Sutta | Title | Words | Ct | Mr | Links | Type | Quote |
---|---|---|---|---|---|---|---|
an3.121 | kāmacchandassa kāmacchandaṁ | 5 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ: ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti; asantaṁ vā ajjhattaṁ kāmacchandaṁ: ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañca pajānāti;
It’s when a mendicant who has sensual desire in them understands ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. | ||
an5.52 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
an6.73 | kāmacchandaṁ | 2 | Pi En Ru | dhamma | Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ.
Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
an9.64 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
dn13 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
dn14 | kāmacchandaṁ | 5 | Pi En Ru | dhamma | Te mayaṁ, mārisā, vipassimhi bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti …
And good sir, after leading the spiritual life under that Buddha Vipassī we lost our desire for sensual pleasures and were reborn here.’ | ||
dn22 | kāmacchandassa kāmacchandaṁ | 5 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. | ||
dn33 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
dn34 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
mn10 | kāmacchandassa kāmacchandaṁ | 5 | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future. | ||
mn23 | kāmacchandanīvaraṇassa | 1 | Pi En Ru | dhamma | kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa.
the hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
mn64 | kāmacchandaṁ | 1 | Pi En Ru | dhamma | kāmacchandaṁ kho ahaṁ, bhante, bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi;
sensual desire, | ||
mn99 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
sn14.12 | kāmacchandaṁ | 1 | Pi En Ru | dhamma | Kāmadhātuṁ, bhikkhave, paṭicca uppajjati kāmasaññā, kāmasaññaṁ paṭicca uppajjati kāmasaṅkappo, kāmasaṅkappaṁ paṭicca uppajjati kāmacchando, kāmacchandaṁ paṭicca uppajjati kāmapariḷāho, kāmapariḷāhaṁ paṭicca uppajjati kāmapariyesanā.
The element of sensuality gives rise to sensual perceptions. Sensual perceptions give rise to sensual thoughts. Sensual thoughts give rise to sensual desires. Sensual desires give rise to sensual passions. Sensual passions give rise to searches for sensual pleasures. | ||
sn45.177 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
sn46.2 | kāmacchandassa | 4 | Pi En Ru | dhamma | Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?
And what fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow? | ||
sn46.38 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ tasmiṁ samaye na hoti, byāpādanīvaraṇaṁ tasmiṁ samaye na hoti, thinamiddhanīvaraṇaṁ tasmiṁ samaye na hoti, uddhaccakukkuccanīvaraṇaṁ tasmiṁ samaye na hoti, vicikicchānīvaraṇaṁ tasmiṁ samaye na hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
sn46.40 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhikaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
sn46.51 | kāmacchandassa | 8 | Pi En Ru | dhamma | Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?
And what fuels the arising of sensual desire, or, when it has arisen, makes it increase and grow? | ||
sn46.52 | kāmacchandanīvaraṇan’ti | 1 | Pi En Ru | dhamma | ‘Kāmacchandanīvaraṇan’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.
That’s how what is concisely referred to as ‘the hindrance of sensual desire’ becomes twofold. | ||
sn47.5 | kāmacchandanīvaraṇaṁ | 1 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. | ||
sn48.57 | kāmacchandaṁ | 1 | Pi En Ru | dhamma | So khvāhaṁ, bhante, imesaṁyeva pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā kāmesu kāmacchandaṁ virājetvā kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ upapanno.
Because of developing and cultivating these same five faculties I lost desire for sensual pleasures. When my body broke up, after death, I was reborn in a good place, in the realm of divinity. | ||
sn54.12 | kāmacchandanīvaraṇaṁ | 2 | Pi En Ru | dhamma | Kāmacchandanīvaraṇaṁ pahāya viharanti, byāpādanīvaraṇaṁ …pe…
The hindrances of sensual desire, ill will, |