pahāna
an,sn,mn,dn
Pahāna
an1.11-20 | | nīvaraṇappahānavagga nīvaraṇappahānavaggo | 3 | | Pi En Ru | dhamma | 2. Nīvaraṇappahānavagga
The Chapter on Giving Up the Hindrances
Nīvaraṇappahānavagga → nīvaraṇappahāṇavaggo (bj); nīvaraṇavagga (pts1ed)
Nīvaraṇappahānavaggo dutiyo.
|
an1.394-574 | | pahānasaññaṁ | 1 | | Pi En Ru | dhamma | pahānasaññaṁ bhāveti …
the perception of giving up …
|
an3.33 | | pahānaṁ | 1 | | Pi En Ru | dhamma | ‘Pahānaṁ kāmasaññānaṁ,
‘The giving up of both
|
an3.71 | | pahānaṁ | 12 | | Pi En Ru | dhamma | “tumhepi, āvuso ānanda, rāgassa pahānaṁ paññāpetha, dosassa pahānaṁ paññāpetha, mohassa pahānaṁ paññāpethā”ti.
“Reverend Ānanda, do you advocate giving up greed, hate, and delusion?”
“Mayaṁ kho, āvuso, rāgassa pahānaṁ paññāpema, dosassa pahānaṁ paññāpema, mohassa pahānaṁ paññapemā”ti.
“We do, reverend.”
“Kiṁ pana tumhe, āvuso, rāge ādīnavaṁ disvā rāgassa pahānaṁ paññāpetha, kiṁ dose ādīnavaṁ disvā dosassa pahānaṁ paññāpetha, kiṁ mohe ādīnavaṁ disvā mohassa pahānaṁ paññāpethā”ti?
“But what drawbacks have you seen, Reverend Ānanda, that you advocate giving up greed, hate, and delusion?”
Idaṁ kho mayaṁ, āvuso, rāge ādīnavaṁ disvā rāgassa pahānaṁ paññāpema.
This is the drawback we’ve seen in greed, hate, and delusion, and this is why we advocate giving them up.”
Idaṁ dose ādīnavaṁ disvā dosassa pahānaṁ paññāpema.
Idaṁ mohe ādīnavaṁ disvā mohassa pahānaṁ paññāpemā”ti.
|
an3.103 | | chandarāgappahānaṁ | 1 | | Pi En Ru | dhamma | Yo loke chandarāgavinayo chandarāgappahānaṁ, idaṁ loke nissaraṇan’ti.
Removing and giving up desire and greed for the world: this is its escape.’
|
an3.121 | | pahānaṁ | 5 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ: ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti; asantaṁ vā ajjhattaṁ kāmacchandaṁ: ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti, tañca pajānāti;
It’s when a mendicant who has sensual desire in them understands ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
santaṁ vā ajjhattaṁ byāpādaṁ: ‘atthi me ajjhattaṁ byāpādo’ti pajānāti; asantaṁ vā ajjhattaṁ byāpādaṁ: ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti; yathā ca uppannassa byāpādassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti, tañca pajānāti;
When they have ill will in them they understand ‘I have ill will in me’; and when they don’t have ill will in them they understand ‘I don’t have ill will in me’. They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
santaṁ vā ajjhattaṁ thinamiddhaṁ: ‘atthi me ajjhattaṁ thinamiddhan’ti pajānāti; asantaṁ vā ajjhattaṁ thinamiddhaṁ: ‘natthi me ajjhattaṁ thinamiddhan’ti pajānāti; yathā ca anuppannassa thinamiddhassa uppādo hoti, tañca pajānāti; yathā ca uppannassa thinamiddhassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa thinamiddhassa āyatiṁ anuppādo hoti, tañca pajānāti;
When they have dullness and drowsiness in them they understand ‘I have dullness and drowsiness in me’; and when they don’t have dullness and drowsiness in them they understand ‘I don’t have dullness and drowsiness in me’. They understand how dullness and drowsiness arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ: ‘atthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti; asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ: ‘natthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti; yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti, tañca pajānāti; yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti, tañca pajānāti;
When they have restlessness and remorse in them they understand ‘I have restlessness and remorse in me’; and when they don’t have restlessness and remorse in them they understand ‘I don’t have restlessness and remorse in me’. They understand how restlessness and remorse arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
santaṁ vā ajjhattaṁ vicikicchaṁ: ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti; asantaṁ vā ajjhattaṁ vicikicchaṁ: ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti; yathā ca uppannāya vicikicchāya pahānaṁ hoti, tañca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti, tañca pajānāti.
When they have doubt in them they understand ‘I have doubt in me’; and when they don’t have doubt in them they understand ‘I don’t have doubt in me’. They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
|
an3.183-352 | | pahānakkhayabbayena | 1 | | Pi En Ru | dhamma | pahānakkhayabbayena;
|
an4.14 | | pahānappadhānaṁ pahānañca | 4 | | Pi En Ru | dhamma | Saṁvarappadhānaṁ, pahānappadhānaṁ, bhāvanāppadhānaṁ, anurakkhaṇāppadhānaṁ.
The efforts to restrain, to give up, to develop, and to preserve.
Katamañca, bhikkhave, pahānappadhānaṁ?
And what, mendicants, is the effort to give up?
Idaṁ vuccati, bhikkhave, pahānappadhānaṁ.
This is called the effort to give up.
Saṁvaro ca pahānañca,
Restraint and giving up,
|
an4.25 | | pahānatthaṁ | 2 | | Pi En Ru | dhamma | Atha kho idaṁ, bhikkhave, brahmacariyaṁ vussati saṁvaratthaṁ pahānatthaṁ virāgatthaṁ nirodhatthanti.
This spiritual life is lived for the sake of restraint, giving up, fading away, and cessation.
Saṁvaratthaṁ pahānatthaṁ,
The Buddha taught the spiritual life
|
an4.28 | | pahānaratiyā pahānarato | 2 | | Pi En Ru | dhamma | Puna caparaṁ, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato, pahānārāmo hoti pahānarato;
Furthermore, a mendicant enjoys meditation and loves to meditate. They enjoy giving up and love to give up.
tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṁseti, no paraṁ vambheti.
But they don’t glorify themselves or put down others on account of their love for meditation and giving up.
|
an4.69 | | pahānappadhānaṁ pahānañca | 4 | | Pi En Ru | dhamma | Saṁvarappadhānaṁ, pahānappadhānaṁ, bhāvanāppadhānaṁ, anurakkhaṇāppadhānaṁ.
The efforts to restrain, to give up, to develop, and to preserve.
Katamañca, bhikkhave, pahānappadhānaṁ?
And what, mendicants, is the effort to give up?
Idaṁ vuccati, bhikkhave, pahānappadhānaṁ.
This is called the effort to give up.
Saṁvaro ca pahānañca,
Restraint and giving up,
|
an5.72 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā—
The perception of impermanence, the perception of suffering in impermanence, the perception of not-self in suffering, the perception of giving up, and the perception of fading away.
|
an5.255 | | macchariyappahānasutta | 1 | | Pi En Ru | dhamma | Macchariyappahānasutta
Giving Up Stinginess
|
an5.305 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā—
The perception of impermanence, the perception of suffering in impermanence, the perception of not-self in suffering, the perception of giving up, and the perception of fading away.
|
an6.35 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā—
The perception of impermanence, the perception of suffering in impermanence, the perception of not-self in suffering, the perception of giving up, the perception of fading away, and the perception of cessation.
|
an6.36 | | pahānaṁ | 2 | | Pi En Ru | dhamma | Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
That’s how to give up this bad root of arguments, so it doesn’t come up in the future.
Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
That’s how to give up this bad root of arguments, so it doesn’t come up in the future.
|
an6.102 | | pahānaṁ | 1 | | Pi En Ru | dhamma | ‘Sabbasaṅkhārā ca me anavatthitā khāyissanti, sabbaloke ca me mano nābhiramissati, sabbalokā ca me mano vuṭṭhahissati, nibbānapoṇañca me mānasaṁ bhavissati, saṁyojanā ca me pahānaṁ gacchissanti, paramena ca sāmaññena samannāgato bhavissāmī’ti.
‘All conditions will appear to me as transient.’ ‘My mind will not delight anywhere in the world.’ ‘My mind will rise above the whole world.’ ‘My mind will incline to extinguishment.’ ‘My fetters will be given up.’ ‘I will achieve the ultimate goal of the ascetic life.’
|
an6.142 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
The perception of impermanence, the perception of suffering in impermanence, the perception of not-self in suffering, the perception of giving up, the perception of fading away, and the perception of cessation.
|
an7.9 | | pahānasutta saññojanappahānasuttaṁ | 3 | | Pi En Ru | dhamma | Pahānasutta
Giving Up
Pahānasutta → saññojanappahānasuttaṁ (bj)
|
an7.10 | | pahānaṁ | 1 | | Pi En Ru | dhamma | Pahānaṁ macchariyena cāti.
|
an7.12 | | anusayappahānasuttaṁ | 1 | | Pi En Ru | dhamma | Dutiyaanusayasutta
Underlying Tendencies (2nd)
Dutiyaanusayasutta → anusayappahānasuttaṁ (bj)
|
an7.27 | | pahānasaññaṁ | 1 | | Pi En Ru | dhamma | pahānasaññaṁ bhāvessanti …
giving up …
|
an7.616 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā—
The perception of impermanence, the perception of not-self, the perception of ugliness, the perception of drawbacks, the perception of giving up, the perception of fading away, and the perception of cessation.
|
an9.16 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā—
The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, not-self in suffering, giving up, and fading away.
|
an9.93 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā—
The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, not-self in suffering, giving up, and fading away.
|
an10.56 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā—
The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering, giving up, fading away, and cessation.
|
an10.59 | | pahānasaññāparicitañca | 2 | | Pi En Ru | dhamma | aniccasaññāparicitañca no cittaṁ bhavissati, anattasaññāparicitañca no cittaṁ bhavissati, asubhasaññāparicitañca no cittaṁ bhavissati, ādīnavasaññāparicitañca no cittaṁ bhavissati, lokassa samañca visamañca ñatvā taṁsaññāparicitañca no cittaṁ bhavissati, lokassa bhavañca vibhavañca ñatvā taṁsaññāparicitañca no cittaṁ bhavissati, lokassa samudayañca atthaṅgamañca ñatvā taṁsaññāparicitañca no cittaṁ bhavissati, pahānasaññāparicitañca no cittaṁ bhavissati, virāgasaññāparicitañca no cittaṁ bhavissati, nirodhasaññāparicitañca no cittaṁ bhavissatī’ti—
Our minds will be consolidated in the perceptions of impermanence, not-self, ugliness, and drawbacks. Knowing what is fair and unfair in the world, our minds will be consolidated in that perception. Knowing continued existence and ending of existence in the world, our minds will be consolidated in that perception. Knowing the origination and ending of the world, our minds will be consolidated in that perception. Our minds will be consolidated in the perceptions of giving up, fading away, and cessation.’
Yato kho, bhikkhave, bhikkhuno yathāpabbajjāparicitañca cittaṁ hoti na cuppannā pāpakā akusalā dhammā cittaṁ pariyādāya tiṭṭhanti, aniccasaññāparicitañca cittaṁ hoti, anattasaññāparicitañca cittaṁ hoti, asubhasaññāparicitañca cittaṁ hoti, ādīnavasaññāparicitañca cittaṁ hoti, lokassa samañca visamañca ñatvā taṁsaññāparicitañca cittaṁ hoti, lokassa bhavañca vibhavañca ñatvā taṁsaññāparicitañca cittaṁ hoti, lokassa samudayañca atthaṅgamañca ñatvā taṁsaññāparicitañca cittaṁ hoti, pahānasaññāparicitañca cittaṁ hoti, virāgasaññāparicitañca cittaṁ hoti, nirodhasaññāparicitañca cittaṁ hoti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—
When your minds are consolidated in these ten perceptions, you can expect one of two results:
|
an10.60 | | pahānasaññā | 3 | | Pi En Ru | dhamma | Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhiratasaññā, sabbasaṅkhāresu anicchāsaññā, ānāpānassati.
The perceptions of impermanence, not-self, ugliness, drawbacks, giving up, fading away, cessation, dissatisfaction with the whole world, impermanence of all conditions, and mindfulness of breathing.
Katamā cānanda, pahānasaññā?
And what is the perception of giving up?
Ayaṁ vuccatānanda, pahānasaññā.
This is called the perception of giving up.
|
an10.237 | | pahānasaññā | 1 | | Pi En Ru | dhamma | Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā—
The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering, giving up, fading away, and cessation.
|
dn2 | | nīvaraṇappahāna | 1 | | Pi En Ru | dhamma | 4.3.2.4. Nīvaraṇappahāna
4.3.2.4. Giving Up the Hindrances
|
dn16 | | pahānasaññaṁ | 1 | | Pi En Ru | dhamma | pahānasaññaṁ bhāvessanti …
giving up …
|
dn22 | | pahānaṁ | 11 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have ill will in them, they understand: ‘I have ill will in me.’ When they don’t have ill will in them, they understand: ‘I don’t have ill will in me.’ They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Santaṁ vā ajjhattaṁ thinamiddhaṁ ‘atthi me ajjhattaṁ thinamiddhan’ti pajānāti, asantaṁ vā ajjhattaṁ thinamiddhaṁ ‘natthi me ajjhattaṁ thinamiddhan’ti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have dullness and drowsiness in them, they understand: ‘I have dullness and drowsiness in me.’ When they don’t have dullness and drowsiness in them, they understand: ‘I don’t have dullness and drowsiness in me.’ They understand how dullness and drowsiness arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘atthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti, asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘natthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti, yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have restlessness and remorse in them, they understand: ‘I have restlessness and remorse in me.’ When they don’t have restlessness and remorse in them, they understand: ‘I don’t have restlessness and remorse in me.’ They understand how restlessness and remorse arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
When they have doubt in them, they understand: ‘I have doubt in me.’ When they don’t have doubt in them, they understand: ‘I don’t have doubt in me.’ They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant understands the eye, sights, and the fetter that arises dependent on both of these. They understand how the fetter that has not arisen comes to arise; how the arisen fetter comes to be abandoned; and how the abandoned fetter comes to not rise again in the future.
Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the ear, sounds, and the fetter …
Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the nose, smells, and the fetter …
Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the tongue, tastes, and the fetter …
Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the body, touches, and the fetter …
Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the mind, ideas, and the fetter that arises dependent on both of these. They understand how the fetter that has not arisen comes to arise; how the arisen fetter comes to be abandoned; and how the abandoned fetter comes to not rise again in the future.
|
dn33 | | pahānapadhānaṁ pahānaratiyā pahānarato pahānasaññā pahānaṁ | 10 | | Pi En Ru | dhamma | Puna caparaṁ, āvuso, bhikkhu pahānārāmo hoti pahānarato, bhāvanārāmo hoti bhāvanārato; tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā nevattānukkaṁseti na paraṁ vambheti.
Furthermore, a mendicant enjoys giving up and loves to give up. They enjoy meditation and love to meditate. But they don’t glorify themselves or put down others on account of their love for giving up and meditation.
Saṁvarapadhānaṁ pahānapadhānaṁ bhāvanāpadhānaṁ anurakkhaṇāpadhānaṁ.
The efforts to restrain, to give up, to develop, and to preserve.
Katamañcāvuso, pahānapadhānaṁ?
And what is the effort to give up?
Idaṁ vuccatāvuso, pahānapadhānaṁ.
This is called the effort to give up.
aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.
the perception of impermanence, the perception of suffering in impermanence, the perception of not-self in suffering, the perception of giving up, and the perception of fading away.
Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
That’s how to give up this bad root of arguments, so it doesn’t come up in the future.
Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
That’s how to give up this bad root of arguments, so it doesn’t come up in the future.
aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
the perception of impermanence, the perception of suffering in impermanence, the perception of not-self in suffering, the perception of giving up, the perception of fading away, and the perception of cessation.
aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
the perception of impermanence, the perception of not-self, the perception of ugliness, the perception of drawbacks, the perception of giving up, the perception of fading away, and the perception of cessation.
|
dn34 | | pahānasaññā | 3 | | Pi En Ru | dhamma | aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
the perception of impermanence, the perception of not-self, the perception of ugliness, the perception of drawbacks, the perception of giving up, the perception of fading away, and the perception of cessation.
asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.
the perceptions of ugliness, death, repulsiveness in food, dissatisfaction with the whole world, impermanence, suffering in impermanence, not-self in suffering, giving up, and fading away.
asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
the perceptions of ugliness, death, repulsiveness in food, dissatisfaction with the whole world, impermanence, suffering in impermanence, not-self in suffering, giving up, fading away, and cessation.
|
mn3 | | pahānamāha | 6 | | Pi En Ru | dhamma | yesañca dhammānaṁ satthā pahānamāha, te ca dhamme nappajahanti,
They don’t give up what the Teacher tells them to give up.
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme nappajahantī’ti—
‘They don’t give up what the Teacher tells them to give up.’
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme nappajahantī’ti—
yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahanti;
They give up what the Teacher tells them to give up.
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahantī’ti—
‘They give up what the Teacher tells them to give up.’
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahantī’ti—
|
mn8 | | pahānaṁ | 2 | | Pi En Ru | dhamma | ādimeva nu kho, bhante, bhikkhuno manasikaroto evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evametāsaṁ diṭṭhīnaṁ paṭinissaggo hotī”ti?
How does a mendicant who is focusing on the starting point give up and let go of these views?”
yattha cetā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti taṁ ‘netaṁ mama, nesohamasmi, na me so attā’ti—evametaṁ yathābhūtaṁ sammappaññā passato evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evametāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.
A mendicant gives up and lets go of these views by truly seeing with right wisdom where they arise, where they settle in, and where they operate as: ‘This is not mine, I am not this, this is not my self.’
|
mn10 | | pahānaṁ | 11 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant who has sensual desire in them understands: ‘I have sensual desire in me.’ When they don’t have sensual desire in them, they understand: ‘I don’t have sensual desire in me.’ They understand how sensual desire arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have ill will in them, they understand: ‘I have ill will in me.’ When they don’t have ill will in them, they understand: ‘I don’t have ill will in me.’ They understand how ill will arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Santaṁ vā ajjhattaṁ thinamiddhaṁ ‘atthi me ajjhattaṁ thinamiddhan’ti pajānāti, asantaṁ vā ajjhattaṁ thinamiddhaṁ ‘natthi me ajjhattaṁ thinamiddhan’ti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have dullness and drowsiness in them, they understand: ‘I have dullness and drowsiness in me.’ When they don’t have dullness and drowsiness in them, they understand: ‘I don’t have dullness and drowsiness in me.’ They understand how dullness and drowsiness arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘atthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti, asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘natthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti tañca pajānāti.
When they have restlessness and remorse in them, they understand: ‘I have restlessness and remorse in me.’ When they don’t have restlessness and remorse in them, they understand: ‘I don’t have restlessness and remorse in me.’ They understand how restlessness and remorse arise; how, when they’ve already arisen, they’re given up; and how, once they’re given up, they don’t arise again in the future.
Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
When they have doubt in them, they understand: ‘I have doubt in me.’ When they don’t have doubt in them, they understand: ‘I don’t have doubt in me.’ They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.
Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
It’s when a mendicant understands the eye, sights, and the fetter that arises dependent on both of these. They understand how the fetter that has not arisen comes to arise; how the arisen fetter comes to be abandoned; and how the abandoned fetter comes to not rise again in the future.
Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the ear, sounds, and the fetter …
Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the nose, smells, and the fetter …
Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the tongue, tastes, and the fetter …
Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the body, touches, and the fetter …
Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
They understand the mind, ideas, and the fetter that arises dependent on both of these. They understand how the fetter that has not arisen comes to arise; how the arisen fetter comes to be abandoned; and how the abandoned fetter comes to not rise again in the future.
|
mn13 | | chandarāgappahānaṁ—idaṁ | 3 | | Pi En Ru | dhamma | Yo kho, bhikkhave, kāmesu chandarāgavinayo chandarāgappahānaṁ—idaṁ kāmānaṁ nissaraṇaṁ.
Removing and giving up desire and greed for sensual pleasures: this is the escape from sensual pleasures.
Yo, bhikkhave, rūpesu chandarāgavinayo chandarāgappahānaṁ—idaṁ rūpānaṁ nissaraṇaṁ.
Removing and giving up desire and greed for forms: this is the escape from forms.
Yo, bhikkhave, vedanāsu chandarāgavinayo, chandarāgappahānaṁ—idaṁ vedanānaṁ nissaraṇaṁ.
Removing and giving up desire and greed for feelings: this is the escape from feelings.
|
mn14 | | pahānaṁ | 2 | | Pi En Ru | dhamma | diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadan’ti?
about giving up unskillful qualities in this very life and embracing skillful qualities?’
diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadaṁ.
|
mn28 | | chandarāgappahānaṁ | 2 | | Pi En Ru | dhamma | Yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ, so dukkhanirodho’ti.
Giving up and getting rid of desire and greed for these five grasping aggregates is the cessation of suffering.’
Yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṁ so dukkhanirodho’ti.
Giving up and getting rid of desire and greed for these five grasping aggregates is the cessation of suffering.’
|
mn43 | | pahānatthā’ti | 1 | | Pi En Ru | dhamma | “Paññā kho, āvuso, abhiññatthā pariññatthā pahānatthā”ti.
“The purpose of wisdom is direct knowledge, complete understanding, and giving up.”
|
mn45 | | pahānamāhaṁsu | 4 | | Pi En Ru | dhamma | ‘kiṁsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti?
‘What future danger do those ascetics and brahmins see in sensual pleasures that they speak of giving up sensual pleasures, and advocate the complete understanding of sensual pleasures?
‘idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti, ime hi mayaṁ kāmahetu kāmanidānaṁ dukkhā tibbā kharā kaṭukā vedanā vedayāmā’ti.
‘This is that future danger that those ascetics and brahmins saw. For it is because of sensual pleasures that I’m feeling painful, sharp, severe, acute feelings.’
‘kiṁsu nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti?
‘idaṁ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṁ sampassamānā kāmānaṁ pahānamāhaṁsu, kāmānaṁ pariññaṁ paññapenti.
|
mn66 | | pahānamāha pahānaṁ | 7 | | Pi En Ru | dhamma | ‘yampi no saddhā gahapatikā divā vikāle paṇītaṁ khādanīyaṁ bhojanīyaṁ denti tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā’ti.
‘But these faithful householders give us delicious fresh and cooked foods at the wrong time of day. And the Blessed One tells us to give it up! The Holy One tells us to let it go!’
‘yampi no imesaṁ dvinnaṁ bhattānaṁ paṇītasaṅkhātataraṁ tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā’ti.
‘But that’s considered the more delicious of the two meals. And the Blessed One tells us to give it up! The Holy One tells us to let it go!’
‘kiṁ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā’ti?
‘What, we just have to give up such a trivial, insignificant thing as this, when the Blessed One tells us to give it up, the Holy One tells us to let it go?’
‘kiṁ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā’ti?
‘What, we just have to give up such a trivial, insignificant thing as this, when the Blessed One tells us to give it up, the Holy One tells us to let it go?’
‘kiṁ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā’ti?
‘What, we just have to give up such a trivial, insignificant thing as this, when the Blessed One tells us to give it up, the Holy One tells us to let it go?’
iti kho ahaṁ, udāyi, nevasaññānāsaññāyatanassapi pahānaṁ vadāmi.
So, Udāyī, I even recommend giving up the dimension of neither perception nor non-perception.
Passasi no tvaṁ, udāyi, taṁ saṁyojanaṁ aṇuṁ vā thūlaṁ vā yassāhaṁ no pahānaṁ vadāmī”ti?
Do you see any fetter, large or small, that I don’t recommend giving up?”
|
mn74 | | pahānamāha pahānaṁ | 4 | | Pi En Ru | dhamma | Evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evametāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.
That’s how those views are given up and let go.
Evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evametāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.
That’s how those views are given up and let go.
Evametāsaṁ diṭṭhīnaṁ pahānaṁ hoti, evametāsaṁ diṭṭhīnaṁ paṭinissaggo hoti.
That’s how those views are given up and let go.
“tesaṁ tesaṁ kira no bhagavā dhammānaṁ abhiññā pahānamāha, tesaṁ tesaṁ kira no sugato dhammānaṁ abhiññā paṭinissaggamāhā”ti.
“It seems the Buddha speaks of giving up and letting go all these things through direct knowledge.”
|
mn88 | | pahānaṁ | 1 | | Pi En Ru | dhamma | “Kiṁ nu kho, bhante ānanda, so bhagavā sabbesaṁyeva akusalānaṁ dhammānaṁ pahānaṁ vaṇṇetī”ti?
“Sir, does the Buddha praise giving up all these unskillful things?”
|
mn101 | | pahānaṁ | 5 | | Pi En Ru | dhamma | diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadan’ti?
about giving up unskillful qualities in this very life and embracing skillful qualities?’
diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadaṁ;
diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadaṁ;
diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadaṁ;
diṭṭheva dhamme akusalānaṁ dhammānaṁ pahānaṁ, kusalānaṁ dhammānaṁ upasampadaṁ;
|
mn104 | | pahānaṁ | 2 | | Pi En Ru | dhamma | Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
That’s how to give up this bad root of arguments, so it doesn’t come up in the future.
Evametassa pāpakassa vivādamūlassa pahānaṁ hoti, evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
That’s how to give up this bad root of arguments, so it doesn’t come up in the future.
|
mn109 | | chandarāgappahānaṁ | 2 | | Pi En Ru | dhamma | Yo rūpe chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpe nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.
Yo viññāṇe chandarāgavinayo chandarāgappahānaṁ, idaṁ viññāṇe nissaraṇan”ti.
Removing and giving up desire and greed for consciousness: this is its escape.”
|
mn118 | | pahānaṁ | 1 | | Pi En Ru | dhamma | So yaṁ taṁ abhijjhādomanassānaṁ pahānaṁ taṁ paññāya disvā sādhukaṁ ajjhupekkhitā hoti.
Having seen with wisdom the giving up of covetousness and displeasure, they watch over closely with equanimity.
|
mn137 | | pahānaṁ | 7 | | Pi En Ru | dhamma | Evametesaṁ pahānaṁ hoti, evametesaṁ samatikkamo hoti.
That’s how they are given up.
Evametesaṁ pahānaṁ hoti, evametesaṁ samatikkamo hoti.
That’s how they are given up.
Evametāsaṁ pahānaṁ hoti, evametāsaṁ samatikkamo hoti.
That’s how they are given up.
Evametesaṁ pahānaṁ hoti, evametesaṁ samatikkamo hoti.
That’s how they are given up.
Evametesaṁ pahānaṁ hoti, evametesaṁ samatikkamo hoti.
That’s how they are given up.
Evametissā pahānaṁ hoti, evametissā samatikkamo hoti.
That’s how it is given up.
Evametissā pahānaṁ hoti, evametissā samatikkamo hoti.
That’s how it is given up.
|
sn14.31 | | chandarāgappahānaṁ | 2 | | Pi En Ru | dhamma | yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṁ, idaṁ pathavīdhātuyā nissaraṇaṁ.
Removing and giving up desire and greed for the earth element: this is its escape.
yo vāyodhātuyā chandarāgavinayo chandarāgappahānaṁ, idaṁ vāyodhātuyā nissaraṇaṁ’.
Removing and giving up desire and greed for the air element: this is its escape.’
|
sn22.2 | | pahānaṁ | 2 | | Pi En Ru | dhamma | Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṁ maraṇā sugati pāṭikaṅkhā, nayidaṁ bhagavā akusalānaṁ dhammānaṁ pahānaṁ vaṇṇeyya.
If those who acquired and kept unskillful qualities were to live happily in the present life, free of distress, anguish, and fever; and if, when their body breaks up, after death, they could expect to go to a good place, the Buddha would not praise giving up unskillful qualities.
Yasmā ca kho, āvuso, akusale dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṁ maraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṁ dhammānaṁ pahānaṁ vaṇṇeti.
But since those who acquire and keep unskillful qualities live unhappily in the present life, full of distress, anguish, and fever; and since, when their body breaks up, after death, they can expect to go to a bad place, the Buddha praises giving up unskillful qualities.
|
sn22.26 | | chandarāgappahānaṁ | 4 | | Pi En Ru | dhamma | Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpassa nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.
Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ, idaṁ saṅkhārānaṁ nissaraṇaṁ.
Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ viññāṇassa nissaraṇaṁ’.
Removing and giving up desire and greed for consciousness: this is its escape.’
|
sn22.57 | | chandarāgappahānaṁ | 4 | | Pi En Ru | dhamma | Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ—
Removing and giving up desire and greed for form: this is its escape.
Yo vedanāya chandarāgavinayo chandarāgappahānaṁ—
Removing and giving up desire and greed for feeling: this is its escape. …
Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ—
Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ—
Removing and giving up desire and greed for consciousness: this is its escape.
|
sn22.82 | | chandarāgappahānaṁ—idaṁ | 2 | | Pi En Ru | dhamma | Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ—idaṁ rūpassa nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.
Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ—idaṁ viññāṇassa nissaraṇan”ti.
Removing and giving up desire and greed for consciousness: this is its escape.”
|
sn22.95 | | pahānaṁ | 1 | | Pi En Ru | dhamma | Pahānaṁ tiṇṇaṁ dhammānaṁ,
that when three things are given up,
|
sn22.111 | | chandappahānasutta | 2 | | Pi En Ru | dhamma | Chandappahānasutta
Giving Up Desire
Chandappahānasutta → paṭhamachandarāgasuttaṁ (bj); chandarāgi 1 (pts1ed)
|
sn22.112 | | dutiyachandappahānasutta | 2 | | Pi En Ru | dhamma | Dutiyachandappahānasutta
Giving Up Desire (2nd)
Dutiyachandappahānasutta → dutiyachandarāgasuttaṁ (bj); chandarāgi 2 (pts1ed)
|
sn35.13 | | chandarāgappahānaṁ | 3 | | Pi En Ru | dhamma | Yo cakkhusmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ cakkhussa nissaraṇaṁ.
Removing and giving up desire and greed for the eye: this is its escape.
Yo jivhāya chandarāgavinayo chandarāgappahānaṁ, idaṁ jivhāya nissaraṇaṁ.
Yo manasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ manassa nissaraṇan’ti.
Removing and giving up desire and greed for the mind: this is its escape.’
|
sn35.14 | | chandarāgappahānaṁ | 2 | | Pi En Ru | dhamma | Yo rūpesu chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpānaṁ nissaraṇaṁ.
Yo dhammesu chandarāgavinayo chandarāgappahānaṁ, idaṁ dhammānaṁ nissaraṇan’ti.
|
sn35.24 | | pahānasutta | 1 | | Pi En Ru | dhamma | Pahānasutta
Giving Up
|
sn35.25 | | abhiññāpariññāpahānasutta dutiyapahānasuttaṁ pahāna | 4 | | Pi En Ru | dhamma | Abhiññāpariññāpahānasutta
Giving Up By Direct Knowledge and Complete Understanding
Abhiññāpariññāpahānasutta → dutiyapahānasuttaṁ (bj); pahāna 2 (pts1ed)
|
sn35.53 | | avijjāpahānasutta | 2 | | Pi En Ru | dhamma | Avijjāpahānasutta
Giving Up Ignorance
Avijjāpahānasutta → avijjā (pts1ed)
|
sn35.54 | | saṁyojanappahānasutta | 1 | | Pi En Ru | dhamma | Saṁyojanappahānasutta
Giving Up Fetters
|
sn35.56 | | āsavapahānasutta āsavappahānasuttaṁ | 3 | | Pi En Ru | dhamma | Āsavapahānasutta
Giving Up Defilements
Āsavapahānasutta → āsavappahānasuttaṁ (bj)
|
sn35.58 | | anusayapahānasutta anusayappahānasuttaṁ | 3 | | Pi En Ru | dhamma | Anusayapahānasutta
Giving Up Tendencies
Anusayapahānasutta → anusayappahānasuttaṁ (bj)
|
sn35.79 | | paṭhamaavijjāpahānasutta | 2 | | Pi En Ru | dhamma | Paṭhamaavijjāpahānasutta
Giving Up Ignorance (1st)
Paṭhamaavijjāpahānasutta → avijjāsuttaṁ (bj); avijjā 1 (pts1ed)
|
sn35.80 | | dutiyaavijjāpahānasutta | 2 | | Pi En Ru | dhamma | Dutiyaavijjāpahānasutta
Giving Up Ignorance (2nd)
Dutiyaavijjāpahānasutta → dutiyaavijjāsuttaṁ (bj); avijjā 2 (pts1ed)
|
sn35.165 | | micchādiṭṭhipahānasutta micchādiṭṭhippahānasuttaṁ | 3 | | Pi En Ru | dhamma | Micchādiṭṭhipahānasutta
Giving Up Wrong View
Micchādiṭṭhipahānasutta → micchādiṭṭhippahānasuttaṁ (bj); micchādiṭṭhi (pts1ed)
|
sn35.166 | | sakkāyadiṭṭhipahānasutta sakkāyadiṭṭhippahānasuttaṁ | 3 | | Pi En Ru | dhamma | Sakkāyadiṭṭhipahānasutta
Giving Up Substantialist View
Sakkāyadiṭṭhipahānasutta → sakkāyadiṭṭhippahānasuttaṁ (bj); sakkāya (pts1ed)
|
sn35.167 | | attānudiṭṭhipahānasutta attānudiṭṭhippahānasuttaṁ | 3 | | Pi En Ru | dhamma | Attānudiṭṭhipahānasutta
Giving Up View of Self
Attānudiṭṭhipahānasutta → attānudiṭṭhippahānasuttaṁ (bj); attano (pts1ed)
|
sn36.3 | | pahānasutta | 1 | | Pi En Ru | dhamma | Pahānasutta
Giving Up
|
sn36.15 | | chandarāgappahānaṁ | 1 | | Pi En Ru | dhamma | Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
Removing and giving up desire and greed for feeling: this is its escape.
|
sn36.17 | | chandarāgappahānaṁ | 1 | | Pi En Ru | dhamma | Yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.
Removing and giving up desire and greed for feeling: this is its escape.
|
sn36.23 | | chandarāgappahānaṁ | 1 | | Pi En Ru | dhamma | yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇan”ti.
Removing and giving up desire and greed for feeling: this is its escape.”
|
sn36.24 | | chandarāgappahānaṁ | 1 | | Pi En Ru | dhamma | yo vedanāya chandarāgavinayo chandarāgappahānaṁ. Idaṁ vedanāya nissaraṇan’”ti.
Removing and giving up desire and greed for feeling: this is its escape.’”
|
sn36.26 | | chandarāgappahānaṁ | 1 | | Pi En Ru | dhamma | yo vedanāya chandarāgavinayo chandarāgappahānaṁ. Idaṁ vedanāya nissaraṇan”ti.
Removing and giving up desire and greed for feeling: this is its escape.”
|
sn42.8 | | pahānaṁ | 4 | | Pi En Ru | dhamma | Evametassa pāpassa kammassa pahānaṁ hoti.
That’s how to give up this bad deed
Evametassa pāpassa kammassa pahānaṁ hoti.
Evametassa pāpassa kammassa pahānaṁ hoti.
Evametassa pāpassa kammassa pahānaṁ hoti. Evametassa pāpassa kammassa samatikkamo hoti.
That’s how to give up this bad deed and get past it.
|
sn45.42-47 | | saṁyojanappahānatthaṁ | 1 | | Pi En Ru | dhamma | ‘saṁyojanappahānatthaṁ kho, āvuso, bhagavati brahmacariyaṁ vussatī’ti …pe…
‘The purpose of leading the spiritual life under the Buddha is to give up the fetters.’ …
|
sn46.74 | | pahānasaññā pahānasutta | 2 | | Pi En Ru | dhamma | Pahānasutta
Giving Up
“Pahānasaññā, bhikkhave …pe…”
“Mendicants, when the perception of giving up is developed and cultivated it’s very fruitful and beneficial. …”
|
sn46.76 | | aniccadukkhaanattapahānaṁ | 1 | | Pi En Ru | dhamma | Aniccadukkhaanattapahānaṁ,
"
|
sn51.15 | | chandappahānatthaṁ | 1 | | Pi En Ru | dhamma | “Chandappahānatthaṁ kho, brāhmaṇa, bhagavati brahmacariyaṁ vussatī”ti.
“The purpose of leading the spiritual life under the Buddha, brahmin, is to give up desire.”
|
sn54.10 | | pahānaṁ | 1 | | Pi En Ru | dhamma | So yaṁ taṁ hoti abhijjhādomanassānaṁ pahānaṁ taṁ paññāya disvā sādhukaṁ ajjhupekkhitā hoti.
Having seen with wisdom the giving up of covetousness and displeasure, they watch closely over with equanimity.
|
sn54.13 | | pahānaṁ | 1 | | Pi En Ru | dhamma | So yaṁ taṁ hoti abhijjhādomanassānaṁ pahānaṁ taṁ paññāya disvā sādhukaṁ ajjhupekkhitā hoti.
Having seen with wisdom the giving up of covetousness and displeasure, they watch closely over with equanimity.
|
sn54.16 | | pahānaṁ | 1 | | Pi En Ru | dhamma | So yaṁ taṁ hoti abhijjhādomanassānaṁ pahānaṁ taṁ paññāya disvā sādhukaṁ ajjhupekkhitā hoti.
|
sn54.17 | | saṁyojanappahānasutta | 2 | | Pi En Ru | dhamma | Saṁyojanappahānasutta
Giving Up the Fetters
Saṁyojanappahānasutta → saṁyojanasuttaṁ (bj); saṁyojanaṁ (pts1ed)
|
sn55.3 | | pahānasaññī | 2 | | Pi En Ru | dhamma | Idha tvaṁ, dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññīti.
You should meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.
Ahañhi, bhante, sabbasaṅkhāresu aniccānupassī viharāmi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññī.
For I meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.
|