Sutta | Title | Words | Ct | Mr | Links | Type | Quote |
---|---|---|---|---|---|---|---|
an4.80 | kambojaṁ | 2 | Pi En Ru | dhamma | “Ko nu kho, bhante, hetu ko paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatī”ti?
“Sir, what is the cause, what is the reason why females don’t attend council meetings, work for a living, or travel to Persia?” | ||
mn36 | ojaṁ | 2 | Pi En Ru | dhamma | Sace kho tvaṁ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhohāressāma, tāya tvaṁ yāpessasī’ti.
If you do, we’ll infuse heavenly nectar into your pores and you will live on that.’ | ||
mn85 | ojaṁ | 2 | Pi En Ru | dhamma | Sace kho tvaṁ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhohāressāma, tāya tvaṁ yāpessasī’ti.
If you do, we’ll infuse heavenly nectar into your pores and you will live on that.’ | ||
mn100 | ojaṁ | 2 | Pi En Ru | dhamma | Sace kho tvaṁ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhohāressāma.
If you do, we’ll infuse heavenly nectar into your pores and you will live on that.’ | ||
sn12.55 | ojaṁ | 1 | Pi En Ru | dhamma | Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti.
And its roots going downwards and across all draw the sap upwards. | ||
sn12.56 | ojaṁ | 1 | Pi En Ru | dhamma | Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti.
And its roots going downwards and across all draw the sap upwards. | ||
sn12.58 | ojaṁ | 1 | Pi En Ru | dhamma | Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti.
And its roots going downwards and across all draw the sap upwards. | ||
sn12.60 | ojaṁ | 1 | Pi En Ru | dhamma | Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṁ ojaṁ abhiharanti.
And its roots going downwards and across all draw the sap upwards. | ||
sn47.13 | dhammojaṁ | 1 | Pi En Ru | dhamma | Taṁ mayaṁ āyasmato sāriputtassa dhammojaṁ dhammabhogaṁ dhammānuggahaṁ anussarāmā”ti.
I remember the nectar of the teaching, the riches of the teaching, the support of the teaching given by Venerable Sāriputta.” |