saṁyojanāni
an,sn,mn,dn
saṁyojanāni
an3.94 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Evamevaṁ kho, bhikkhave, yato ariyasāvakassa virajaṁ vītamalaṁ dhammacakkhuṁ uppajjati, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṁyojanāni pahīyanti—
In the same way, when the stainless, immaculate vision of the teaching arises in a noble disciple, three fetters are given up:
|
an4.131 | | saṁyojanāni | 36 | | Pi En Ru | dhamma | Idha, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṁyojanāni appahīnāni honti, upapattipaṭilābhiyāni saṁyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṁyojanāni appahīnāni honti.
One person hasn’t given up the lower fetters, the fetters for getting reborn, or the fetters for getting a continued existence.
Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṁyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṁyojanāni appahīnāni honti.
One person has given up the lower fetters, but not the fetters for getting reborn, or the fetters for getting a continued existence.
Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṁyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṁyojanāni appahīnāni honti.
One person has given up the lower fetters and the fetters for getting reborn, but not the fetters for getting a continued existence.
Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṁyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṁyojanāni pahīnāni honti.
One person has given up the lower fetters, the fetters for getting reborn, and the fetters for getting a continued existence.
Katamassa, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni appahīnāni, upapattipaṭilābhiyāni saṁyojanāni appahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni?
What person hasn’t given up the lower fetters, the fetters for getting reborn, or the fetters for getting a continued existence?
Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni appahīnāni, upapattipaṭilābhiyāni saṁyojanāni appahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni.
This is the person who hasn’t given up the lower fetters, the fetters for getting reborn, or the fetters for getting a continued existence.
Katamassa, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni appahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni?
What person has given up the lower fetters, but not the fetters for getting reborn, or the fetters for getting a continued existence?
Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni appahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni.
Katamassa, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni pahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni?
What person has given up the lower fetters and the fetters for getting reborn, but not the fetters for getting a continued existence?
Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni pahīnāni, bhavapaṭilābhiyāni saṁyojanāni appahīnāni.
Katamassa, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni pahīnāni, bhavapaṭilābhiyāni saṁyojanāni pahīnāni?
What person has given up the lower fetters, the fetters for getting reborn, and the fetters for getting a continued existence?
Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṁyojanāni pahīnāni, upapattipaṭilābhiyāni saṁyojanāni pahīnāni, bhavapaṭilābhiyāni saṁyojanāni pahīnāni.
|
an4.170 | | saṁyojanāni | 4 | | Pi En Ru | dhamma | Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni pahīyanti, anusayā byantīhonti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni pahīyanti, anusayā byantīhonti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni pahīyanti, anusayā byantīhonti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni pahīyanti, anusayā byantīhonti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
|
an4.171 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Idha, sāriputta, ekaccassa puggalassa orambhāgiyāni saṁyojanāni appahīnāni honti, so diṭṭheva dhamme nevasaññānāsaññāyatanaṁ upasampajja viharati.
“Sāriputta, take a person who hasn’t given up the lower fetters. In this very life they enter and abide in the dimension of neither perception nor non-perception.
Idha pana, sāriputta, ekaccassa puggalassa orambhāgiyāni saṁyojanāni pahīnāni honti, so diṭṭheva dhamme nevasaññānāsaññāyatanaṁ upasampajja viharati.
Sāriputta, take a person who has given up the lower fetters. In this very life they enter and abide in the dimension of neither perception nor non-perception.
|
an5.57 | | saṁyojanāni | 5 | | Pi En Ru | dhamma | Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti anusayā byantīhonti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhonti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saṁyojanāni sabbaso pahīyanti, anusayā byantīhontīti.
By doing so, they give up the fetters and eliminate the underlying tendencies.
|
an5.71 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṁyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṁ anuppādadhammāni.
It’s when a mendicant has given up the five lower fetters, cut them off at the root, made them like a palm stump, obliterated them, so they’re unable to arise in the future.
|
an5.72 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṁyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṁ anuppādadhammāni.
|
an6.68 | | saṁyojanāni | 4 | | Pi En Ru | dhamma | ‘Sammāsamādhiṁ aparipūretvā saṁyojanāni pajahissatī’ti netaṁ ṭhānaṁ vijjati.
Without fulfilling right immersion, it’s impossible to give up the fetters.
‘Saṁyojanāni appahāya nibbānaṁ sacchikarissatī’ti netaṁ ṭhānaṁ vijjati.
Without giving up the fetters, it’s impossible to realize extinguishment.
‘Sammāsamādhiṁ paripūretvā saṁyojanāni pajahissatī’ti ṭhānametaṁ vijjati.
Having fulfilled right immersion, it’s possible to give up the fetters.
‘Saṁyojanāni pahāya nibbānaṁ sacchikarissatī’ti ṭhānametaṁ vijjatī”ti.
Having given up the fetters, it’s possible to realize extinguishment.”
|
an7.8 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | “Sattimāni, bhikkhave, saṁyojanāni.
“Mendicants, there are these seven fetters.
|
an7.10 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | “Sattimāni, bhikkhave, saṁyojanāni.
“Mendicants, there are these seven fetters.
|
an7.53 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṁyojanāni nāhaṁ tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.
Of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”
|
an7.71 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Evamevaṁ kho, bhikkhave, bhāvanaṁ anuyuttassa bhikkhuno viharato appakasireneva saṁyojanāni paṭippassambhanti, pūtikāni bhavantī”ti.
In the same way, when a mendicant is committed to development their fetters readily collapse and rot away.”
|
an8.21 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Yānimāni, bhante, bhagavatā desitāni pañcorambhāgiyāni saṁyojanāni, nāhaṁ tesaṁ kiñci attani appahīnaṁ samanupassāmi.
Of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.
|
an9.67 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, orambhāgiyāni saṁyojanāni.
“Mendicants, there are five lower fetters.
imāni kho, bhikkhave, pañcorambhāgiyāni saṁyojanāni.
These are the five lower fetters.
|
an9.70 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
an10.13 | | saṁyojanāni | 7 | | Pi En Ru | dhamma | “Dasayimāni, bhikkhave, saṁyojanāni.
“Mendicants, there are ten fetters.
Pañcorambhāgiyāni saṁyojanāni, pañcuddhambhāgiyāni saṁyojanāni.
The five lower fetters and the five higher fetters.
Katamāni pañcorambhāgiyāni saṁyojanāni?
What are the five lower fetters?
imāni pañcorambhāgiyāni saṁyojanāni.
These are the five lower fetters.
Katamāni pañcuddhambhāgiyāni saṁyojanāni?
What are the five higher fetters?
imāni pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
dn33 | | saṁyojanāni | 4 | | Pi En Ru | dhamma | Tīṇi saṁyojanāni—
Three fetters:
Pañca orambhāgiyāni saṁyojanāni—
Five lower fetters:
Pañca uddhambhāgiyāni saṁyojanāni—
Five higher fetters:
Satta saṁyojanāni—
Seven fetters:
|
mn2 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Tassa evaṁ yoniso manasikaroto tīṇi saṁyojanāni pahīyanti—
And as they do so, they give up three fetters:
|
mn22 | | saṁyojanāni | 4 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhuno pañca orambhāgiyāni saṁyojanāni pahīnāni honti, ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni, āyatiṁ anuppādadhammāni.
It’s when a mendicant has given up the five lower fetters, cut them off at the root, made them like a palm stump, obliterated them, so they’re unable to arise in the future.
Evaṁ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṁ bhikkhūnaṁ pañcorambhāgiyāni saṁyojanāni pahīnāni, sabbe te opapātikā, tattha parinibbāyino, anāvattidhammā tasmā lokā.
In this teaching there are mendicants who have given up the five lower fetters. All of them are reborn spontaneously. They are extinguished there, and are not liable to return from that world. …
Evaṁ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṁ bhikkhūnaṁ tīṇi saṁyojanāni pahīnāni, rāgadosamohā tanubhūtā, sabbe te sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.
In this teaching there are mendicants who, having given up three fetters, and weakened greed, hate, and delusion, are once-returners. All of them come back to this world once only, then make an end of suffering. …
Evaṁ svākkhāte, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṁ bhikkhūnaṁ tīṇi saṁyojanāni pahīnāni, sabbe te sotāpannā, avinipātadhammā, niyatā sambodhiparāyanā.
In this teaching there are mendicants who have ended three fetters. All of them are stream-enterers, not liable to be reborn in the underworld, bound for awakening. …
|
mn64 | | saṁyojanāni | 6 | | Pi En Ru | dhamma | “Kassa kho nāma tvaṁ, mālukyaputta, imāni evaṁ pañcorambhāgiyāni saṁyojanāni desitāni dhāresi?
“Who on earth do you remember being taught the five lower fetters in that way?
yaṁ bhagavā pañcorambhāgiyāni saṁyojanāni deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti.
May the Buddha teach the five lower fetters. The mendicants will listen and remember it.”
Yo, ānanda, maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ anāgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhati vā pajahissati vāti—netaṁ ṭhānaṁ vijjati.
There is a path and a practice for giving up the five lower fetters. It’s not possible to know or see or give up the five lower fetters without relying on that path and that practice.
evameva kho, ānanda, yo maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ anāgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhati vā pajahissati vāti—netaṁ ṭhānaṁ vijjati.
In the same way, there is a path and a practice for giving up the five lower fetters. It’s not possible to know or see or give up the five lower fetters without relying on that path and that practice.
Yo ca kho, ānanda, maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ āgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhati vā pajahissati vāti—ṭhānametaṁ vijjati.
But it is possible to know and see and give up the five lower fetters by relying on that path and that practice.
evameva kho, ānanda, yo maggo yā paṭipadā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ pahānāya taṁ maggaṁ taṁ paṭipadaṁ āgamma pañcorambhāgiyāni saṁyojanāni ñassati vā dakkhati vā pajahissati vāti—ṭhānametaṁ vijjati.
In the same way, there is a path and a practice for giving up the five lower fetters. It is possible to know and see and give up the five lower fetters by relying on that path and that practice.
|
sn12.60 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | dve ca saṁyojanāni ca;
|
sn22.89 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | Kiñcāpi, āvuso, ariyasāvakassa pañcorambhāgiyāni saṁyojanāni pahīnāni bhavanti, atha khvassa hoti: ‘yo ca pañcasu upādānakkhandhesu anusahagato asmīti māno, asmīti chando, asmīti anusayo asamūhato.
Although a noble disciple has given up the five lower fetters, they still have a lingering residue of the conceit ‘I am’, the desire ‘I am’, and the underlying tendency ‘I am’ which has not been eradicated.
Evameva kho, āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saṁyojanāni pahīnāni bhavanti, atha khvassa hoti yeva pañcasu upādānakkhandhesu anusahagato ‘asmī’ti, māno ‘asmī’ti, chando ‘asmī’ti anusayo asamūhato.
In the same way, although a noble disciple has given up the five lower fetters, they still have a lingering residue of the conceit ‘I am’, the desire ‘I am’, and the underlying tendency ‘I am’ which has not been eradicated.
|
sn22.101 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | evameva kho, bhikkhave, bhāvanānuyogaṁ anuyuttassa bhikkhuno viharato appakasireneva saṁyojanāni paṭippassambhanti pūtikāni bhavantī”ti.
In the same way, when a mendicant is committed to development their fetters readily collapse and rot away.”
|
sn45.158 | | saṁyojanāni | 3 | | Pi En Ru | dhamma | evameva kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti, pūtikāni bhavanti.
In the same way, when a mendicant develops and cultivates the noble eightfold path their fetters readily collapse and rot away.
Kathañca, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti, pūtikāni bhavanti?
And how do they develop and cultivate the noble eightfold path so that their fetters readily collapse and rot away?
evaṁ kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto appakasireneva saṁyojanāni paṭippassambhanti, pūtikāni bhavantī”ti.
That’s how they develop and cultivate the noble eightfold path so that their fetters readily collapse and rot away.”
|
sn45.179 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, orambhāgiyāni saṁyojanāni.
“Mendicants, there are five lower fetters.
imāni kho, bhikkhave, pañcorambhāgiyāni saṁyojanāni.
These are the five lower fetters.
|
sn45.180 | | saṁyojanāni | 4 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn46.130 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn47.29 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ, bhante, tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.
And of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”
|
sn47.30 | | saṁyojanāni | 1 | | Pi En Ru | dhamma | Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṁyojanāni desitāni, nāhaṁ, bhante, tesaṁ kiñci attani appahīnaṁ samanupassāmī”ti.
And of the five lower fetters taught by the Buddha, I don’t see any that I haven’t given up.”
|
sn47.95-104 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn48.115-124 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn48.169-178 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn49.45-54 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn50.45-54 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn50.99-108 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn51.77-86 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|
sn53.45-54 | | saṁyojanāni | 2 | | Pi En Ru | dhamma | “Pañcimāni, bhikkhave, uddhambhāgiyāni saṁyojanāni.
“Mendicants, there are five higher fetters.
imāni kho, bhikkhave, pañcuddhambhāgiyāni saṁyojanāni.
These are the five higher fetters.
|