Sīvathikā 3 texts and 6 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an5.249sīvathikāya1Pi En Ru dhamma

“Pañcime, bhikkhave, ādīnavā sivathikāya.  “Mendicants, there are these five drawbacks to a charnel ground. 
sivathikāya → sīvathikāya (bj, sya-all, km, pts1ed) 

an6.29sīvathikāya3Pi En Ru dhamma

Puna caparaṁ, bhante, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaṭṭitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ.  Furthermore, suppose a mendicant were to see a corpse thrown in a charnel ground. And it had been dead for one, two, or three days, bloated, livid, and festering. 
sivathikāya → sīvathikāya (sya-all, pts1ed) | chaṭṭitaṁ → chaḍḍitaṁ (bj, sya-all, pts1ed) 
Seyyathāpi vā pana passeyya sarīraṁ sīvathikāya chaṭṭitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ. 
Or suppose they were to see a corpse thrown in a charnel ground being devoured by crows, hawks, vultures, dogs, jackals, and many kinds of little creatures. 
Seyyathāpi vā pana passeyya sarīraṁ sīvathikāya chaṭṭitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nhārusambandhaṁ …pe… 
Furthermore, suppose they were to see a corpse thrown in a charnel ground, a skeleton with flesh and blood, held together by sinews … 

mn119sīvathikāya sīvathikāyaṁ2Pi En Ru dhamma

Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ.  Furthermore, suppose a mendicant were to see a corpse discarded in a charnel ground. And it had been dead for one, two, or three days, bloated, livid, and festering. 
sivathikāya → sīvathikāya (sya-all, km); sīvathikāyaṁ (pts1ed)