Piṇḍapātika 6 texts and 11 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an1.378-393piṇḍapātikattaṁ1Pi En Ru dhamma

piṇḍapātikattaṁ …  eating only almsfood … 

an5.80piṇḍapātikattaṁ1Pi En Ru dhamma

Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṁ, riñcissanti araññavanapatthāni pantāni senāsanāni;  They will neglect the practice of walking for almsfood and the practice of frequenting remote lodgings in the wilderness and the forest. 

mn32piṇḍapātikattassa2Pi En Ru dhamma

“Idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko hoti paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho hoti asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.  “Reverend Sāriputta, it’s a mendicant who lives in the wilderness, eats only almsfood, wears rag robes, and owns just three robes; and they praise these things. They are of few wishes, content, secluded, aloof, and energetic; and they praise these things. They are accomplished in ethics, immersion, wisdom, freedom, and the knowledge and vision of freedom; and they praise these things. 
Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī”ti. 
For Kassapa lives in the wilderness … and is accomplished in the knowledge and vision of freedom; and he praises these things.” 

mn113piṇḍapātikattena3Pi En Ru dhamma

So tena piṇḍapātikattena attānukkaṁseti, paraṁ vambheti.   
‘na kho piṇḍapātikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
 
So paṭipadaṁyeva antaraṁ karitvā tena piṇḍapātikattena nevattānukkaṁseti, na paraṁ vambheti. 
 

sn16.5piṇḍapātikattassa1Pi En Ru dhamma

“Ahaṁ kho, bhante, dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.  “For a long time, sir, I’ve lived in the wilderness, eaten only almsfood, worn rag robes, and owned just three robes; and I’ve praised these things. I’ve been one of few wishes, content, secluded, aloof, and energetic; and I’ve praised these things.” 

sn16.8piṇḍapātikattassa3Pi En Ru dhamma

“Tathā hi pana, kassapa, pubbe therā bhikkhū āraññikā ceva ahesuṁ āraññikattassa ca vaṇṇavādino, piṇḍapātikā ceva ahesuṁ piṇḍapātikattassa ca vaṇṇavādino, paṁsukūlikā ceva ahesuṁ paṁsukūlikattassa ca vaṇṇavādino, tecīvarikā ceva ahesuṁ tecīvarikattassa ca vaṇṇavādino, appicchā ceva ahesuṁ appicchatāya ca vaṇṇavādino, santuṭṭhā ceva ahesuṁ santuṭṭhiyā ca vaṇṇavādino, pavivittā ceva ahesuṁ pavivekassa ca vaṇṇavādino, asaṁsaṭṭhā ceva ahesuṁ asaṁsaggassa ca vaṇṇavādino, āraddhavīriyā ceva ahesuṁ vīriyārambhassa ca vaṇṇavādino.  “Kassapa, that’s because formerly the senior mendicants lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; and they praised these things. They were of few wishes, content, secluded, aloof, and energetic; and they praised these things. 
Tatra yo hoti bhikkhu āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī, taṁ therā bhikkhū āsanena nimantenti: 
The senior mendicants invite such a mendicant to a seat, saying: 
Etarahi pana, kassapa, therā bhikkhū na ceva āraññikā na ca āraññikattassa vaṇṇavādino, na ceva piṇḍapātikā na ca piṇḍapātikattassa vaṇṇavādino, na ceva paṁsukūlikā na ca paṁsukūlikattassa vaṇṇavādino, na ceva tecīvarikā na ca tecīvarikattassa vaṇṇavādino, na ceva appicchā na ca appicchatāya vaṇṇavādino, na ceva santuṭṭhā na ca santuṭṭhiyā vaṇṇavādino, na ceva pavivittā na ca pavivekassa vaṇṇavādino, na ceva asaṁsaṭṭhā na ca asaṁsaggassa vaṇṇavādino, na ceva āraddhavīriyā na ca vīriyārambhassa vaṇṇavādino. 
But these days, Kassapa, the senior mendicants don’t live in the wilderness … and aren’t energetic; and they don’t praise these things.