Māyā 61 texts and 174 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an2.180-229amāyā amāyāya māyā māyāya10Pi En Ru dhamma

Kodho ca upanāho ca … makkho ca paḷāso ca … issā ca macchariyañca … māyā ca sāṭheyyañca … ahirikañca anottappañca.  Anger and acrimony … disdain and contempt … jealousy and stinginess … deceit and deviousness … lack of conscience and prudence. 
Akkodho ca anupanāho ca … amakkho ca apaḷāso ca … anissā ca amacchariyañca … amāyā ca asāṭheyyañca … hirī ca ottappañca. 
Freedom from anger and acrimony … freedom from disdain and contempt … freedom from jealousy and stinginess … freedom from deceit and deviousness … conscience and prudence. 
Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca. 
Anger and acrimony … disdain and contempt … jealousy and stinginess … deceit and deviousness … lack of conscience and prudence. 
Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca. 
Freedom from anger and acrimony … freedom from disdain and contempt … freedom from jealousy and stinginess … freedom from deceit and deviousness … conscience and prudence. 
Kodho ca upanāho ca … makkho ca paḷāso ca … issā ca macchariyañca … māyā ca sāṭheyyañca … ahirikañca anottappañca. 
Anger and acrimony … disdain and contempt … jealousy and stinginess … deceit and deviousness … lack of conscience and prudence. 
Akkodho ca anupanāho ca … amakkho ca apaḷāso ca … anissā ca amacchariyañca … amāyā ca asāṭheyyañca … hirī ca ottappañca. 
Freedom from anger and acrimony … freedom from disdain and contempt … freedom from jealousy and stinginess … freedom from deceit and deviousness … conscience and prudence. 
Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca. 
Anger and acrimony … disdain and contempt … jealousy and stinginess … deceit and deviousness … lack of conscience and prudence. 
Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca. 
Freedom from anger and acrimony … freedom from disdain and contempt … freedom from jealousy and stinginess … freedom from deceit and deviousness … conscience and prudence. 
Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca. 
Anger and acrimony … disdain and contempt … jealousy and stinginess … deceit and deviousness … lack of conscience and prudence. 
Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca. 
Freedom from anger and acrimony … freedom from disdain and contempt … freedom from jealousy and stinginess … freedom from deceit and deviousness … conscience and prudence. 

an2.230-279amāyā1Pi En Ru dhamma

Akkodho ca anupanāho ca … amakkho ca apaḷāso ca … anissā ca amacchariyañca … amāyā ca asāṭheyyañca … hirī ca ottappañca.  Freedom from anger and acrimony … freedom from disdain and contempt … freedom from jealousy and stinginess … freedom from deceit and deviousness … conscience and prudence. 

an2.310-479māyāya1Pi En Ru dhamma

“Dosassa …pe… mohassa … kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa … abhiññāya … pariññāya … parikkhayāya … pahānāya … khayāya … vayāya … virāgāya … nirodhāya … cāgāya … paṭinissaggāya dve dhammā bhāvetabbā.  “Of hate … delusion … anger … acrimony … disdain … contempt … jealousy … stinginess … deceit … deviousness … obstinacy … aggression … conceit … arrogance … vanity … negligence … for insight … complete understanding … finishing … giving up … ending … vanishing … fading away … cessation … giving away … letting go … two things should be developed. 

an3.60māyāsahadhammarūpaṁ2Pi En Ru dhamma

Idaṁ me, bho gotama, pāṭihāriyaṁ māyāsahadhammarūpaṁ viya khāyati.  This seems to me like a magic trick. 
Idampi me, bho gotama, pāṭihāriyaṁ māyāsahadhammarūpaṁ viya khāyati. 
This also seems to me like a magic trick. 

an3.183-352maccharimāyāsāṭheyyā māyāya2Pi En Ru dhamma

māyāya …  deceitfulness … 
maccharimāyāsāṭheyyā. 
 

an4.193māyā māyāvī5Pi En Ru dhamma

‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’ti.  ‘The ascetic Gotama is a magician. He knows a conversion magic, and uses it to convert the disciples of those of other religions.’ 
‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṁ abhūtena abbhācikkhanti, dhammassa ca anudhammaṁ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati, anabbhakkhātukāmā hi mayaṁ, bhante, bhagavantan”ti? 
I trust that those who say this repeat what the Buddha has said, and do not misrepresent him with an untruth? Is their explanation in line with the teaching? Are there any legitimate grounds for rebuttal and criticism?” 
‘māyāvī samaṇo gotamo āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī’”ti. 
‘The ascetic Gotama is a magician. He knows a conversion magic, and uses it to convert the disciples of those of other religions.’” 
“Bhaddikā, bhante, āvaṭṭanī māyā. 
“Sir, this conversion magic is excellent. 
Kalyāṇī, bhante, āvaṭṭanī māyā. 
This conversion magic is lovely! 

an4.304-783māyāya1Pi En Ru dhamma

“Dosassa …pe… mohassa … kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa abhiññāya … pariññāya … parikkhayāya … pahānāya … khayāya … vayāya … virāgāya … nirodhāya … cāgāya … paṭinissaggāya ime cattāro dhammā bhāvetabbā”ti.  “Of hate … delusion … anger … acrimony … disdain … contempt … jealousy … stinginess … deceit … deviousness … obstinacy … aggression … conceit … arrogance … vanity … negligence … for insight … complete understanding … finishing … giving up … ending … vanishing … fading away … cessation … giving away … letting go … four things should be developed.” 

an5.53amāyāvī1Pi En Ru dhamma

asaṭho hoti amāyāvī;  They’re not devious or deceitful. 

an5.135amāyāvī2Pi En Ru dhamma

asaṭho hoti amāyāvī, yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu;  They’re not devious or deceitful. They reveal themselves honestly to the Teacher or sensible spiritual companions. 
Ahaṁ khomhi asaṭho amāyāvī yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu. 
I’m not devious or deceitful. I reveal myself honestly to the Teacher or sensible spiritual companions. 

an5.167amāyāvino māyāvino4Pi En Ru dhamma

“Ye te, bhante, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, te mayā evaṁ vuccamānā na padakkhiṇaṁ gaṇhanti.  “Sir, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not dedicated to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and idiotic. When I speak to them like this, they don’t respectfully take it up. 
Ye pana te, bhante, kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te mayā evaṁ vuccamānā padakkhiṇaṁ gaṇhantī”ti. 
Sir, there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are dedicated to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise and clever. When I speak to them like this, they do respectfully take it up.” 
“Ye te, sāriputta, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tiṭṭhantu te. 
“Sāriputta, those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood … Leave them be. 
Ye pana te, sāriputta, kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te tvaṁ, sāriputta, vadeyyāsi. 
But those gentlemen who went forth from the lay life to homelessness out of faith … You should speak to them. 

an5.308-1152māyāya1Pi En Ru dhamma

Dosassa … mohassa … kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa abhiññāya … pariññāya … parikkhayāya … pahānāya … khayāya … vayāya … virāgāya … nirodhāya … cāgāya … paṭinissaggāya pañca dhammā bhāvetabbā.  “Of hate … delusion … anger … acrimony … disdain … contempt … jealousy … stinginess … deceit … deviousness … obstinacy … aggression … conceit … arrogance … vanity … negligence … for insight … complete understanding … finishing … giving up … ending … vanishing … fading away … cessation … giving away … letting go … five things should be developed. 

an6.36māyāvī1Pi En Ru dhamma

saṭho hoti māyāvī …  devious and deceitful … 

an6.42uccārapassāvakammāyā’ti1Pi En Ru dhamma

Yasmāhaṁ, nāgita, samaye addhānamaggappaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me, nāgita, tasmiṁ samaye hoti antamaso uccārapassāvakammāyā”ti.  Nāgita, when I’m walking along a road and I don’t see anyone ahead or behind I feel relaxed, even if I need to urinate or defecate.” 

an6.170-649māyāya1Pi En Ru dhamma

māyāya …  deceitfulness … 

an7.84vūpasamāyā’ti1Pi En Ru dhamma

Ime kho, bhikkhave, satta adhikaraṇasamathā dhammā uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāyā”ti.  These are the seven principles for the settlement of any disciplinary issues that might arise.” 

an7.645-1124māyāya1Pi En Ru dhamma

māyāya …  deceitfulness … 

an8.86uccārapassāvakammāyā’ti1Pi En Ru dhamma

Yasmāhaṁ, nāgita, samaye addhānamaggappaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me, nāgita, tasmiṁ samaye hoti antamaso uccārapassāvakammāyā”ti.  Nāgita, when I’m walking along a road and I don’t see anyone ahead or behind I feel relaxed, even if I need to urinate or defecate.” 

an8.148-627māyāya1Pi En Ru dhamma

māyāya …  deceitfulness … 

an9.33amāyāvī9Pi En Ru dhamma

Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya;  Clearly someone who is not devious or deceitful would approve and agree with that statement. 
Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya; 
Clearly someone who is not devious or deceitful would approve and agree with that statement. 
Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya; 
Clearly someone who is not devious or deceitful would approve and agree with that statement. 
Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya; 
Clearly someone who is not devious or deceitful would approve and agree with that statement. 
Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya; 
Clearly someone who is not devious or deceitful would approve and agree with that statement. 
Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya; 
Clearly someone who is not devious or deceitful would approve and agree with that statement. 
Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya; 
Clearly someone who is not devious or deceitful would approve and agree with that statement. 
Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya; 
Clearly someone who is not devious or deceitful would approve and agree with that statement. 
Addhā, bhikkhave, asaṭho amāyāvī ‘sādhū’ti bhāsitaṁ abhinandeyya anumodeyya; 
Clearly someone who is not devious or deceitful would approve and agree with that statement. 

an9.113-432māyāya1Pi En Ru dhamma

māyāya …  deceitfulness … 

an10.11amāyāvī1Pi En Ru dhamma

asaṭho hoti amāyāvī, yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu;  They’re not devious or deceitful. They reveal themselves honestly to the Teacher or sensible spiritual companions. 

an10.84māyāpariyuṭṭhitena māyāpariyuṭṭhānaṁ māyāvī3Pi En Ru dhamma

Māyāvī kho pana ayamāyasmā;  deceitful … 
māyāpariyuṭṭhitena cetasā bahulaṁ viharati. 
 
Māyāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ. 
 

an10.87amāyāvī māyāvinayassa māyāvī8Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī.  Furthermore, a mendicant is deceitful, and doesn’t praise getting rid of deceitfulness. … 
Yampi, bhikkhave, bhikkhu māyāvī hoti māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati. 
 
Puna caparaṁ, bhikkhave, bhikkhu amāyāvī hoti, māyāvinayassa vaṇṇavādī. 
Furthermore, a mendicant isn’t deceitful, and praises getting rid of deceitfulness. … 
Yampi, bhikkhave, bhikkhu amāyāvī hoti māyāvinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati. 
 

an10.267-746māyāya1Pi En Ru dhamma

māyāya …  deceitfulness … 

an11.992-1151māyāya1Pi En Ru dhamma

māyāya…  deceitfulness … 

dn14māyā3Pi En Ru dhamma

Māyā nāma devī mātā ahosi janetti.  my birth mother was Queen Māyā, 
Māyā nāma devī mātā ahosi janetti. 
your birth mother was Queen Māyā, 
Māyā nāma devī mātā ahosi janetti. 
 

dn18kusalassādhigamāyā’ti sukhassādhigamāyā’ti2Pi En Ru dhamma

Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā”ti.  These are the three opportunities for achieving happiness that have been understood by the Buddha.” 
Ime kho, bho, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyā”ti. 
These are the four kinds of mindfulness meditation taught by the Buddha for achieving what is skillful.” 

dn20māyā māyāvino2Pi En Ru dhamma

Tesaṁ māyāvino dāsā,  Their deceitful heathens came, 
Māyā kuṭeṇḍu viṭeṇḍu, 
the deceivers Kuṭeṇḍu, Viṭeṇḍu, 

dn25amāyāvī māyāvī6Pi En Ru dhamma

saṭho hoti māyāvī …  devious and deceitful … 
asaṭho hoti amāyāvī … 
devious and deceitful … 
‘Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṁ dhammaṁ desemi. 
Let a sensible person come—neither devious nor deceitful, a person of integrity. I teach and instruct them. 
Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṁ dhammaṁ desemi. 
Let a sensible person come—neither devious nor deceitful, a person of integrity. I teach and instruct them. 
Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṁ dhammaṁ desemi. 
 
Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṁ dhammaṁ desemi. 
Let a sensible person come—neither devious nor deceitful, a person of integrity. I teach and instruct them. 

dn33amāyāvī māyāvī2Pi En Ru dhamma

Asaṭho hoti amāyāvī, yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu.  They’re not devious or deceitful. They reveal themselves honestly to the Teacher or sensible spiritual companions. 
saṭho hoti māyāvī … 
They’re devious and deceitful … 

dn34amāyāvī1Pi En Ru dhamma

Asaṭho hoti amāyāvī yathābhūtamattānaṁ āvīkattā satthari vā viññūsu vā sabrahmacārīsu.  They’re not devious or deceitful. They reveal themselves honestly to the Teacher or sensible spiritual companions. 

mn3māyā1Pi En Ru dhamma

māyā ca pāpikā sāṭheyyañca pāpakaṁ,  deceit and deviousness … 

mn5amāyāvino māyāvino3Pi En Ru dhamma

Evameva kho, āvuso, ye te puggalā assaddhā, jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā, saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṁ ananuyuttā, sāmaññe anapekkhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, kusītā hīnavīriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tesaṁ āyasmā sāriputto iminā dhammapariyāyena hadayā hadayaṁ maññe aññāya tacchati.  In the same way, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not dedicated to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and idiotic. Venerable Sāriputta planes their faults with this exposition of the teaching as if he knows my heart with his heart! 
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca: 
But there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are dedicated to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise and clever. Hearing this exposition of the teaching from Venerable Sāriputta, they drink it up and devour it, as it were. And in speech and thought they say: 
evameva kho, āvuso, ye te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca: 
In the same way, those gentlemen who went forth from the lay life to homelessness out of faith … say: 

mn7māyā4Pi En Ru dhamma

Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho cittassa upakkileso, upanāho cittassa upakkileso, makkho cittassa upakkileso, paḷāso cittassa upakkileso, issā cittassa upakkileso, macchariyaṁ cittassa upakkileso, māyā cittassa upakkileso, sāṭheyyaṁ cittassa upakkileso, thambho cittassa upakkileso, sārambho cittassa upakkileso, māno cittassa upakkileso, atimāno cittassa upakkileso, mado cittassa upakkileso, pamādo cittassa upakkileso.  Covetousness and immoral greed, ill will, anger, acrimony, disdain, contempt, jealousy, stinginess, deceit, deviousness, obstinacy, aggression, conceit, arrogance, vanity, and negligence are corruptions of the mind. 
‘māyā cittassa upakkileso’ti— 
 
‘māyā cittassa upakkileso’ti— 
 
iti viditvā māyā cittassa upakkileso pahīno hoti; 
 

mn8amāyā amāyāvitā amāyāvī māyāvissa māyāvī8Pi En Ru dhamma

‘Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmā’ti sallekho karaṇīyo.  ‘Others will be deceitful, but here we will not be deceitful.’ 
Thinamiddhapariyuṭṭhitassa purisapuggalassa vigatathinamiddhatā hoti parikkamanāya, uddhatassa purisapuggalassa anuddhaccaṁ hoti parikkamanāya, vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya, kodhanassa purisapuggalassa akkodho hoti parikkamanāya, upanāhissa purisapuggalassa anupanāho hoti parikkamanāya, makkhissa purisapuggalassa amakkho hoti parikkamanāya, paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya, issukissa purisapuggalassa anissukitā hoti parikkamanāya, maccharissa purisapuggalassa amacchariyaṁ hoti parikkamanāya, saṭhassa purisapuggalassa asāṭheyyaṁ hoti parikkamanāya, māyāvissa purisapuggalassa amāyā hoti parikkamanāya, thaddhassa purisapuggalassa atthaddhiyaṁ hoti parikkamanāya, atimānissa purisapuggalassa anatimāno hoti parikkamanāya, dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya, pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya, pamattassa purisapuggalassa appamādo hoti parikkamanāya, assaddhassa purisapuggalassa saddhā hoti parikkamanāya, ahirikassa purisapuggalassa hirī hoti parikkamanāya, anottāpissa purisapuggalassa ottappaṁ hoti parikkamanāya, appassutassa purisapuggalassa bāhusaccaṁ hoti parikkamanāya, kusītassa purisapuggalassa vīriyārambho hoti parikkamanāya, muṭṭhassatissa purisapuggalassa upaṭṭhitassatitā hoti parikkamanāya, duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya, sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānaggāhisuppaṭinissaggitā hoti parikkamanāya. 
An individual who is attached to their own views, holding them tight, and refusing to let go, gets around it by not being attached to their own views, not holding them tight, but letting them go easily. 
amāyā → amāyāvitā (mr) 
Māyāvissa purisapuggalassa amāyā hoti parinibbānāya. 
 

mn15amāyāvī amāyāvī’ti māyāvī māyāvī’ti10Pi En Ru dhamma

Puna caparaṁ, āvuso, bhikkhu saṭho hoti māyāvī.  They’re devious and deceitful … 
Yaṁpāvuso, bhikkhu saṭho hoti māyāvī— 
 
Puna caparaṁ, āvuso, bhikkhu asaṭho hoti amāyāvī. 
 
Yaṁpāvuso, bhikkhu asaṭho hoti amāyāvī— 
 
‘Yo khvāyaṁ puggalo saṭho māyāvī, ayaṁ me puggalo appiyo amanāpo; 
 
ahañceva kho panassaṁ saṭho māyāvī, ahampāssaṁ paresaṁ appiyo amanāpo’ti. 
 
Evaṁ jānantenāvuso, bhikkhunā ‘asaṭho bhavissāmi amāyāvī’ti cittaṁ uppādetabbaṁ. 
 
‘kiṁ nu khomhi saṭho māyāvī’ti? 
 
‘saṭho khomhi māyāvī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. 
 
‘asaṭho khomhi amāyāvī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. 
 

mn16adhigamāyā’ti1Pi En Ru dhamma

Evameva kho, bhikkhave, evaṁ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyā”ti.  In the same way, a mendicant who possesses these fifteen factors, including vigor, is capable of breaking out, becoming awakened, and reaching the supreme sanctuary from the yoke.” 

mn40māyā māyāvissa māyāviṁ12Pi En Ru dhamma

Yassa kassaci, bhikkhave, bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṁ appahīnaṁ hoti, saṭhassa sāṭheyyaṁ appahīnaṁ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi appahīnā hoti—  Any mendicant who has not given up covetousness, ill will, irritability, acrimony, disdain, contempt, jealousy, stinginess, deviousness, deceit, corrupt wishes, and wrong view 
Saṅghāṭikassa ce, bhikkhave, saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ saṅghāṭikaṁ kareyyuṁ, saṅghāṭikattameva samādapeyyuṁ: 
Imagine that just by wearing an outer robe someone with covetousness, ill will, irritability, acrimony, disdain, contempt, jealousy, stinginess, deviousness, deceit, corrupt wishes, and wrong view could give up these things. If that were the case, your friends and colleagues, relatives and kin would make you an outer robe wearer as soon as you were born. They’d encourage you: 
‘ehi tvaṁ, bhadramukha, saṅghāṭiko hohi, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa macchariyaṁ pahīyissati, saṭhassa sāṭheyyaṁ pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī’ti. 
‘Please, dearest, wear an outer robe! By doing so you will give up covetousness, ill will, irritability, acrimony, disdain, contempt, jealousy, stinginess, deviousness, deceit, corrupt wishes, and wrong view.’ 
Yasmā ca kho ahaṁ, bhikkhave, saṅghāṭikampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhikaṁ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṁ vadāmi. 
But sometimes I see someone with these bad qualities who is an outer robe wearer. That’s why I say that you don’t deserve the label ‘outer robe wearer’ just because you wear an outer robe. 
jaṭilakassa ce, bhikkhave, jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṁ pahīyetha, saṭhassa sāṭheyyaṁ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṁ mittāmaccā ñātisālohitā jātameva naṁ jaṭilakaṁ kareyyuṁ, jaṭilakattameva samādapeyyuṁ: 
having matted hair someone with covetousness, ill will, irritability, acrimony, disdain, contempt, jealousy, stinginess, deviousness, deceit, corrupt wishes, and wrong view could give up these things. If that were the case, your friends and colleagues, relatives and kin would make you a matted-hair ascetic as soon as you were born. They’d encourage you: 
Yasmā ca kho ahaṁ, bhikkhave, jaṭilakampi idhekaccaṁ passāmi abhijjhāluṁ byāpannacittaṁ kodhanaṁ upanāhiṁ makkhiṁ palāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāpicchaṁ micchādiṭṭhiṁ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṁ vadāmi. 
But sometimes I see someone with these bad qualities who is a matted-hair ascetic. That’s why I say that you don’t deserve the label ‘matted-hair ascetic’ just because you have matted hair. 
Yassa kassaci, bhikkhave, bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṁ pahīnaṁ hoti, saṭhassa sāṭheyyaṁ pahīnaṁ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti— 
Any mendicant who has given up covetousness, ill will, irritability, acrimony, disdain, contempt, jealousy, stinginess, deviousness, deceit, corrupt wishes, and wrong view 

mn50sudhammāyābhito1Pi En Ru dhamma

sudhammāyābhito sabhaṁ;  in the Hall of Justice before the assembly: 

mn56māyā māyāvī māyāyā’ti7Pi En Ru dhamma

Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī”ti.  For the ascetic Gotama is a magician. He knows a conversion magic, and uses it to convert the disciples of other religions.” 
Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetī”ti. 
For the ascetic Gotama is a magician. He knows a conversion magic, and uses it to convert the disciples of other religions.” 
Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṁ māyaṁ jānāti yāya aññatitthiyānaṁ sāvake āvaṭṭetīti. 
For the ascetic Gotama is a magician. He knows a conversion magic, and uses it to convert the disciples of other religions. 
Āvaṭṭo kho te, bhante, upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyā”ti. 
The householder Upāli has been converted by the ascetic Gotama’s conversion magic!” 
Āvaṭṭosi kho tvaṁ, gahapati, samaṇena gotamena āvaṭṭaniyā māyāyā”ti. 
You’ve been converted by the ascetic Gotama’s conversion magic!” 
“Bhaddikā, bhante, āvaṭṭanī māyā; 
“Sir, this conversion magic is excellent. 
kalyāṇī, bhante, āvaṭṭanī māyā; 
This conversion magic is lovely! 

mn80amāyāvī2Pi En Ru dhamma

Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṁ dhammaṁ desemi.  Let a sensible person come—neither devious nor deceitful, a person of integrity. I teach and instruct them. 
Evameva kho, kaccāna, etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi; 
In the same way, let a sensible person come—neither devious nor deceitful, a person of integrity. I teach and instruct them. 

mn85amāyāvinā amāyāvī māyāvī5Pi En Ru dhamma

So cassa saṭho māyāvī;  If he’s devious or deceitful, 
yāvatakaṁ asaṭhena amāyāvinā pattabbaṁ taṁ na sampāpuṇeyya. 
he wouldn’t achieve what he could with honesty and integrity. 
So cassa asaṭho amāyāvī; 
If he’s honest and has integrity, 
yāvatakaṁ asaṭhena amāyāvinā pattabbaṁ taṁ sampāpuṇeyya. 
he’d achieve what he could with honesty and integrity. 
asaṭho hoti amāyāvī yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu; 
They’re not devious or deceitful. They reveal themselves honestly to the Teacher or sensible spiritual companions. 

mn90amāyāvinā amāyāvī māyāvī3Pi En Ru dhamma

asaṭho hoti amāyāvī yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu;  They’re not devious or deceitful. They reveal themselves honestly to the Teacher or sensible spiritual companions. 
“Evameva kho, mahārāja, yaṁ taṁ saddhena pattabbaṁ appābādhena asaṭhena amāyāvinā āraddhavīriyena paññavatā, taṁ vata assaddho bahvābādho saṭho māyāvī kusīto duppañño pāpuṇissatīti—netaṁ ṭhānaṁ vijjatī”ti. 
“In the same way, there are things that must be attained by someone with faith, health, integrity, energy, and wisdom. It’s not possible for a faithless, unhealthy, deceitful, lazy, witless person to attain them.” 

mn104māyāvī1Pi En Ru dhamma

saṭho hoti māyāvī …pe…  They’re devious and deceitful … 

mn106māyākatametaṁ1Pi En Ru dhamma

Māyākatametaṁ, bhikkhave, bālalāpanaṁ.  This is made by illusion, mendicants, lamented by fools. 

mn107amāyāvino māyāvino2Pi En Ru dhamma

“yeme, bho gotama, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, na tehi bhavaṁ gotamo saddhiṁ saṁvasati.  “Mister Gotama, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not committed to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and idiotic. Mister Gotama does not live together with these. 
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā nabāhulikā nasāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, tehi bhavaṁ gotamo saddhiṁ saṁvasati. 
But there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are committed to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise and clever. Mister Gotama does live together with these. 

mn126adhigamāyāti adhigamāyā’ti4Pi En Ru dhamma

nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāyā’ti.  If you neither make a wish nor don’t make a wish and lead the spiritual life, you can’t win the fruit.’ 
nevāsaṁ nānāsañcepi karitvā yoniso brahmacariyaṁ caranti, bhabbā phalassa adhigamāyā’ti. 
or you neither do nor don’t make a wish.’ 
nevāsaṁ nānāsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāyā’ti. 
 
nevāsaṁ nānāsañcepi karitvā yoniso brahmacariyaṁ caranti, bhabbā phalassa adhigamāyāti. 
 

sn4.12vicakkhukammāyā’ti1Pi En Ru dhamma

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.  Why don’t I go and pull the wool over their eyes?” 

sn4.14vicakkhukammāyā’ti1Pi En Ru dhamma

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.  Why don’t I go and pull the wool over their eyes?” 

sn4.16vicakkhukammāyā’ti1Pi En Ru dhamma

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.  Why don’t I go and pull the wool over their eyes?” 

sn4.17vicakkhukammāyā’ti1Pi En Ru dhamma

Yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.  Why don’t I go and pull the wool over their eyes?” 

sn4.19vicakkhukammāyā’ti1Pi En Ru dhamma

yannūnāhaṁ yena samaṇo gotamo tenupasaṅkameyyaṁ vicakkhukammāyā”ti.  Why don’t I go and pull the wool over their eyes?” 

sn6.1brahmāyācanasutta2Pi En Ru dhamma

Brahmāyācanasutta  The Appeal of the Divinity 
Brahmāyācanasutta → kokālikavaggo (bj); kokālikavaggo paṭhamo (pts2ed) 

sn11.23māyā māyāsuttaṁ māyāvī sambarimāyāsutta5Pi En Ru dhamma

Sambarimāyāsutta  The Sambari Sorcery 
Sambarimāyāsutta → māyāsuttaṁ (bj, sya-all); māyā (pts1ed) 
‘Māyāvī maghavā sakka, 
‘O Maghavā, O Sakka, 

sn11.24vasamāyātu1Pi En Ru dhamma

‘Kodho vo vasamāyātu,  ‘Control your anger; 

sn11.25māyā1Pi En Ru dhamma

Chetvā dubbaṇṇiya māyā,   

sn16.2adhigamāyā’ti3Pi En Ru dhamma

ātāpī ca kho ottappī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyā”ti.  But if you’re keen and prudent you can achieve awakening, extinguishment, and the supreme sanctuary from the yoke. 
kittāvatā ca panāvuso, ātāpī hoti ottappī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyā”ti? 
 
Evaṁ kho, āvuso, ātāpī ottappī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyā”ti. 
That’s how if you’re keen and prudent you can achieve awakening, extinguishment, and the supreme sanctuary from the yoke.” 

sn19.1pātukammāyā’ti2Pi En Ru dhamma

“ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā”ti?  “What is the cause, Reverend Moggallāna, what is the reason you smiled?” 
Ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā”ti? 
What is the cause, Reverend Moggallāna, what is the reason you smiled?” 

sn22.95māyākārantevāsī māyākāro māyāya māyāyaṁ4Pi En Ru dhamma

Seyyathāpi, bhikkhave, māyākāro vā māyākārantevāsī vā catumahāpathe māyaṁ vidaṁseyya. Tamenaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, māyāya sāro?  Suppose a magician or their apprentice was to perform a magic trick at the crossroads. And a person with clear eyes would see it and contemplate it, examining it carefully. And it would appear to them as completely vacuous, hollow, and insubstantial. For what core could there be in a magic trick? 
māyāyaṁ bālalāpinī; 
this illusion, this lament of fools. 

sn41.8amāyāvī māyāvī4Pi En Ru dhamma

“idaṁ bhavanto passantu, yāva ujuko cāyaṁ citto gahapati, yāva asaṭho cāyaṁ citto gahapati, yāva amāyāvī cāyaṁ citto gahapati, vātaṁ vā so jālena bādhetabbaṁ maññeyya, yo vitakkavicāre nirodhetabbaṁ maññeyya, sakamuṭṭhinā vā so gaṅgāya sotaṁ āvāretabbaṁ maññeyya, yo vitakkavicāre nirodhetabbaṁ maññeyyā”ti.  “See, good sirs, how straightforward this householder Citta is! He’s not devious or deceitful at all. To imagine that you can stop placing the mind and keeping it connected would be like imagining that you can catch the wind in a net, or dam the Ganges river with your own hand.” 
“idaṁ bhavanto passantu, yāva anujuko cāyaṁ citto gahapati, yāva saṭho cāyaṁ citto gahapati, yāva māyāvī cāyaṁ citto gahapatī”ti. 
“See, good sirs, how crooked this householder Citta is! He’s so devious and deceitful!” 
‘evaṁ ājānāma idaṁ bhavanto passantu, yāva ujuko cāyaṁ citto gahapati, yāva asaṭho cāyaṁ citto gahapati, yāva amāyāvī cāyaṁ citto gahapatī’ti. 
‘See, good sirs, how straightforward this householder Citta is! He’s not devious or deceitful at all.’ 
‘evaṁ ājānāma idaṁ bhavanto passantu, yāva anujuko cāyaṁ citto gahapati, yāva saṭho cāyaṁ citto gahapati, yāva māyāvī cāyaṁ citto gahapatī’ti. 
‘See, good sirs, how crooked this householder Citta is! He’s so devious and deceitful!’ 

sn42.13māyāvī māyāvī’ti māyāvī’’ti māyāya5Pi En Ru dhamma

‘samaṇo gotamo māyaṁ jānātī’ti, samaṇo khalu bho gotamo māyāvī”ti.  But it seems the ascetic Gotama is a magician!” 
“Yo nu kho, gāmaṇi, evaṁ vadeti: ‘ahaṁ māyaṁ jānāmī’ti, so evaṁ vadeti: ‘ahaṁ māyāvī’”ti. 
“Chief, does someone who says ‘I know magic’ also say ‘I am a magician’?” 
“Tvañhi nāma, gāmaṇi, lacchasi: ‘pāṭaliyo gāmaṇi jānāti koliyānaṁ lambacūḷake bhaṭe dussīle pāpadhamme, na ca pāṭaliyo gāmaṇi dussīlo pāpadhammo’ti, kasmā tathāgato na lacchati: ‘tathāgato māyaṁ jānāti, na ca tathāgato māyāvī’ti? 
“So if you can know those officers of bad character while you are not of bad character, why can’t the Realized One know magic, without being a magician? 
Māyañcāhaṁ, gāmaṇi, pajānāmi, māyāya ca vipākaṁ, yathāpaṭipanno ca māyāvī kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tañca pajānāmi. 
I understand magic and its result. And I understand how magicians practice so that when their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell.