Nissaran 5 texts and 11 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.105nissaranti1Pi En Ru dhamma

Yasmā ca kho, bhikkhave, atthi loke nissaraṇaṁ, tasmā sattā lokamhā nissaranti.  But since there is an escape from the world, sentient beings do escape from it. 

sn14.33nissaranti2Pi En Ru dhamma

Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā nissaraṇaṁ, tasmā sattā pathavīdhātuyā nissaranti.  But since there is an escape from the earth element, sentient beings do escape from it. 
Yasmā ca kho, bhikkhave, atthi vāyodhātuyā nissaraṇaṁ, tasmā sattā vāyodhātuyā nissaranti. 
 

sn22.28nissaranti3Pi En Ru dhamma

Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṁ, tasmā sattā rūpasmā nissaranti.  But since there is an escape from form, sentient beings do escape from it. 
Yasmā ca kho, bhikkhave, atthi saṅkhārānaṁ nissaraṇaṁ, tasmā sattā saṅkhārehi nissaranti. 
 
Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṁ, tasmā sattā viññāṇasmā nissaranti. 
But since there is an escape from consciousness, sentient beings do escape from it. 

sn35.17nissaranti3Pi En Ru dhamma

Yasmā ca kho, bhikkhave, atthi cakkhussa nissaraṇaṁ tasmā sattā cakkhusmā nissaranti.  But since there is an escape from the eye, sentient beings do escape from it. 
Yasmā ca kho, bhikkhave, atthi jivhāya nissaraṇaṁ, tasmā sattā jivhāya nissaranti. 
 
Yasmā ca kho, bhikkhave, atthi manassa nissaraṇaṁ, tasmā sattā manasmā nissaranti. 
But since there is an escape from the mind, sentient beings do escape from it. 

sn35.18nissaranti2Pi En Ru dhamma

Yasmā ca kho, bhikkhave, atthi rūpānaṁ nissaraṇaṁ, tasmā sattā rūpehi nissaranti.   
Yasmā ca kho, bhikkhave, atthi dhammānaṁ nissaraṇaṁ, tasmā sattā dhammehi nissaranti.