Sutta | Title | Words | Ct | Mr | Links | Type | Quote |
---|---|---|---|---|---|---|---|
an1.258-267 | sujātā | 1 | Pi En Ru | dhamma | “Etadaggaṁ, bhikkhave, mama sāvikānaṁ upāsikānaṁ paṭhamaṁ saraṇaṁ gacchantīnaṁ yadidaṁ sujātā seniyadhītā.
“The foremost of my laywomen in first going for refuge is Sujātā the general’s daughter. | ||
an7.63 | sujātā | 3 | Pi En Ru | dhamma | “Ayaṁ, bhante, sujātā gharasuṇhā aḍḍhakulā ānītā.
“Sir, that’s my daughter-in-law Sujātā. She’s been brought here from a wealthy family. | ||
dn16 | sujātā | 2 | Pi En Ru | dhamma | Sujātā nāma, bhante, upāsikā nātike kālaṅkatā, tassā kā gati, ko abhisamparāyo?
and the laywoman named Sujātā have passed away in Ñātika. Where have they been reborn in the next life? | ||
dn30 | sujātā | 3 | Pi En Ru | dhamma | Vaṭṭā sujātā anupubbamuggatā,
Well-formed in graceful spirals, | ||
mn21 | sujātā | 1 | Pi En Ru | dhamma | Yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya.
and properly care for the straight, well-formed sal saplings. | ||
sn55.8 | sujātā | 2 | Pi En Ru | dhamma | Sujātā nāma, bhante, upāsikā kālaṅkatā;
and the laywoman named Sujātā have passed away. |