Samathā 8 texts and 14 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an5.25samathānuggahitā1Pi En Ru dhamma

Idha, bhikkhave, sammādiṭṭhi sīlānuggahitā ca hoti, sutānuggahitā ca hoti, sākacchānuggahitā ca hoti, samathānuggahitā ca hoti, vipassanānuggahitā ca hoti.  It’s when right view is supported by ethics, learning, discussion, serenity, and discernment. 

an7.84adhikaraṇasamathā samathāya4Pi En Ru dhamma

“Sattime, bhikkhave, adhikaraṇasamathā dhammā uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya.  “Mendicants, there are these seven principles for the settlement of any disciplinary issues that might arise. 
Ime kho, bhikkhave, satta adhikaraṇasamathā dhammā uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāyā”ti. 
These are the seven principles for the settlement of any disciplinary issues that might arise.” 

dn25samathāya1Pi En Ru dhamma

‘buddho so bhagavā bodhāya dhammaṁ deseti, danto so bhagavā damathāya dhammaṁ deseti, santo so bhagavā samathāya dhammaṁ deseti, tiṇṇo so bhagavā taraṇāya dhammaṁ deseti, parinibbuto so bhagavā parinibbānāya dhammaṁ desetī’”ti?  ‘The Blessed One is awakened, tamed, serene, crossed over, and quenched. And he teaches Dhamma for awakening, taming, serenity, crossing over, and extinguishment’?” 

dn33adhikaraṇasamathā samathāya2Pi En Ru dhamma

Satta adhikaraṇasamathā uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya—  Seven principles for the settlement of any disciplinary issues that might arise: 

mn22sabbasaṅkhārasamathāya2Pi En Ru dhamma

So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa.  They hear the Realized One or their disciple teaching Dhamma for the uprooting of all grounds, fixations, obsessions, insistences, and underlying tendencies regarding views; for the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment. 
So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa. 
They hear the Realized One or their disciple teaching Dhamma for the uprooting of all grounds, fixations, obsessions, insistences, and underlying tendencies regarding views; for the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment. 

mn35samathāya1Pi En Ru dhamma

buddho so bhagavā bodhāya dhammaṁ deseti, danto so bhagavā damathāya dhammaṁ deseti, santo so bhagavā samathāya dhammaṁ deseti, tiṇṇo so bhagavā taraṇāya dhammaṁ deseti, parinibbuto so bhagavā parinibbānāya dhammaṁ desetī”ti.  ‘The Blessed One is awakened, tamed, serene, crossed over, and quenched. And he teaches Dhamma for awakening, self-control, serenity, crossing over, and extinguishment.’” 

mn43samathānuggahitā1Pi En Ru dhamma

Idhāvuso, sammādiṭṭhi sīlānuggahitā ca hoti, sutānuggahitā ca hoti, sākacchānuggahitā ca hoti, samathānuggahitā ca hoti, vipassanānuggahitā ca hoti.  It’s when right view is supported by ethics, learning, discussion, serenity, and discernment. 

mn104adhikaraṇasamathā samathāya2Pi En Ru dhamma

Satta kho panime, ānanda, adhikaraṇasamathā uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya—  There are seven methods for the settlement of any disciplinary issues that might arise.