Ojas 4 texts and 8 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an4.80kambojasutta1Pi En Ru dhamma

Kambojasutta  Persia 

dn30samojasā2Pi En Ru dhamma

Samojasā rasaharaṇī susaṇṭhitā,  With taste receptors prominent and evenly spreading nutrition, 
Samojasā → pāmuñjasā (sya-all); sampajjasā (pts1ed); sāmañca sā (mr) 

dn32ojasi tatojasī4Pi En Ru dhamma

Ojasi tejasi tatojasī,  Ojasi, Tejasi, Tatojasi, 
Ojasi tejasi tatojasī, 
 

mn21ojasāraṇiyo1Pi En Ru dhamma

So yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā chetvā bahiddhā nīhareyya, antovanaṁ suvisodhitaṁ visodheyya.  They’d cut down the crooked sal saplings that were robbing the sap, and throw them out. They’d clean up the interior of the grove, 
ojāpaharaṇiyo → ojasāraṇiyo (sya-all); ojaharaṇiyo (mr) | chetvā → tacchetvā (bj, sya-all, pts1ed)