññā, kāmasaññaṁ paṭicca uppajjati kāmasaṅkappo, kāmasaṅkappaṁ paṭicca uppajjati kāmacchando, kāmacchandaṁ paṭicca uppajjati kāmapariḷāho, kāmapariḷāhaṁ paṭicca uppajjati kāmapariyesanā.  The element of sensuality gives rise to sensual perceptions. Sensual perceptions give rise to sensual thoughts. Sensual thoughts give rise to sensual desires. Sensual desires give rise to sensual passions. Sensual passions give rise to searches for sensual pleasures. 

sn45.177kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

sn46.2kāmacchandassa4Pi En Ru dhamma

Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?  And what fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow? 
ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya. 
fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow. 

sn46.38kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ tasmiṁ samaye na hoti, byāpādanīvaraṇaṁ tasmiṁ samaye na hoti, thinamiddhanīvaraṇaṁ tasmiṁ samaye na hoti, uddhaccakukkuccanīvaraṇaṁ tasmiṁ samaye na hoti, vicikicchānīvaraṇaṁ tasmiṁ samaye na hoti.  Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

sn46.40kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhikaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ.  Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

sn46.51kāmacchandassa8Pi En Ru dhamma

Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?  And what fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow? 
ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya. 
fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow. 
Ko ca, bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? 
And what starves the arising of sensual desire, or, when it has arisen, starves its increase and growth? 
ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya. 
starves the arising of sensual desire, or, when it has arisen, starves its increase and growth. 

sn46.52kāmacchandanīvaraṇan’ti1Pi En Ru dhamma

‘Kāmacchandanīvaraṇan’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.  That’s how what is concisely referred to as ‘the hindrance of sensual desire’ becomes twofold. 

sn47.5kāmacchandanīvaraṇaṁ1Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.  The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. 

sn48.57kāmacchandaṁ1Pi En Ru dhamma

So khvāhaṁ, bhante, imesaṁyeva pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā kāmesu kāmacchandaṁ virājetvā kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ upapanno.  Because of developing and cultivating these same five faculties I lost desire for sensual pleasures. When my body broke up, after death, I was reborn in a good place, in the realm of divinity. 

sn54.12kāmacchandanīvaraṇaṁ2Pi En Ru dhamma

Kāmacchandanīvaraṇaṁ pahāya viharanti, byāpādanīvaraṇaṁ …pe…  The hindrances of sensual desire, ill will, 
Kāmacchandanīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ; 
The hindrances of sensual desire,