Saṅkappā 27 texts and 87 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.128saṅkappā1Pi En Ru dhamma

saṅkappā rāganissitā.  will plague you. 

an4.30paduṭṭhamanasaṅkappā1Pi En Ru dhamma

Abyāpādañce bhavaṁ dhammapadaṁ garahati paṭikkosati, ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā.  If you reject the Dhamma footprint of good will, you must honor and praise those ascetics and brahmins who have ill will and malicious intent. 

an5.118micchāsaṅkappā sammāsaṅkappā2Pi En Ru dhamma

micchāsaṅkappā ca,  and wrong thought, 
sammāsaṅkappā ca, 
and right thought, 

an6.45saṅkappā1Pi En Ru dhamma

saṅkappā mānasā dukhā;  they’re prosecuted 

an8.34micchāsaṅkappā sammāsaṅkappā2Pi En Ru dhamma

Idha, bhikkhave, samaṇabrāhmaṇā micchādiṭṭhikā honti, micchāsaṅkappā, micchāvācā, micchākammantā, micchāājīvā, micchāvāyāmā, micchāsatino, micchāsamādhino.  It’s when an ascetic or brahmin has wrong view, wrong thought, wrong speech, wrong action, wrong livelihood, wrong effort, wrong mindfulness, and wrong immersion. 
Idha, bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti, sammāsaṅkappā, sammāvācā, sammākammantā, sammāājīvā, sammāvāyāmā, sammāsatino, sammāsamādhino. 
It’s when an ascetic or brahmin has right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion. 

an10.119micchāsaṅkappā1Pi En Ru dhamma

micchāsaṅkappā paccorohati.  they descend from wrong thought. 

dn16susamāhitasaṅkappā1Pi En Ru dhamma

Susamāhitasaṅkappā,  With well-settled thoughts, 

dn19paripuṇṇasaṅkappā1Pi En Ru dhamma

Atha kho, bho, te cha khattiyā yathāsakena lābhena attamanā ahesuṁ paripuṇṇasaṅkappā:  Then those six aristocrats were delighted with their respective gains, having achieved all they wished for, 

dn23micchāsaṅkappā sammāsaṅkappā4Pi En Ru dhamma

“Yathārūpe kho, rājañña, yaññe gāvo vā haññanti ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī, evarūpo kho, rājañña, yañño na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro.  “Chieftain, take the kind of sacrifice where cattle, goats and sheep, chickens and pigs, and various kinds of creatures are slaughtered. And the recipients have wrong view, wrong thought, wrong speech, wrong action, wrong livelihood, wrong effort, wrong mindfulness, and wrong immersion. That kind of sacrifice is not very fruitful or beneficial or splendid or bountiful. 
“Evameva kho, rājañña, yathārūpe yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhī, evarūpo kho, rājañña, yañño na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro. 
“In the same way, chieftain, take the kind of sacrifice where cattle, goats and sheep, chickens and pigs, and various kinds of creatures are slaughtered. And the recipients have wrong view, wrong thought, wrong speech, wrong action, wrong livelihood, wrong effort, wrong mindfulness, and wrong immersion. That kind of sacrifice is not very fruitful or beneficial or splendid or bountiful. 
Yathārūpe ca kho, rājañña, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī, evarūpo kho, rājañña, yañño mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro. 
But take the kind of sacrifice where cattle, goats and sheep, chickens and pigs, and various kinds of creatures are not slaughtered. And the recipients have right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion. That kind of sacrifice is very fruitful and beneficial and splendid and bountiful. 
“Evameva kho, rājañña, yathārūpe yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā vā pāṇā saṅghātaṁ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhī, evarūpo kho, rājañña, yañño mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro”ti. 
“In the same way, chieftain, take the kind of sacrifice where cattle, goats and sheep, chickens and pigs, and various kinds of creatures are not slaughtered. And the recipients have right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion. That kind of sacrifice is very fruitful and beneficial and splendid and bountiful.” 

dn33akusalasaṅkappā kusalasaṅkappā2Pi En Ru dhamma

Tayo akusalasaṅkappā—  Three unskillful intentions: 
Tayo kusalasaṅkappā— 
Three skillful intentions: 

dn34anāvilasaṅkappā1Pi En Ru dhamma

Kathañcāvuso, bhikkhu anāvilasaṅkappā hoti?  And how does a mendicant have unsullied intentions? 

mn4paduṭṭhamanasaṅkappā1Pi En Ru dhamma

‘ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññavanapatthāni pantāni senāsanāni paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.  ‘There are ascetics and brahmins full of ill will, with malicious intentions … 

mn8micchāsaṅkappā sammāsaṅkappā2Pi En Ru dhamma

‘Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmā’ti sallekho karaṇīyo.  ‘Others will have wrong thought, but here we will have right thought.’ 

mn66sarasaṅkappā4Pi En Ru dhamma

Tamenaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya upadhipaṭisaṁyuttā sarasaṅkappā samudācaranti.  As they do so, memories and thoughts connected with attachments beset them. 
Tamenaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya upadhipaṭisaṁyuttā sarasaṅkappā samudācaranti. 
As they do so, memories and thoughts connected with attachments beset them. 
Tamenaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṁyuttā sarasaṅkappā samudācaranti; 
As they do so, every so often they lose mindfulness, and memories and thoughts connected with attachments beset them. 
Tamenaṁ upadhipahānāya paṭipannaṁ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṁyuttā sarasaṅkappā samudācaranti; 
As they do so, every so often they lose mindfulness, and memories and thoughts connected with attachments beset them. 

mn78saṅkappā saṅkappānaṁ24Pi En Ru dhamma

Ime akusalā saṅkappā;  ‘These are unskillful thoughts.’ 
Itosamuṭṭhānā akusalā saṅkappā; 
‘Unskillful thoughts stem from this.’ 
Idha akusalā saṅkappā aparisesā nirujjhanti; 
‘Here unskillful thoughts cease without anything left over.’ 
Evaṁ paṭipanno akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti; 
‘Someone practicing like this is practicing for the cessation of unskillful thoughts.’ 
Ime kusalā saṅkappā; 
‘These are skillful thoughts.’ 
Itosamuṭṭhānā kusalā saṅkappā; 
‘Skillful thoughts stem from this.’ 
Idha kusalā saṅkappā aparisesā nirujjhanti; 
‘Here skillful thoughts cease without anything left over.’ 
Evaṁ paṭipanno kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti; 
‘Someone practicing like this is practicing for the cessation of skillful thoughts.’ 
Katame ca, thapati, akusalā saṅkappā? 
And what are unskillful thoughts? 
ime vuccanti, thapati, akusalā saṅkappā. 
These are called unskillful thoughts. 
Ime ca, thapati, akusalā saṅkappā kiṁsamuṭṭhānā? 
And where do these unskillful thoughts stem from? 
itosamuṭṭhānā akusalā saṅkappā. 
unskillful thoughts stem from this. 
Ime ca, thapati, akusalā saṅkappā kuhiṁ aparisesā nirujjhanti? 
And where do these unskillful thoughts cease without anything left over? 
etthete akusalā saṅkappā aparisesā nirujjhanti. 
This is where these unskillful thoughts cease without anything left over. 
Kathaṁ paṭipanno ca, thapati, akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti? 
And how is someone practicing for the cessation of unskillful thoughts? 
Evaṁ paṭipanno kho, thapati, akusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti. 
Someone practicing like this is practicing for the cessation of unskillful thoughts. 
Katame ca, thapati, kusalā saṅkappā? 
And what are skillful thoughts? 
ime vuccanti, thapati, kusalā saṅkappā. 
These are called skillful thoughts. 
Ime ca, thapati, kusalā saṅkappā kiṁsamuṭṭhānā? 
And where do these skillful thoughts stem from? 
itosamuṭṭhānā kusalā saṅkappā. 
skillful thoughts stem from this. 
Ime ca, thapati, kusalā saṅkappā kuhiṁ aparisesā nirujjhanti? 
And where do these skillful thoughts cease without anything left over? 
etthete kusalā saṅkappā aparisesā nirujjhanti. 
This is where these skillful thoughts cease without anything left over. 
Kathaṁ paṭipanno ca, thapati, kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti? 
And how is someone practicing for the cessation of skillful thoughts? 
Evaṁ paṭipanno kho, thapati, kusalānaṁ saṅkappānaṁ nirodhāya paṭipanno hoti. 
Someone practicing like this is practicing for the cessation of skillful thoughts. 

mn117micchāsaṅkappā1Pi En Ru dhamma

sammāsaṅkappañce bhavaṁ garahati, ye ca micchāsaṅkappā samaṇabrāhmaṇā te bhoto pujjā, te bhoto pāsaṁsā;  If they criticize right thought … 

mn119sarasaṅkappā7Pi En Ru dhamma

Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti.  As they meditate like this—diligent, keen, and resolute—memories and thoughts tied to domestic life are given up. 
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. 
As they meditate like this—diligent, keen, and resolute—memories and thoughts tied to domestic life are given up. 
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. 
As they meditate like this—diligent, keen, and resolute—memories and thoughts tied to domestic life are given up. 
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. 
As they meditate like this—diligent, keen, and resolute—memories and thoughts tied to domestic life are given up. 
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. 
As they meditate like this—diligent, keen, and resolute—memories and thoughts tied to domestic life are given up. 
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. 
As they meditate like this—diligent, keen, and resolute—memories and thoughts tied to domestic life are given up. 
Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti. 
As they meditate like this—diligent, keen, and resolute—memories and thoughts tied to domestic life are given up. 

mn125sarasaṅkappānaṁ4Pi En Ru dhamma

‘ehi tvaṁ, samma hatthidamaka, āraññakaṁ nāgaṁ damayāhi āraññakānañceva sīlānaṁ abhinimmadanāya āraññakānañceva sarasaṅkappānaṁ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyā’ti.  ‘Please, my good elephant trainer, tame the wild bull elephant. Subdue its wild behaviors, its wild memories and thoughts, and its wild stress, weariness, and fever. Make it happy to be within a village, and instill behaviors congenial to humans.’ 
‘Evaṁ, devā’ti kho, aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṁ thambhaṁ pathaviyaṁ nikhaṇitvā āraññakassa nāgassa gīvāyaṁ upanibandhati āraññakānañceva sīlānaṁ abhinimmadanāya āraññakānañceva sarasaṅkappānaṁ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya. 
‘Yes, Your Majesty,’ replied the elephant trainer. He dug a large post into the earth and tethered the elephant to it by the neck, so as to subdue its wild behaviors, its wild memories and thoughts, and its wild stress, weariness, and fever, and to make it happy to be within a village, and instill behaviors congenial to humans. 
Seyyathāpi, aggivessana, hatthidamako mahantaṁ thambhaṁ pathaviyaṁ nikhaṇitvā āraññakassa nāgassa gīvāyaṁ upanibandhati āraññakānañceva sīlānaṁ abhinimmadanāya āraññakānañceva sarasaṅkappānaṁ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; 
It’s like when the elephant trainer dug a large post into the earth and tethered the elephant to it by the neck, so as to subdue its wild behaviors, its wild memories and thoughts, and its wild stress, weariness, and fever, and to make it happy to be within a village, and instill behaviors congenial to humans. 
evameva kho, aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti gehasitānañceva sīlānaṁ abhinimmadanāya gehasitānañceva sarasaṅkappānaṁ abhinimmadanāya gehasitānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. 
In the same way, a noble disciple has these four kinds of mindfulness meditation as tethers for the mind so as to subdue behaviors tied to domestic life, memories and thoughts tied to domestic life, stress, weariness, and fever tied to domestic life, to discover the system, and to realize extinguishment. 

mn126micchāsaṅkappā sammāsaṅkappā3Pi En Ru dhamma

Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya;  There are some ascetics and brahmins who have wrong view, wrong thought, wrong speech, wrong action, wrong livelihood, wrong effort, wrong mindfulness, and wrong immersion. If they lead the spiritual life, they can’t win the fruit, regardless of whether they make a wish, 
Evameva kho, bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya; 
And so it is for any ascetics and brahmins who have wrong view, wrong thought, wrong speech, wrong action, wrong livelihood, wrong effort, wrong mindfulness, and wrong immersion. If they lead the spiritual life, they can’t win the fruit, regardless of whether or not they make a wish. 
Ye hi keci, bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatī sammāsamādhino te āsañcepi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya; 
There are some ascetics and brahmins who have right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion. If they lead the spiritual life, they can win the fruit, regardless of whether they make a wish, 

mn146paripuṇṇasaṅkappā paripuṇṇasaṅkappā’ti2Pi En Ru dhamma

Evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā honti no ca kho paripuṇṇasaṅkappā”ti.  In the same way, those nuns were uplifted by Nandaka’s Dhamma teaching, but they still haven’t got all they wished for.” 
evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. 
In the same way, those nuns were uplifted by Nandaka’s Dhamma teaching, and they got all they wished for. 

sn1.17saṅkappānaṁ1Pi En Ru dhamma

saṅkappānaṁ vasānugoti.  under the sway of thoughts. 

sn14.28micchāsaṅkappā sammāsaṅkappā2Pi En Ru dhamma

micchāsaṅkappā …pe…  wrong thought … 
sammāsaṅkappā …pe… 
right thought … 

sn14.29micchāsaṅkappā sammāsaṅkappā2Pi En Ru dhamma

micchāsaṅkappā …pe…  wrong thought … 
sammāsaṅkappā …pe… 
right thought … 

sn35.96sarasaṅkappā8Pi En Ru dhamma

Idha, bhikkhave, bhikkhuno cakkhunā rūpaṁ disvā uppajjanti pāpakā akusalā sarasaṅkappā saṁyojaniyā.  When a mendicant sees a sight with the eye, bad, unskillful phenomena arise: memories and thoughts prone to fetters. 
akusalā sarasaṅkappā → akusalā dhammā sarasaṅkappā (sya-all, km, pts1ed, mr) 
puna caparaṁ, bhikkhave, bhikkhuno manasā dhammaṁ viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṁyojaniyā. 
knows an idea with the mind, bad, unskillful phenomena arise: memories and thoughts prone to fetters. 
Idha, bhikkhave, bhikkhuno cakkhunā rūpaṁ disvā uppajjanti pāpakā akusalā sarasaṅkappā saṁyojaniyā. 
When a mendicant sees a sight with the eye, bad, unskillful phenomena arise: memories and thoughts prone to fetters. 
puna caparaṁ, bhikkhave, bhikkhuno manasā dhammaṁ viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṁyojaniyā. 
knows an idea with the mind, bad, unskillful phenomena arise: memories and thoughts prone to fetters. 
Idha, bhikkhave, bhikkhuno cakkhunā rūpaṁ disvā nuppajjanti pāpakā akusalā sarasaṅkappā saṁyojaniyā. 
When a mendicant sees a sight with the eye, bad, unskillful phenomena don’t arise: memories and thoughts prone to fetters. 
puna caparaṁ, bhikkhave, bhikkhuno manasā dhammaṁ viññāya nuppajjanti pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā. 
Furthermore, when a mendicant knows an idea with the mind, bad, unskillful phenomena don’t arise: memories and thoughts prone to fetters. 

sn35.151sarasaṅkappā6Pi En Ru dhamma

Idha, bhikkhave, bhikkhuno cakkhunā rūpaṁ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā.  When a mendicant sees a sight with the eye, bad, unskillful phenomena arise: memories and thoughts prone to fetters. 
Puna caparaṁ, bhikkhave, bhikkhuno jivhāya rasaṁ sāyitvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā. 
Furthermore, when a mendicant hears … smells … tastes … touches … 
Puna caparaṁ, bhikkhave, bhikkhuno manasā dhammaṁ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā. 
knows an idea with the mind, bad, unskillful phenomena arise: memories and thoughts prone to fetters. 
Idha, bhikkhave, bhikkhuno cakkhunā rūpaṁ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā. 
When a mendicant sees a sight with the eye, bad, unskillful phenomena don’t arise: memories and thoughts prone to fetters. 
Puna caparaṁ, bhikkhave, bhikkhuno jivhāya rasaṁ sāyitvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā. 
Furthermore, when a mendicant hears … smells … tastes … touches … 
Puna caparaṁ, bhikkhave, bhikkhuno manasā dhammaṁ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saṁyojaniyā. 
knows an idea with the mind, bad, unskillful phenomena don’t arise: memories and thoughts prone to fetters. 

sn35.244sarasaṅkappā2Pi En Ru dhamma

Tassa ce, bhikkhave, bhikkhuno evaṁ carato evaṁ viharato kadāci karahaci satisammosā uppajjanti, pāpakā akusalā sarasaṅkappā saṁyojaniyā, dandho, bhikkhave, satuppādo. Atha kho naṁ khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti.  Though that mendicant conducts themselves and lives in this way, every so often they might lose mindfulness, and bad, unskillful memories and thoughts prone to fetters arise. If this happens, their mindfulness is slow to come up, but they quickly give them up, get rid of, eliminate, and obliterate those thoughts. 
Evameva kho, bhikkhave, tassa ce bhikkhuno evaṁ carato, evaṁ viharato kadāci karahaci satisammosā uppajjanti pāpakā akusalā sarasaṅkappā saṁyojaniyā, dandho, bhikkhave, satuppādo. Atha kho naṁ khippameva pajahati vinodeti byantīkaroti anabhāvaṁ gameti. 
In the same way, though that mendicant conducts themselves and lives in this way, every so often they might lose mindfulness, and bad, unskillful memories and thoughts prone to fetters arise. If this happens, their mindfulness is slow to come up, but they quickly give them up, get rid of, eliminate, and obliterate those thoughts. 

sn54.8sarasaṅkappā1Pi En Ru dhamma

‘ye me gehasitā sarasaṅkappā te pahīyeyyun’ti,  ‘May I give up memories and thoughts tied to domestic life.’