Sutta | St | Title | Words | Ct | Mr | Links | Quote |
---|---|---|---|---|---|---|---|
pli-tv-bi-pm | Bhikkhunīpātimokkhapāḷi | kappiya | 1 | 0 | En Ru |
“na kho mayaṁ, āvuso, cīvaracetāpannaṁ paṭiggaṇhāma, cīvarañca kho mayaṁ paṭiggaṇhāma kālena kappiya”nti. |
|
pli-tv-bi-vb-pc63 | 63. Sikkhamānasikkhāpada The training rule on trainee nuns | kappiyaṁ akappiyaṁ | 2 | 0 | En Ru |
Tā bālā honti abyattā na jānanti kappiyaṁ vā akappiyaṁ vā. |
|
pli-tv-bi-vb-pc64 | 64. Dutiyasikkhamānasikkhāpada The second training rule on trainee nuns | kappiyaṁ | 1 | 0 | En Ru |
“etha, sikkhamānā, imaṁ jānātha, imaṁ detha, imaṁ āharatha, iminā attho, imaṁ kappiyaṁ karothā”ti. |
|
pli-tv-bi-vb-pc66 | 66. Dutiyagihigatasikkhāpada The second training rule on married girls | kappiyaṁ akappiyaṁ | 2 | 0 | En Ru |
Tā bālā honti abyattā na jānanti kappiyaṁ vā akappiyaṁ vā. |
|
pli-tv-bi-vb-pc67 | 67. Tatiyagihigatasikkhāpada The third training rule on married girls | kappiyaṁ | 1 | 0 | En Ru |
“etha, sikkhamānā, imaṁ jānātha, imaṁ detha, imaṁ āharatha, iminā attho, imaṁ kappiyaṁ karothā”ti. |
|
pli-tv-bi-vb-pc68 | 68. Sahajīvinīsikkhāpada The training rule on disciples | kappiyaṁ akappiyaṁ | 2 | 0 | En Ru |
na jānanti kappiyaṁ vā akappiyaṁ vā. |
|
pli-tv-bi-vb-pc69 | 69. Pavattinīnānubandhanasikkhāpada The training rule on not following one’s mentor | kappiyaṁ akappiyaṁ | 2 | 0 | En Ru |
na jānanti kappiyaṁ vā akappiyaṁ vā. |
|
pli-tv-bi-vb-pc72 | 72. Dutiyakumāribhūtasikkhāpada The second training rule on unmarried girls | kappiyaṁ akappiyaṁ | 2 | 0 | En Ru |
na jānanti kappiyaṁ vā akappiyaṁ vā. |
|
pli-tv-bi-vb-pc73 | 73. Tatiyakumāribhūtasikkhāpada The third training rule on unmarried girls | kappiyaṁ | 1 | 0 | En Ru |
“etha, sikkhamānā, imaṁ jānātha, imaṁ detha, imaṁ āharatha, iminā attho, imaṁ kappiyaṁ karothā”ti. |
|
pli-tv-bi-vb-pc74 | 74. Ūnadvādasavassasikkhāpada The training rule on less than twelve years | kappiyaṁ akappiyaṁ | 4 | 0 | En Ru |
Tā bālā honti abyattā na jānanti kappiyaṁ vā akappiyaṁ vā. |
|
pli-tv-bi-vb-pc75 | 75. Paripuṇṇadvādasavassasikkhāpada The training rule on twelve years of seniority | kappiyaṁ akappiyaṁ | 4 | 0 | En Ru |
na jānanti kappiyaṁ vā akappiyaṁ vā. |
|
pli-tv-bi-vb-pj5 | 5. Ubbhajāṇumaṇḍalikāsikkhāpada The training rule on above the knees | akappiyaṁ | 1 | 1 | En Ru |
“ananucchavikaṁ, bhikkhave, sundarīnandāya bhikkhuniyā ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-pm | Theravāda Bhikkhupātimokkha | kappiya | 1 | 0 | En Ru |
“na kho mayaṁ, āvuso, cīvaracetāpannaṁ paṭiggaṇhāma, cīvarañca kho mayaṁ paṭiggaṇhāma kālena kappiya”nti. |
|
pli-tv-bu-vb-np10 | 10. Rājasikkhāpada 10. The training rule on kings | kappiyan kappiyan’ti | 3 | 0 | En Ru |
“na kho mayaṁ, āvuso, cīvaracetāpannaṁ paṭiggaṇhāma, cīvarañca kho mayaṁ paṭiggaṇhāma kālena kappiyan”ti. |
|
pli-tv-bu-vb-np18 | 18. Rūpiyasikkhāpada 18. The training rule on money | kappiyaṁ | 2 | 0 | En Ru |
Kappiyaṁ ācikkhitabbaṁ— |
|
pli-tv-bu-vb-np19 | 19. Rūpiyasaṁvohārasikkhāpada 19. The training rule on trades involving money | kappiyaṁ | 2 | 1 | En Ru |
Kappiyaṁ ācikkhitabbaṁ— |
|
pli-tv-bu-vb-np20 | 20. Kayavikkayasikkhāpada 20. The training rule on bartering | kappiyakārakassa | 1 | 0 | En Ru | ||
pli-tv-bu-vb-pc10 | 10. Pathavīkhaṇanasikkhāpada 10. The training rule on digging the earth | kappiyaṁ | 1 | 0 | En Ru |
“imaṁ jāna, imaṁ dehi, imaṁ āhara, iminā attho, imaṁ kappiyaṁ karohī”ti bhaṇati, |
|
pli-tv-bu-vb-pc11 | 11. Bhūtagāmasikkhāpada 11. The training rule on plants | kappiyaṁ | 1 | 0 | En Ru |
“imaṁ jāna, imaṁ dehi, imaṁ āhara, iminā attho, imaṁ kappiyaṁ karohī”ti bhaṇati, |
|
pli-tv-bu-vb-pc35 | 35. Pavāraṇāsikkhāpada 35. The training rule on invitations | akappiyakataṁ kappiyakataṁ | 2 | 0 | En Ru |
akappiyakataṁ hoti, |
|
pli-tv-bu-vb-pc36 | 36. Dutiyapavāraṇāsikkhāpada 36. The second training rule on invitations | akappiyakataṁ | 1 | 0 | En Ru |
akappiyakataṁ hoti, |
|
pli-tv-bu-vb-pc40 | 40. Dantaponasikkhāpada 40. The training rule on tooth cleaners | kappiyakārake | 1 | 0 | En Ru |
cattāri mahāvikaṭāni sati paccaye asati kappiyakārake sāmaṁ gahetvā paribhuñjati, |
|
pli-tv-bu-vb-pc51 | 51. Surāpānasikkhāpada 51. The training rule on drinking alcoholic drinks | akappiyaṁ | 1 | 0 | En Ru |
“Ananucchavikaṁ, bhikkhave, sāgatassa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-vb-pj1 | 1. Paṭhamapārājikasikkhāpada The first training rule on expulsion | akappiyaṁ | 3 | 7 | En Ru |
“ananucchavikaṁ, moghapurisa, ananulomikaṁ appaṭirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-vb-pj2 | 2. Dutiyapārājikasikkhāpada The second training rule on expulsion | akappiyaṁ | 4 | 4 | En Ru |
“ananucchavikaṁ, bhikkhave, tassa moghapurisassa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-vb-pj3 | 3. Tatiyapārājikasikkhāpada The third training rule on expulsion | akappiyaṁ | 2 | 4 | En Ru |
“ananucchavikaṁ, bhikkhave, tesaṁ bhikkhūnaṁ ananulomikaṁ appaṭirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-vb-pj4 | 4. Catutthapārājikasikkhāpada The fourth training rule on expulsion | akappiyaṁ | 1 | 1 | En Ru |
“ananucchavikaṁ, moghapurisā, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-vb-ss1 | 1. Sukkavissaṭṭhisikkhāpada 1. The training rule on emission of semen Venerables, these thirteen rules on suspension come up for recitation. | akappiyaṁ | 1 | 1 | En Ru |
“ananucchavikaṁ, moghapurisa, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-vb-ss2 | 2. Kāyasaṁsaggasikkhāpada 2. The training rule on physical contact | akappiyaṁ | 1 | 0 | En Ru |
“ananucchavikaṁ, moghapurisa, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-vb-ss3 | 3. Duṭṭhullavācāsikkhāpada 3. The training rule on indecent speech | akappiyaṁ | 1 | 0 | En Ru |
“ananucchavikaṁ, moghapurisa, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |
|
pli-tv-bu-vb-ss4 | 4. Attakāmapāricariyasikkhāpada 4. The training rule on satisfying one’s own desires | akappiyaṁ | 1 | 0 | En Ru |
“ananucchavikaṁ, moghapurisa, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. |