Pāpañca 6 texts and 7 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an4.5pāpañca2Pi En Ru dhamma

Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati, pāpañca kammaṁ karoti.  It’s a person who takes part in sensual pleasures and does bad deeds. 
Idha, bhikkhave, ekacco puggalo kāme ca nappaṭisevati, pāpañca kammaṁ na karoti, sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati. 
It’s a person who doesn’t take part in sensual pleasures or do bad deeds. They live the full and pure spiritual life in pain and sadness, weeping, with tearful faces. 

an4.207pāpañca1Pi En Ru dhamma

“Pāpañca vo, bhikkhave, desessāmi, pāpena pāpatarañca;  “Mendicants, I will teach you who’s bad and who’s worse, 

an4.208pāpañca1Pi En Ru dhamma

“Pāpañca vo, bhikkhave, desessāmi, pāpena pāpatarañca;  “Mendicants, I will teach you who’s bad and who’s worse, 

mn98pāpañca1Pi En Ru dhamma

Yodhapuññañca pāpañca,  They’ve escaped the snare 

sn3.4pāpañca1Pi En Ru dhamma

Ubho puññañca pāpañca,  Both the good and the bad 

sn7.20pāpañca1Pi En Ru dhamma

Yodha puññañca pāpañca,  But one living a spiritual life