taṇhā
an,sn,mn,dn
taṇhā
an2.32-41 | | taṇhākkhayāya | 1 | | Pi En Ru | dhamma | So taṇhākkhayāya paṭipanno hoti.
They practice for the ending of craving.
|
an3.32 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an3.61 | | taṇhā taṇhānirodho taṇhānirodhā taṇhāpaccayā | 4 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā,
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ,
Craving is a condition for grasping.
vedanānirodhā taṇhānirodho,
When feeling ceases, craving ceases.
taṇhānirodhā upādānanirodho,
When craving ceases, grasping ceases.
|
an3.76 | | taṇhā taṇhāsaṁyojanānaṁ | 6 | | Pi En Ru | dhamma | “Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.
“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.
“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.
|
an3.77 | | taṇhā taṇhāsaṁyojanānaṁ | 6 | | Pi En Ru | dhamma | “Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.
“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.
“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.
|
an3.90 | | taṇhākkhayavimuttino | 1 | | Pi En Ru | dhamma | taṇhākkhayavimuttino;
freed by the ending of craving,
|
an4.1 | | bhavataṇhā | 1 | | Pi En Ru | dhamma | Tayidaṁ, bhikkhave, ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
These noble ethics, immersion, wisdom, and freedom have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there’ll be no more future lives.”
|
an4.5 | | taṇhādhipannā | 1 | | Pi En Ru | dhamma | Taṇhādhipannā anusotagāmino.
those who go with the stream are sunk in craving.
|
an4.9 | | taṇhā taṇhāsuttaṁ | 8 | | Pi En Ru | dhamma | Taṇhuppādasutta
The Arising of Craving
Taṇhuppādasutta → taṇhāsuttaṁ (bj)
“Cattārome, bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.
“Mendicants, there are four things that give rise to craving in a mendicant.
Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
For the sake of robes,
piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
almsfood,
senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
lodgings,
itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati.
or rebirth in this or that state.
Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.
These are the four things that give rise to craving in a mendicant.
Taṇhā dutiyo puriso,
Craving is a person’s partner
|
an4.10 | | bhavataṇhā diṭṭhitaṇhā kāmataṇhā taṇhāyogena | 7 | | Pi En Ru | dhamma | Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside.
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence linger on inside.
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views linger on inside.
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside.
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence don’t linger on inside.
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sā nānuseti.
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views don’t linger on inside.
Vesārajjaṁ taṇhāyogena te dasāti.
|
an4.34 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṁ aggamakkhāyati, yadidaṁ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṁ.
Fading away is said to be the best of all things whether conditioned or unconditioned. That is, the quelling of vanity, the removing of thirst, the abolishing of clinging, the breaking of the round, the ending of craving, fading away, cessation, extinguishment.
|
an4.50 | | taṇhādāsā | 1 | | Pi En Ru | dhamma | taṇhādāsā sanettikā;
bondservants of craving, full of attachments,
|
an4.114 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu yāyaṁ disā agatapubbā iminā dīghena addhunā yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti.
It’s when a mendicant swiftly goes in the direction they’ve never gone before in all this long time; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
|
an4.159 | | taṇhā taṇhāsambhūto | 6 | | Pi En Ru | dhamma | Taṇhāsambhūto ayaṁ, bhagini, kāyo taṇhaṁ nissāya.
This body is produced by craving. Relying on craving,
Taṇhā pahātabbā.
you should give up craving.
‘Taṇhāsambhūto ayaṁ, bhagini, kāyo taṇhaṁ nissāya.
‘This body is produced by craving. Relying on craving,
Taṇhā pahātabbā’ti, iti kho panetaṁ vuttaṁ.
you should give up craving.’ This is what I said,
‘Taṇhāsambhūto ayaṁ, bhagini, kāyo taṇhaṁ nissāya taṇhā pahātabbā’ti,
|
an4.199 | | taṇhā taṇhājālinīsuttaṁ taṇhāsutta taṇhāvicaritaṁ taṇhāvicaritāni | 18 | | Pi En Ru | dhamma | Taṇhāsutta
Craving, the Weaver
Taṇhāsutta → taṇhājālinīsuttaṁ (bj)
“Katamā ca sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati?
“And what is that craving …?
Aṭṭhārasa kho panimāni, bhikkhave, taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
There are eighteen currents of craving that derive from the interior, and eighteen that derive from the exterior.
Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya?
What are the eighteen currents of craving that derive from the interior?
Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.
These are the eighteen currents of craving that derive from the interior.
Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya?
What are the eighteen currents of craving that derive from the exterior?
Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
These are the eighteen currents of craving that derive from the exterior.
Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
So there are eighteen currents of craving that derive from the interior, and eighteen that derive from the exterior.
Imāni vuccanti, bhikkhave, chattiṁsa taṇhāvicaritāni.
These are called the thirty-six currents of craving.
Iti evarūpāni atītāni chattiṁsa taṇhāvicaritāni, anāgatāni chattiṁsa taṇhāvicaritāni, paccuppannāni chattiṁsa taṇhāvicaritāni.
Each of these pertain to the past, future, and present,
Evaṁ aṭṭhasataṁ taṇhāvicaritaṁ honti.
making one hundred and eight currents of craving.
Ayaṁ kho sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto guṇāguṇṭhikajāto muñjapabbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattatī”ti.
This is that craving—the weaver, the migrant, the creeping, the clinging. This world is choked by it, engulfed by it. It makes the world tangled like yarn, knotted like a ball of thread, and matted like rushes and reeds, not escaping the places of loss, the bad places, the underworld, transmigration.”
|
an4.200 | | taṇhā | 1 | | Pi En Ru | dhamma | Taṇhā pemena ca dasā teti.
"
|
an4.254 | | bhavataṇhā | 1 | | Pi En Ru | dhamma | Avijjā ca bhavataṇhā ca—
Ignorance and craving for continued existence.
|
an4.257 | | taṇhā | 7 | | Pi En Ru | dhamma | “Cattārome, mālukyaputta, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.
“Māluṅkyaputta, there are four things that give rise to craving in a mendicant.
Cīvarahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati.
For the sake of robes,
Piṇḍapātahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati.
almsfood,
Senāsanahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati.
lodgings,
Itibhavābhavahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati.
or rebirth in this or that state.
Ime kho, mālukyaputta, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.
These are the four things that give rise to craving in a mendicant.
Yato kho, mālukyaputta, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, ayaṁ vuccati, mālukyaputta, ‘bhikkhu acchecchi taṇhaṁ, vivattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassā’”ti.
That craving is given up by a mendicant, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future. Then they’re called a mendicant who has cut off craving, untied the fetters, and by rightly comprehending conceit has made an end of suffering.”
|
an5.32 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṁ.
That is, the quelling of vanity, the removing of thirst, the uprooting of clinging, the breaking of the round, the ending of craving, fading away, cessation, extinguishment.
|
an5.71 | | taṇhā | 1 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
It’s when a mendicant has given up craving, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
|
an5.72 | | taṇhā | 1 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
|
an5.140 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti.
It’s when a mendicant swiftly goes in the direction they’ve never gone before in all this long time; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
|
an6.55 | | taṇhākkhayādhimuttassa taṇhākkhayādhimutto | 5 | | Pi En Ru | dhamma | nekkhammādhimutto hoti, pavivekādhimutto hoti, abyāpajjādhimutto hoti, taṇhākkhayādhimutto hoti, upādānakkhayādhimutto hoti, asammohādhimutto hoti.
They are dedicated to renunciation, seclusion, kindness, the ending of craving, the ending of grasping, and mental clarity.
Khayā rāgassa vītarāgattā taṇhākkhayādhimutto hoti, khayā dosassa vītadosattā taṇhākkhayādhimutto hoti, khayā mohassa vītamohattā taṇhākkhayādhimutto hoti.
They’re dedicated to the ending of craving because they’re free of greed, hate, and delusion with the end of greed, hate, and delusion.
Taṇhākkhayādhimuttassa,
when you’re dedicated to the ending of craving
|
an6.61 | | taṇhā | 14 | | Pi En Ru | dhamma | “phasso kho, āvuso, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;
“Contact, reverends, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
“atītaṁ kho, āvuso, eko anto, anāgataṁ dutiyo anto, paccuppannaṁ majjhe, taṇhā sibbinī;
“The past, reverends, is one end. The future is the second end. The present is the middle. And craving is the seamstress …
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
“sukhā, āvuso, vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe, taṇhā sibbinī;
“Pleasant feeling, reverends, is one end. Painful feeling is the second end. Neutral feeling is the middle. And craving is the seamstress …
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
“nāmaṁ kho, āvuso, eko anto, rūpaṁ dutiyo anto, viññāṇaṁ majjhe, taṇhā sibbinī;
“Name, reverends, is one end. Form is the second end. Consciousness is the middle. And craving is the seamstress …
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
“cha kho, āvuso, ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṁ majjhe, taṇhā sibbinī;
“The six interior sense fields, reverends, are one end. The six exterior sense fields are the second end. Consciousness is the middle. And craving is the seamstress …
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
“sakkāyo kho, āvuso, eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe, taṇhā sibbinī;
“Substantial reality, reverends, is one end. The origin of substantial reality is the second end. The cessation of substantial reality is the middle. And craving is the seamstress,
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
“phasso kho, bhikkhave, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;
“Contact, mendicants, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
|
an6.63 | | taṇhā taṇhānirodho taṇhānirodhā | 4 | | Pi En Ru | dhamma | Taṇhā, bhikkhave, dukkhassa nidānasambhavo.
Craving is the source of suffering.
Taṇhānirodho, bhikkhave, dukkhanirodho.
When craving ceases, suffering ceases.
Taṇhānirodho → taṇhānirodhā (si, sya-all, mr)
|
an6.106 | | bhavataṇhā kāmataṇhā taṇhā taṇhāsutta taṇhāyekā vibhavataṇhā | 9 | | Pi En Ru | dhamma | Taṇhāsutta
Craving
“Tisso imā, bhikkhave, taṇhā pahātabbā, tayo ca mānā.
“Mendicants, you should give up these three cravings and three conceits.
Katamā tisso taṇhā pahātabbā?
What three cravings should you give up?
Kāmataṇhā, bhavataṇhā, vibhavataṇhā—
Craving for sensual pleasures, craving to continue existence, and craving to end existence.
imā tisso taṇhā pahātabbā.
These are the three cravings you should give up.
Yato kho, bhikkhave, bhikkhuno imā tisso taṇhā pahīnā honti, ime ca tayo mānā;
When a mendicant has given up these three cravings and these three conceits
Bhavā taṇhāyekā dasāti.
"
|
an7.23 | | taṇhāya | 1 | | Pi En Ru | dhamma | Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobhavikāya na vasaṁ gacchissanti; vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
As long as the mendicants don’t fall under the sway of arisen craving for future lives, they can expect growth, not decline.
|
an7.49 | | rasataṇhāya | 4 | | Pi En Ru | dhamma | Āhāre paṭikūlasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṁ viharato rasataṇhāya cittaṁ patilīyati …pe… upekkhā vā pāṭikulyatā vā saṇṭhāti.
When a mendicant often meditates with a mind reinforced with the perception of the repulsiveness of food, their mind draws back from craving for tastes. …
Evamevaṁ kho, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṁ viharato rasataṇhāya cittaṁ patilīyati …pe… upekkhā vā pāṭikulyatā vā saṇṭhāti.
Sace, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṁ viharato rasataṇhāya cittaṁ anusandahati appaṭikulyatā saṇṭhāti;
Sace pana, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṁ viharato rasataṇhāya cittaṁ patilīyati …pe… upekkhā vā pāṭikulyatā vā saṇṭhāti;
|
an7.54 | | taṇhāgatametaṁ | 1 | | Pi En Ru | dhamma | ‘Hoti tathāgato paraṁ maraṇā’ti kho, bhikkhu, taṇhāgatametaṁ …pe…
‘A realized one still exists after death’: this is just about craving. …
|
an7.61 | | taṇhāsaṅkhayavimutto | 2 | | Pi En Ru | dhamma | “kittāvatā nu kho, bhante, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti?
“Sir, how do you briefly define a mendicant who is freed through the ending of craving, who has reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal, and is best among gods and humans?”
Ettāvatā kho, moggallāna, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.
That’s how I briefly define a mendicant who is freed through the ending of craving, who has reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal, and is best among gods and humans.”
|
an7.66 | | bhavataṇhā | 1 | | Pi En Ru | dhamma | Tayidaṁ, bhikkhave, ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ, ariyo samādhi anubodho paṭividdho, ariyā paññā anubodhā paṭividdhā, ariyā vimutti anubodhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
These noble ethics, immersion, wisdom, and freedom have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there’ll be no more future lives.”
|
an7.96-614 | | dhammataṇhāya gandhataṇhāya phoṭṭhabbataṇhāya rasataṇhāya rūpataṇhāya saddataṇhāya taṇhā | 7 | | Pi En Ru | dhamma | Rūpataṇhāya …pe…
craving for sights …
saddataṇhāya …
craving for sounds …
gandhataṇhāya …
craving for smells …
rasataṇhāya …
craving for tastes …
phoṭṭhabbataṇhāya …
craving for touches …
dhammataṇhāya …pe….
craving for ideas …
Saññā sañcetanā taṇhā,
|
an9.23 | | taṇhāmūlakasutta taṇhāmūlake taṇhāmūlakā | 4 | | Pi En Ru | dhamma | Taṇhāmūlakasutta
Rooted in Craving
“Nava, bhikkhave, taṇhāmūlake dhamme desessāmi, taṁ suṇātha.
“Mendicants, I will teach you about nine things rooted in craving.
Katame ca, bhikkhave, nava taṇhāmūlakā dhammā?
And what are the nine things rooted in craving?
Ime kho, bhikkhave, nava taṇhāmūlakā dhammā”ti.
These are the nine things rooted in craving.”
|
an9.31 | | taṇhā | 1 | | Pi En Ru | dhamma | Tiṭhānaṁ khaḷuṅko taṇhā,
|
an9.36 | | taṇhākkhayo | 6 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an10.6 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an10.60 | | taṇhākkhayo | 2 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhippaṭinissaggo taṇhākkhayo virāgo nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, extinguishment.’
‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhippaṭinissaggo taṇhākkhayo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, cessation, extinguishment.’
|
an10.62 | | bhavataṇhā bhavataṇhāmpāhaṁ bhavataṇhāya bhavataṇhā’ti taṇhāsutta | 8 | | Pi En Ru | dhamma | Taṇhāsutta
Craving
“Purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya: ‘ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī’ti.
“Mendicants, it is said that no first point of craving for continued existence is evident, before which there was no craving for continued existence, and afterwards it came to be.
Evañcetaṁ, bhikkhave, vuccati, atha ca pana paññāyati: ‘idappaccayā bhavataṇhā’ti.
And yet it is evident that there is a specific condition for craving for continued existence.
Bhavataṇhampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that craving for continued existence is fueled by something, it’s not unfueled.
Bhavataṇhampāhaṁ → bhavataṇhāmpāhaṁ (csp1ed, csp2ed)
Ko cāhāro bhavataṇhāya?
And what is the fuel for craving for continued existence?
evametissā bhavataṇhāya āhāro hoti, evañca pāripūri.
That’s the fuel for craving for continued existence, and that’s how it’s fulfilled.
evametissā bhavataṇhāya āhāro hoti, evañca pāripūri.
That’s the fuel for craving for continued existence, and that’s how it’s fulfilled.
|
an10.70 | | taṇhā | 1 | | Pi En Ru | dhamma | Avijjā taṇhā niṭṭhā ca,
|
an10.77 | | taṇhā | 1 | | Pi En Ru | dhamma | Dhaṁsī ca, pagabbho ca, tintiṇo ca, mahagghaso ca, luddo ca, akāruṇiko ca, dubbalo ca, oravitā ca, muṭṭhassati ca, necayiko ca—
They’re rude and impudent, gluttonous and voracious, cruel and pitiless, weak and raucous, unmindful and acquisitive.
tintiṇo → tintino (bj); nillajjo (mr); tintiṇoti tintiṇaṁ vuccati taṇhā … (sya-a) | necayiko → nerasiko (si)
|
an10.92 | | taṇhā taṇhāpaccayā | 2 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā,
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ,
Craving is a condition for grasping.
|
an11.7 | | taṇhākkhayo | 2 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an11.8 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an11.18 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an11.19 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an11.20 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an11.21 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
an11.358-405 | | dhammataṇhāya gandhataṇhāya phoṭṭhabbataṇhāya rasataṇhāya rūpataṇhāya saddataṇhāya | 6 | | Pi En Ru | dhamma | Rūpataṇhāya…
“… Craving for sights …
saddataṇhāya…
craving for sounds …
gandhataṇhāya…
craving for smells …
rasataṇhāya…
craving for tastes …
phoṭṭhabbataṇhāya…
craving for touches …
dhammataṇhāya…
craving for ideas. …”
|
dn1 | | taṇhā taṇhāgatānaṁ taṇhāpaccayā | 15 | | Pi En Ru | dhamma | Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
Now, these things are only the feeling of those who do not know or see, the anxiety and evasiveness of those under the sway of craving. Namely, when those ascetics and brahmins assert that the self and the cosmos are eternal on four grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
partially eternal on four grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
finite or infinite on four grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
or they resort to flip-flops on four grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
or they assert that the self and the cosmos arose by chance on two grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
they theorize about the past on these eighteen grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
or they assert that the self lives on after death in a percipient form on sixteen grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
or that the self lives on after death in a non-percipient form on eight grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
or that the self lives on after death in a neither percipient nor non-percipient form on eight grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
or they assert the annihilation of an existing being on seven grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
or they assert ultimate extinguishment for an existing being in the present life on five grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
they theorize about the future on these forty-four grounds …
Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
When those ascetics and brahmins theorize about the past and the future on these sixty-two grounds, these things are only the feeling of those who do not know or see, the anxiety and evasiveness of those under the sway of craving.
yepi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṁvedenti tesaṁ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Now, when those ascetics and brahmins theorize about the past and the future on these sixty-two grounds, all of them experience this by repeated contact through the six fields of contact. Their feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.
|
dn14 | | taṇhā taṇhākkhayo taṇhānirodho taṇhānirodho’ti taṇhānirodhā taṇhāpaccayā taṇhāya taṇhā’ti | 18 | | Pi En Ru | dhamma | ‘taṇhāya kho sati upādānaṁ hoti, taṇhāpaccayā upādānan’ti.
‘When craving exists there’s grasping. Craving is a condition for grasping.’
‘kimhi nu kho sati taṇhā hoti, kiṁpaccayā taṇhā’ti?
‘When what exists is there craving? What is a condition for craving?’
‘vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā’ti.
‘When feeling exists there’s craving. Feeling is a condition for craving.’
nāmarūpapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
Name and form are conditions for consciousness. Consciousness is a condition for name and form. Name and form are conditions for the six sense fields. The six sense fields are conditions for contact. Contact is a condition for feeling. Feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.
‘taṇhāya kho asati upādānaṁ na hoti, taṇhānirodhā upādānanirodho’ti.
‘When craving doesn’t exist there’s no grasping. When craving ceases, grasping ceases.’
‘kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho’ti?
‘When what doesn’t exist is there no craving? When what ceases does craving cease?’
‘vedanāya kho asati taṇhā na hoti, vedanānirodhā taṇhānirodho’ti.
‘When feeling doesn’t exist there’s no craving. When feeling ceases, craving ceases.’
nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
When name and form cease, consciousness ceases. When consciousness ceases, name and form cease. When name and form cease, the six sense fields cease. When the six sense fields cease, contact ceases. When contact ceases, feeling ceases. When feeling ceases, craving ceases. When craving ceases, grasping ceases. When grasping ceases, continued existence ceases. When continued existence ceases, rebirth ceases. When rebirth ceases, old age and death, sorrow, lamentation, pain, sadness, and distress cease.
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
|
dn15 | | bhavataṇhā dhammataṇhā gandhataṇhā kāmataṇhā phoṭṭhabbataṇhā rasataṇhā rūpataṇhā saddataṇhā taṇhā taṇhānirodhā taṇhāpaccayā taṇhāya taṇhā’ti vibhavataṇhā | 30 | | Pi En Ru | dhamma | ‘Kiṁpaccayā upādānan’ti iti ce vadeyya, ‘taṇhāpaccayā upādānan’ti iccassa vacanīyaṁ.
If they say, ‘What is a condition for grasping?’ you should answer, ‘Craving is a condition for grasping.’
‘Atthi idappaccayā taṇhā’ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṁ.
When asked, ‘Is there a specific condition for craving?’ you should answer, ‘There is.’
‘Kiṁpaccayā taṇhā’ti iti ce vadeyya, ‘vedanāpaccayā taṇhā’ti iccassa vacanīyaṁ.
If they say, ‘What is a condition for craving?’ you should answer, ‘Feeling is a condition for craving.’
Iti kho, ānanda, nāmarūpapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
So: name and form are conditions for consciousness. Consciousness is a condition for name and form. Name and form are conditions for contact. Contact is a condition for feeling. Feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.
‘Taṇhāpaccayā upādānan’ti iti kho panetaṁ vuttaṁ tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā taṇhāpaccayā upādānaṁ.
‘Craving is a condition for grasping’—that’s what I said. And this is a way to understand how this is so.
Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ—
Suppose there were totally and utterly no craving for anyone anywhere.
rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṁ paññāyethā”ti?
That is, craving for sights, sounds, smells, tastes, touches, and ideas. When there’s no craving at all, with the cessation of craving, would grasping still be found?”
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā.
“That’s why this is the cause, source, origin, and reason of grasping, namely craving.
‘Vedanāpaccayā taṇhā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā vedanāpaccayā taṇhā.
‘Feeling is a condition for craving’—that’s what I said. And this is a way to understand how this is so.
cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā”ti?
That is, feeling born of contact through the eye, ear, nose, tongue, body, and mind. When there’s no feeling at all, with the cessation of feeling, would craving still be found?”
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya, yadidaṁ vedanā.
“That’s why this is the cause, source, origin, and reason of craving, namely feeling.
Iti kho panetaṁ, ānanda, vedanaṁ paṭicca taṇhā, taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho.
So it is, Ānanda, that feeling is a cause of craving. Craving is a cause of seeking. Seeking is a cause of gaining material things. Gaining material things is a cause of evaluation. Evaluation is a cause of desire and lust. Desire and lust is a cause of attachment. Attachment is a cause of ownership. Ownership is a cause of stinginess. Stinginess is a cause of safeguarding.
Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ—
Suppose there were totally and utterly no craving for anyone anywhere.
kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā”ti?
That is, craving for sensual pleasures, craving for continued existence, and craving to end existence. When there’s no craving at all, with the cessation of craving, would seeking still be found?”
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā.
“That’s why this is the cause, source, origin, and reason of seeking, namely craving.
|
dn16 | | bhavataṇhā taṇhāya | 3 | | Pi En Ru | dhamma | Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaṁ gacchissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
As long as the mendicants don’t fall under the sway of arisen craving for future lives, they can expect growth, not decline.
Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
These noble truths of suffering, origin, cessation, and the path have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there’ll be no more future lives.”
Tayidaṁ, bhikkhave, ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
These noble ethics, immersion, wisdom, and freedom have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there’ll be no more future lives.”
|
dn21 | | taṇhāsallassa taṇhāsaṅkhayavimuttā | 2 | | Pi En Ru | dhamma | “Ye kho, devānaminda, bhikkhū taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā.
“Those mendicants who are freed through the ending of craving have reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal.
Taṇhāsallassa hantāraṁ,
Destroyer of the dart of craving,
|
dn22 | | bhavataṇhā dhammataṇhā gandhataṇhā kāmataṇhā phoṭṭhabbataṇhā rasataṇhā rūpataṇhā saddataṇhā taṇhā taṇhāya vibhavataṇhā | 43 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
kāmataṇhā bhavataṇhā vibhavataṇhā.
craving for sensual pleasures, craving for continued existence, and craving to end existence.
Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati?
But where does that craving arise and where does it settle?
Yaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
Whatever in the world seems nice and pleasant, it is there that craving arises and settles.
Cakkhu loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
The eye in the world seems nice and pleasant, and it is there that craving arises and settles.
mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
mind in the world seems nice and pleasant, and it is there that craving arises and settles.
dhammā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
ideas in the world seem nice and pleasant, and it is there that craving arises and settles.
manoviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
mind consciousness in the world seems nice and pleasant, and it is there that craving arises and settles.
manosamphasso loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
mind contact in the world seems nice and pleasant, and it is there that craving arises and settles.
manosamphassajā vedanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
feeling born of mind contact in the world seems nice and pleasant, and it is there that craving arises and settles.
dhammasaññā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
perception of ideas in the world seems nice and pleasant, and it is there that craving arises and settles.
dhammasañcetanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
intention regarding ideas in the world seems nice and pleasant, and it is there that craving arises and settles.
Rūpataṇhā loke …
Craving for sights …
saddataṇhā loke …
craving for sounds …
gandhataṇhā loke …
craving for smells …
rasataṇhā loke …
craving for tastes …
phoṭṭhabbataṇhā loke …
craving for touches …
dhammataṇhā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
craving for ideas in the world seems nice and pleasant, and it is there that craving arises and settles.
dhammavitakko loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
thoughts about ideas in the world seem nice and pleasant, and it is there that craving arises and settles.
dhammavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
considerations regarding ideas in the world seem nice and pleasant, and it is there that craving arises and settles.
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
Sā kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati?
Yaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Whatever in the world seems nice and pleasant, it is there that craving is given up and ceases.
Cakkhu loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
The eye in the world seems nice and pleasant, and it is there that craving is given up and ceases. …
mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
dhammā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
manoviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
manosamphasso loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
manosamphassajā vedanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
dhammasaññā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
dhammasañcetanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Rūpataṇhā loke …
saddataṇhā loke …
gandhataṇhā loke …
rasataṇhā loke …
phoṭṭhabbataṇhā loke …
dhammataṇhā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
dhammavitakko loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
dhammavicāro loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
Considerations regarding ideas in the world seem nice and pleasant, and it is there that craving is given up and ceases.
|
dn27 | | taṇhā | 2 | | Pi En Ru | dhamma | Tassa rasapathaviṁ aṅguliyā sāyato acchādesi, taṇhā cassa okkami.
They enjoyed it, and craving was born in them.
Tesaṁ rasapathaviṁ aṅguliyā sāyataṁ acchādesi, taṇhā ca tesaṁ okkami.
They too enjoyed it, and craving was born in them.
|
dn33 | | arūpataṇhā bhavataṇhā dhammataṇhā gandhataṇhā kāmataṇhā nirodhataṇhā phoṭṭhabbataṇhā rasataṇhā rūpataṇhā saddataṇhā taṇhā taṇhākāyā vibhavataṇhā | 24 | | Pi En Ru | dhamma | Avijjā ca bhavataṇhā ca.
Ignorance and craving for continued existence.
Tisso taṇhā—
Three cravings:
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
for sensual pleasures, to continue existence, and to end existence.
Aparāpi tisso taṇhā—
Another three cravings:
kāmataṇhā, rūpataṇhā, arūpataṇhā.
sensuality, form, and formlessness.
Aparāpi tisso taṇhā—
Another three cravings:
rūpataṇhā, arūpataṇhā, nirodhataṇhā.
form, formlessness, and cessation.
cīvarahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati;
Craving arises in a mendicant for the sake of robes,
piṇḍapātahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati;
almsfood,
senāsanahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati;
lodgings,
itibhavābhavahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati.
or rebirth in this or that state.
Cha taṇhākāyā—
Six classes of craving:
rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
craving for sights, sounds, smells, tastes, touches, and ideas.
|
dn34 | | bhavataṇhā dhammataṇhā gandhataṇhā kāmataṇhā phoṭṭhabbataṇhā rasataṇhā rūpataṇhā saddataṇhā taṇhā taṇhākāyā taṇhāmūlakā vibhavataṇhā | 13 | | Pi En Ru | dhamma | Avijjā ca bhavataṇhā ca.
Ignorance and craving for continued existence.
Tisso taṇhā—
Three cravings:
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
craving for sensual pleasures, craving for continued existence, and craving to end existence.
Cha taṇhākāyā—
Six classes of craving:
rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
craving for sights, sounds, smells, tastes, touches, and ideas.
Nava taṇhāmūlakā dhammā—
Nine things rooted in craving.
|
mn1 | | taṇhānaṁ | 2 | | Pi En Ru | dhamma | Tasmātiha, bhikkhave, ‘tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho’ti vadāmi.
That’s why the Realized One—with the ending, fading away, cessation, giving up, and letting go of all cravings—has awakened to the supreme perfect awakening, I say.
Tasmātiha, bhikkhave, ‘tathāgato sabbaso taṇhānaṁ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṁ sammāsambodhiṁ abhisambuddho’ti vadāmī”ti.
That’s why the Realized One—with the ending, fading away, cessation, giving up, and letting go of all cravings—has awakened to the supreme perfect Awakening, I say.”
|
mn9 | | bhavataṇhā dhammataṇhā gandhataṇhā kāmataṇhā phoṭṭhabbataṇhā rasataṇhā rūpataṇhā saddataṇhā taṇhā taṇhākāyā taṇhānirodhagāminiṁ taṇhānirodhagāminī taṇhānirodhañca taṇhānirodhaṁ taṇhānirodho taṇhānirodhā taṇhāsamudayañca taṇhāsamudayaṁ taṇhāsamudayo taṇhāsamudayā taṇhāya vibhavataṇhā | 29 | | Pi En Ru | dhamma | Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṁ—
Fuel originates from craving. Fuel ceases when craving ceases. The practice that leads to the cessation of fuel is simply this noble eightfold path, that is:
Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
kāmataṇhā bhavataṇhā vibhavataṇhā—
craving for sensual pleasures, craving for continued existence, and craving to end existence.
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ—
Grasping originates from craving. Grasping ceases when craving ceases. The practice that leads to the cessation of grasping is simply this noble eightfold path …”
Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṁ paṭipadañca pajānāti—
A noble disciple understands craving, its origin, its cessation, and the practice that leads to its cessation …
Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā?
But what is craving? What is its origin, its cessation, and the practice that leads to its cessation?
Chayime, āvuso, taṇhākāyā—
There are these six classes of craving.
rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
Craving for sights, sounds, smells, tastes, touches, and ideas.
Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ—
Craving originates from feeling. Craving ceases when feeling ceases. The practice that leads to the cessation of craving is simply this noble eightfold path …”
Yato kho, āvuso, ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
|
mn11 | | sataṇhā taṇhā taṇhājātikā taṇhānidānā taṇhāpabhavā taṇhāsamudayā vītataṇhā | 8 | | Pi En Ru | dhamma | Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino;
There are some ascetics and brahmins who don’t truly understand these two views’ origin, ending, gratification, drawback, and escape. They’re greedy, hateful, delusional, craving, grasping, and ignorant. They favor and oppose, and they enjoy proliferation.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino;
There are some ascetics and brahmins who do truly understand these two views’ origin, ending, gratification, drawback, and escape. They’re rid of greed, hate, delusion, craving, grasping, and ignorance. They don’t favor and oppose, and they enjoy non-proliferation.
Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Craving.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source, origin, birthplace, and inception of craving?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Feeling.
|
mn22 | | taṇhā taṇhākkhayāya | 3 | | Pi En Ru | dhamma | So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa.
They hear the Realized One or their disciple teaching Dhamma for the uprooting of all grounds, fixations, obsessions, insistences, and underlying tendencies regarding views; for the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
So suṇāti tathāgatassa vā tathāgatasāvakassa vā sabbesaṁ diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānaṁ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammaṁ desentassa.
They hear the Realized One or their disciple teaching Dhamma for the uprooting of all grounds, fixations, obsessions, insistences, and underlying tendencies regarding views; for the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti, ucchinnamūlā tālāvatthukatā anabhāvaṅkatā, āyatiṁ anuppādadhammā.
It’s when a mendicant has given up craving, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
|
mn26 | | taṇhākkhaye taṇhākkhayo | 2 | | Pi En Ru | dhamma | Idampi kho ṭhānaṁ duddasaṁ yadidaṁ—sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Sabbañjaho taṇhākkhaye vimutto,
I’ve given up all, freed through the ending of craving.
|
mn37 | | cūḷataṇhāsaṅkhayasutta cūḷataṇhāsaṅkhayasuttaṁ taṇhāsaṅkhayavimuttiṁ taṇhāsaṅkhayavimutto | 13 | | Pi En Ru | dhamma | Cūḷataṇhāsaṅkhayasutta
The Shorter Discourse on the Ending of Craving
“kittāvatā nu kho, bhante, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti?
“Sir, how do you briefly define a mendicant who is freed through the ending of craving, who has reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal, and is best among gods and humans?”
Ettāvatā kho, devānaminda, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.
That’s how I briefly define a mendicant who is freed through the ending of craving, who has reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal, and is best among gods and humans.”
“yathā kathaṁ pana kho, kosiya, bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi?
“Kosiya, how did the Buddha briefly explain freedom through the ending of craving?
“yathā kathaṁ pana kho, kosiya, bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi?
“Kosiya, how did the Buddha briefly explain freedom through the ending of craving?
‘kittāvatā nu kho, bhante, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan’ti?
‘Sir, how do you briefly define a mendicant who is freed with the ending of craving, who has reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal, and is best among gods and humans?’
Ettāvatā kho, devānaminda, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan’ti.
That’s how I briefly define a mendicant who is freed through the ending of craving, who has reached the ultimate end, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate goal, and is best among gods and humans.’
Evaṁ kho me, mārisa moggallāna, bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsī”ti.
That’s how the Buddha briefly explained freedom through the ending of craving to me.”
“abhijānāti no, bhante, bhagavā ahu ñātaññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṁ bhāsitā”ti?
“Sir, do you recall briefly explaining freedom through the ending of craving to a certain well-known and illustrious spirit?”
‘kittāvatā nu kho, bhante, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan’ti.
Ettāvatā kho, devānaminda, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan’ti.
Evaṁ kho ahaṁ, moggallāna, abhijānāmi sakkassa devānamindassa saṅkhittena taṇhāsaṅkhayavimuttiṁ bhāsitā”ti.
“That’s how I recall briefly explaining freedom through the ending of craving to Sakka, lord of gods.”
Cūḷataṇhāsaṅkhayasuttaṁ niṭṭhitaṁ sattamaṁ.
|
mn38 | | mahātaṇhājālataṇhāsaṅghāṭappaṭimukkan’ti mahātaṇhāsaṅkhayasutta mahātaṇhāsaṅkhayasuttaṁ taṇhā taṇhājātikā taṇhānidānā taṇhānirodho taṇhānirodhoti taṇhānirodho’ti taṇhānirodhā taṇhāpabhavā taṇhāpaccayā taṇhāsamudayā taṇhāsaṅkhayavimuttiṁ taṇhāti taṇhā’ti | 34 | | Pi En Ru | dhamma | Mahātaṇhāsaṅkhayasutta
The Longer Discourse on the Ending of Craving
Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Craving.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source of craving?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Feeling.
vedanāpaccayā taṇhā,
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ,
Craving is a condition for grasping.
“Taṇhāpaccayā upādānanti iti kho panetaṁ vuttaṁ, taṇhāpaccayā nu kho, bhikkhave, upādānaṁ, no vā, kathaṁ vā ettha hotī”ti?
“Taṇhāpaccayā, bhante, upādānaṁ;
taṇhāpaccayā upādānan”ti.
“Vedanāpaccayā taṇhāti iti kho panetaṁ vuttaṁ;
vedanāpaccayā nu kho, bhikkhave, taṇhā, no vā, kathaṁ vā ettha hotī”ti?
“Vedanāpaccayā, bhante, taṇhā;
vedanāpaccayā taṇhā”ti.
vedanāpaccayā taṇhā,
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ,
Craving is a condition for grasping.
vedanānirodhā taṇhānirodho,
When feeling ceases, craving ceases.
taṇhānirodhā upādānanirodho,
When craving ceases, grasping ceases.
“Taṇhānirodhā upādānanirodhoti iti kho panetaṁ vuttaṁ;
taṇhānirodhā nu kho, bhikkhave, upādānanirodho, no vā, kathaṁ vā ettha hotī”ti?
“Taṇhānirodhā, bhante, upādānanirodho;
taṇhānirodhā upādānanirodho”ti.
“Vedanānirodhā taṇhānirodhoti iti kho panetaṁ vuttaṁ;
vedanānirodhā nu kho, bhikkhave, taṇhānirodho, no vā, kathaṁ vā ettha hotī”ti?
“Vedanānirodhā, bhante, taṇhānirodho;
vedanānirodhā taṇhānirodho”ti.
vedanānirodhā taṇhānirodho,
When feeling ceases, craving ceases.
taṇhānirodhā upādānanirodho,
When craving ceases, grasping ceases.
Imaṁ kho me tumhe, bhikkhave, saṅkhittena taṇhāsaṅkhayavimuttiṁ dhāretha, sātiṁ pana bhikkhuṁ kevaṭṭaputtaṁ mahātaṇhājālataṇhāsaṅghāṭappaṭimukkan”ti.
Mendicants, you should memorize this brief statement on freedom through the ending of craving. But the mendicant Sāti, the fisherman’s son, is caught in a vast net of craving, a tangle of craving.”
Mahātaṇhāsaṅkhayasuttaṁ niṭṭhitaṁ aṭṭhamaṁ.
|
mn43 | | taṇhānirodhā taṇhāsaṁyojanānaṁ | 2 | | Pi En Ru | dhamma | “Avijjānīvaraṇānaṁ kho, āvuso, sattānaṁ taṇhāsaṁyojanānaṁ tatratatrābhinandanā—
“It’s because of sentient beings—shrouded by ignorance and fettered by craving—taking pleasure wherever they land.
“Avijjāvirāgā kho, āvuso, vijjuppādā taṇhānirodhā—
“It’s when ignorance fades away, knowledge arises, and craving ceases.
|
mn44 | | bhavataṇhā kāmataṇhā taṇhā taṇhāya vibhavataṇhā | 5 | | Pi En Ru | dhamma | “Yāyaṁ, āvuso visākha, taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
“It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
kāmataṇhā bhavataṇhā vibhavataṇhā;
craving for sensual pleasures, craving to continue existence, and craving to end existence.
“Yo kho, āvuso visākha, tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo;
“It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
|
mn50 | | taṇhākkhayavimuttiyo | 1 | | Pi En Ru | dhamma | taṇhākkhayavimuttiyo;
the one who is freed through the ending of craving?’
|
mn64 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | ‘etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
|
mn73 | | taṇhā | 1 | | Pi En Ru | dhamma | Yato kho, vaccha, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, so hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto”ti.
When a mendicant has given up craving so it is cut off at the root, made like a palm stump, obliterated, and unable to arise in the future, that mendicant is perfected. They’ve ended the defilements, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own true goal, utterly ended the fetter of continued existence, and are rightly freed through enlightenment.”
|
mn75 | | kāmataṇhā kāmataṇhāhi | 7 | | Pi En Ru | dhamma | So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante.
I see other sentient beings who are not free from sensual pleasures being consumed by craving for sensual pleasures, burning with passion for sensual pleasures, indulging in sensual pleasures.
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante, so tesaṁ na pihemi, na tattha abhiramāmi.
I see other sentient beings who are not free from sensual pleasures being consumed by craving for sensual pleasures, burning with passion for sensual pleasures, indulging in sensual pleasures. I don’t envy them, nor do I hope to enjoy that.
So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante.
I see other sentient beings who are not free from sensual pleasures being consumed by craving for sensual pleasures, burning with passion for sensual pleasures, indulging in sensual pleasures.
Ime ca, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphassesuyeva kāmesu sukhamiti viparītasaññaṁ paccalatthuṁ.
These sentient beings who are not free from sensual pleasures—being consumed by craving for sensual pleasures, burning with passion for sensual pleasures—have impaired sense faculties. So even though sensual pleasures are actually painful to touch, they have a distorted perception that they are pleasant.
evameva kho, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena ca pariḍayhamānā kāme paṭisevanti.
In the same way, I see other sentient beings who are not free from sensual pleasures being consumed by craving for sensual pleasures, burning with passion for sensual pleasures, indulging in sensual pleasures.
Yathā yathā kho, māgaṇḍiya, sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena ca pariḍayhamānā kāme paṭisevanti tathā tathā tesaṁ tesaṁ sattānaṁ kāmataṇhā ceva pavaḍḍhati, kāmapariḷāhena ca pariḍayhanti, hoti ceva sātamattā assādamattā—yadidaṁ pañcakāmaguṇe paṭicca.
The more they indulge in sensual pleasures, the more their craving for sensual pleasures grows, and the more they burn with passion for sensual pleasures. But still, they derive a degree of pleasure and gratification from the five kinds of sensual stimulation.
|
mn82 | | atittataṇhā avītataṇhā taṇhādāso’ti | 8 | | Pi En Ru | dhamma | ‘Ūno loko atitto taṇhādāso’ti
‘The world is wanting, insatiable, the slave of craving.’
‘Ūno loko atitto taṇhādāso’ti—
You also said this: ‘The world is wanting, insatiable, the slave of craving.’
‘ūno loko atitto taṇhādāso’ti,
‘The world is wanting, insatiable, the slave of craving.’
‘ūno loko atitto taṇhādāso’ti.
Ūno hi, bho raṭṭhapāla, loko atitto taṇhādāso”ti.
For the world is indeed wanting, insatiable, the slave of craving.”
Avītataṇhā maraṇaṁ upenti;
reach death not rid of craving.
Avītataṇhā → atittataṇhā (mr)
|
mn85 | | taṇhākkhaye taṇhākkhayo | 2 | | Pi En Ru | dhamma | Idampi kho ṭhānaṁ duddasaṁ—yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Sabbañjaho taṇhākkhaye vimutto,
I’ve given up all, freed in the ending of craving.
|
mn98 | | taṇhābhavaparikkhīṇaṁ | 1 | | Pi En Ru | dhamma | Taṇhābhavaparikkhīṇaṁ,
they’ve ended craving to be reborn:
|
mn105 | | taṇhā taṇhāsallaṁ taṇhāyetaṁ | 9 | | Pi En Ru | dhamma | ‘taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso, chandarāgabyāpādena ruppati.
‘The Ascetic has said that craving is a dart; and that the poison of ignorance is inflicted by desire and ill will.
Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammā nibbānādhimuttohamasmī’ti.
I have given up the dart of craving and expelled the poison of ignorance; I am rightly intent on extinguishment.’
‘taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso chandarāgabyāpādena ruppati.
‘The Ascetic has said that craving is a dart; and that the poison of ignorance is inflicted by desire and ill will.
Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammā nibbānādhimuttohamasmī’ti.
I have given up the dart of craving and expelled the poison of ignorance; I am rightly intent on extinguishment.’
‘taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso chandarāgabyāpādena ruppati.
‘The Ascetic has said that craving is a dart; and that the poison of ignorance is inflicted by desire and ill will.
Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammā nibbānādhimuttohamasmī’ti.
I have given up the dart of craving and expelled the poison of ignorance; I am rightly intent on extinguishment.’
‘taṇhā kho sallaṁ samaṇena vuttaṁ, avijjāvisadoso chandarāgabyāpādena ruppati.
‘The Ascetic has said that craving is a dart; and that the poison of ignorance is inflicted by desire and ill will.
Taṁ me taṇhāsallaṁ pahīnaṁ, apanīto avijjāvisadoso, sammā nibbānādhimuttohamasmī’ti.
I have given up the dart of craving and expelled the poison of ignorance; I am rightly intent on extinguishment.’
sallanti kho, sunakkhatta, taṇhāyetaṁ adhivacanaṁ;
‘Dart’ is a term for craving.
|
mn109 | | taṇhādhipateyyena | 1 | | Pi En Ru | dhamma | “ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthu sāsanaṁ atidhāvitabbaṁ maññeyya:
“It’s possible that some futile person here—unknowing and ignorant, their mind dominated by craving—thinks they can overstep the teacher’s instructions. They think:
|
mn112 | | taṇhā | 2 | | Pi En Ru | dhamma | ‘cakkhusmiṁ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
‘I understand that my mind is freed through the ending, fading away, cessation, giving away, and letting go of desire and greed and relishing and craving; attraction, grasping, mental fixation, insistence, and underlying tendency for the eye, sights, eye consciousness, and things knowable by eye consciousness.
manasmiṁ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittanti pajānāmi.
mind, ideas, mind consciousness, and things knowable by mind consciousness.
|
mn115 | | taṇhā taṇhānirodho taṇhānirodhā taṇhāpaccayā | 4 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā,
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ,
Craving is a condition for grasping.
vedanānirodhā taṇhānirodho,
When feeling ceases, craving ceases.
taṇhānirodhā upādānanirodho,
When craving ceases, grasping ceases.
|
mn141 | | bhavataṇhā kāmataṇhā taṇhā taṇhāya vibhavataṇhā | 5 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
kāmataṇhā bhavataṇhā vibhavataṇhā,
craving for sensual pleasures, craving to continue existence, and craving to end existence.
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo,
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
|
mn148 | | taṇhā taṇhākāyā taṇhāya | 15 | | Pi En Ru | dhamma | “Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, cha vedanākāyā veditabbā, cha taṇhākāyā veditabbā.
“The six interior sense fields should be understood. The six exterior sense fields should be understood. The six classes of consciousness should be understood. The six classes of contact should be understood. The six classes of feeling should be understood. The six classes of craving should be understood.
‘Cha taṇhākāyā veditabbā’ti—
‘The six classes of craving should be understood.’
Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā;
Eye consciousness arises dependent on the eye and sights. The meeting of the three is contact. Contact is a condition for feeling. Feeling is a condition for craving.
manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā.
Mind consciousness arises dependent on the mind and ideas. The meeting of the three is contact. Contact is a condition for feeling. Feeling is a condition for craving.
‘Cha taṇhākāyā veditabbā’ti—
‘The six classes of craving should be understood.’
‘Taṇhā attā’ti yo vadeyya taṁ na upapajjati.
If anyone says, ‘craving is self,’ that is not tenable.
Taṇhāya uppādopi vayopi paññāyati.
The arising and vanishing of craving is evident,
‘taṇhā attā’ti yo vadeyya.
craving is self.
Iti cakkhu anattā, rūpā anattā, cakkhuviññāṇaṁ anattā, cakkhusamphasso anattā, vedanā anattā, taṇhā anattā.
So the eye, sights, eye consciousness, eye contact, feeling, and craving are not self.
‘Taṇhā attā’ti yo vadeyya taṁ na upapajjati.
‘craving is self,’ that is not tenable.
Taṇhāya uppādopi vayopi paññāyati.
The arising and vanishing of craving is evident,
‘taṇhā attā’ti yo vadeyya.
craving is self.
Iti mano anattā, dhammā anattā, manoviññāṇaṁ anattā, manosamphasso anattā, vedanā anattā, taṇhā anattā.
So the mind, ideas, mind consciousness, mind contact, feeling, and craving are not self.
Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako cakkhusmiṁ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati, cakkhusamphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati.
Seeing this, a learned noble disciple grows disillusioned with the eye, sights, eye consciousness, eye contact, feeling, and craving.
manasmiṁ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati, vedanāya nibbindati, taṇhāya nibbindati.
mind, ideas, mind consciousness, mind contact, feeling, and craving.
|
mn149 | | bhavataṇhā taṇhā | 6 | | Pi En Ru | dhamma | Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati.
And their craving—which leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands—grows.
Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati.
And their craving—which leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands—grows.
Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pahīyati.
And their craving—which leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands—is given up.
Avijjā ca bhavataṇhā ca—
Ignorance and craving for continued existence.
Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pahīyati.
Avijjā ca bhavataṇhā ca—
|
sn1.38 | | taṇhādhipannā | 1 | | Pi En Ru | dhamma | Taṇhādhipannā vatasīlabaddhā,
Seized by craving, attached to precepts and observances,
|
sn1.55 | | taṇhā | 1 | | Pi En Ru | dhamma | “Taṇhā janeti purisaṁ,
“Craving gives birth to a person.
|
sn1.56 | | taṇhā | 1 | | Pi En Ru | dhamma | “Taṇhā janeti purisaṁ,
“Craving gives birth to a person.
|
sn1.57 | | taṇhā | 1 | | Pi En Ru | dhamma | “Taṇhā janeti purisaṁ,
“Craving gives birth to a person.
|
sn1.63 | | taṇhāsutta taṇhāya | 4 | | Pi En Ru | dhamma | Taṇhāsutta
Craving
“Taṇhāya nīyati loko,
“Craving leads the world on.
taṇhāya parikassati;
Craving drags it around.
Taṇhāya ekadhammassa,
Craving is the one thing
|
sn1.64 | | taṇhāya | 1 | | Pi En Ru | dhamma | Taṇhāya vippahānena,
With the giving up of craving
|
sn1.65 | | taṇhāya | 1 | | Pi En Ru | dhamma | Taṇhāya vippahānena,
With the giving up of craving
|
sn1.66 | | taṇhāsallena | 1 | | Pi En Ru | dhamma | Taṇhāsallena otiṇṇo,
The dart of craving has struck it down.
|
sn1.67 | | taṇhāya | 1 | | Pi En Ru | dhamma | “Taṇhāya uḍḍito loko,
“Craving has trapped the world.
|
sn1.68 | | taṇhāya | 1 | | Pi En Ru | dhamma | Taṇhāya uḍḍito loko,
Craving has trapped the world.
|
sn1.70 | | taṇhā | 1 | | Pi En Ru | dhamma | Nāmaṁ cittañca taṇhā ca,
|
sn4.7 | | taṇhā | 1 | | Pi En Ru | dhamma | Taṇhā natthi kuhiñci netave;
the weaver, the clinger—to track them anywhere.
|
sn4.25 | | taṇhā | 19 | | Pi En Ru | dhamma | Atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṁsu; upasaṅkamitvā māraṁ pāpimantaṁ gāthāya ajjhabhāsiṁsu:
Then Māra’s daughters Craving, Delight, and Lust went up to Māra the Wicked, and addressed him in verse:
Atha kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
Then Māra’s daughters Craving, Delight, and Lust went up to the Buddha, and said to him,
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṁ apakkamma evaṁ samacintesuṁ:
Then Craving, Delight, and Lust withdrew to one side to think up a plan.
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṁ ekasataṁ kumārivaṇṇasataṁ abhinimminitvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
So that’s what they did. Then they went up to the Buddha and said to him,
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṁ apakkamma evaṁ samacintesuṁ:
Then Craving, Delight, and Lust withdrew to one side to think up a plan.
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekasataṁ ekasataṁ avijātavaṇṇasataṁ abhinimminitvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:
So that’s what they did. Then they went up to the Buddha and said to him,
Atha kho taṇhā ca …pe…
Then Craving, Delight, and Lust …
Atha kho taṇhā ca …pe…
Atha kho taṇhā ca …pe…
Atha kho taṇhā ca …pe…
Atha kho taṇhā ca …pe…
Atha kho taṇhā ca …pe…
Atha kho taṇhā ca …pe…
Atha kho taṇhā ca …pe…
Atha kho taṇhā ca arati ca ragā ca māradhītaro ekamantaṁ apakkamma etadavocuṁ:
Then Craving, Delight, and Lust withdrew to one side and said,
Atha kho taṇhā ca arati ca ragā ca māradhītaro yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā ekamantaṁ aṭṭhaṁsu.
Then Māra’s daughters Craving, Delight, and Lust went up to the Buddha, and stood to one side.
Ekamantaṁ ṭhitā kho taṇhā māradhītā bhagavantaṁ gāthāya ajjhabhāsi:
Māra’s daughter Craving addressed the Buddha in verse:
Atha kho taṇhā ca arati ca ragā ca māradhītaro yena māro pāpimā tenupasaṅkamiṁsu.
Then Māra’s daughters Craving, Delight, and Lust went up to Māra the Wicked.
taṇhā ca aratī ragā;
Craving, Delight, and Lust.
|
sn5.4 | | kāmataṇhā | 1 | | Pi En Ru | dhamma | kāmataṇhā samūhatā.
and I’ve eradicated sensual craving.
|
sn6.1 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
It’s also hard for them to see this topic; that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
|
sn8.7 | | taṇhāsallassa | 1 | | Pi En Ru | dhamma | Taṇhāsallassa hantāraṁ,
I bow to the kinsman of the Sun,
|
sn12.1 | | taṇhā taṇhānirodho taṇhānirodhā taṇhāpaccayā | 4 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
vedanānirodhā taṇhānirodho;
When feeling ceases, craving ceases.
taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
|
sn12.2 | | dhammataṇhā gandhataṇhā phoṭṭhabbataṇhā rasataṇhā rūpataṇhā saddataṇhā taṇhā taṇhākāyā taṇhāpaccayā | 11 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Katamā ca, bhikkhave, taṇhā?
And what is craving?
Chayime, bhikkhave, taṇhākāyā—
There are these six classes of craving.
rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
Craving for sights, sounds, smells, tastes, touches, and ideas.
Ayaṁ vuccati, bhikkhave, taṇhā.
This is called craving.
|
sn12.4 | | taṇhā taṇhānirodho’ti taṇhānirodhā taṇhāpaccayā taṇhāya taṇhā’ti | 12 | | Pi En Ru | dhamma | ‘taṇhāya kho sati upādānaṁ hoti, taṇhāpaccayā upādānan’ti.
‘When craving exists there’s grasping. Craving is a condition for grasping.’
‘kimhi nu kho sati taṇhā hoti, kiṁpaccayā taṇhā’ti?
‘When what exists is there craving? What is a condition for craving?’
‘vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā’ti.
‘When feeling exists there’s craving. Feeling is a condition for craving.’
‘taṇhāya kho asati upādānaṁ na hoti, taṇhānirodhā upādānanirodho’ti.
‘When craving doesn’t exist there’s no grasping. When craving ceases, grasping ceases.’
‘kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho’ti?
‘When what doesn’t exist is there no craving? When what ceases does craving cease?’
‘vedanāya kho asati taṇhā na hoti, vedanānirodhā taṇhānirodho’ti.
‘When feeling doesn’t exist there’s no craving. When feeling ceases, craving ceases.’
|
sn12.10 | | taṇhā | 2 | | Pi En Ru | dhamma | taṇhā …
craving …
taṇhā …
craving …
|
sn12.11 | | taṇhā taṇhājātikā taṇhānidānā taṇhāpabhavā taṇhāsamudayā | 6 | | Pi En Ru | dhamma | Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Craving.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source, origin, birthplace, and inception of craving?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Feeling.
|
sn12.12 | | taṇhā taṇhānirodho taṇhānirodhā taṇhāpaccayā taṇhā’ti taṇhā’’ti | 7 | | Pi En Ru | dhamma | ‘phassapaccayā vedanā, vedanāpaccayā taṇhā’”ti.
‘Contact is a condition for feeling. Feeling is a condition for craving.’”
‘kiṁpaccayā nu kho, bhante, taṇhā’ti, esa kallo pañho.
‘What is a condition for craving?’
‘vedanāpaccayā taṇhā, taṇhāpaccayā upādānan’”ti.
‘Feeling is a condition for craving. Craving is a condition for grasping.’”
‘taṇhāpaccayā upādānaṁ;
‘Craving is a condition for grasping.
vedanānirodhā taṇhānirodho;
When feeling ceases, craving ceases.
taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
|
sn12.16 | | taṇhāya | 1 | | Pi En Ru | dhamma | taṇhāya ce bhikkhu …
craving …
|
sn12.19 | | taṇhā taṇhāya | 6 | | Pi En Ru | dhamma | “Avijjānīvaraṇassa, bhikkhave, bālassa taṇhāya sampayuttassa evamayaṁ kāyo samudāgato.
“Mendicants, for a fool shrouded by ignorance and fettered by craving, this body has been produced.
Avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṁ kāyo samudāgato.
For an astute person shrouded by ignorance and fettered by craving, this body has been produced.
“Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā.
“For a fool shrouded by ignorance and fettered by craving, this body has been produced. But the fool has not given up that ignorance or finished that craving.
Yāya ca, bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā paṇḍitassa pahīnā, sā ca taṇhā parikkhīṇā.
For an astute person shrouded by ignorance and fettered by craving, this body has been produced. But the astute person has given up that ignorance and finished that craving.
|
sn12.20 | | taṇhā taṇhāpaccayā | 3 | | Pi En Ru | dhamma | taṇhāpaccayā, bhikkhave, upādānaṁ …
Craving is a condition for grasping …
vedanāpaccayā, bhikkhave, taṇhā …
Feeling is a condition for craving …
taṇhā, bhikkhave …
Craving …
|
sn12.23 | | taṇhā taṇhāya taṇhā’tissa | 4 | | Pi En Ru | dhamma | ‘Taṇhā’tissa vacanīyaṁ.
You should say: ‘Craving.’
Kā ca, bhikkhave, taṇhāya upanisā?
And what is it?
vedanūpanisā taṇhā,
Feeling is a vital condition for craving.
Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṁ viññāṇaṁ, viññāṇūpanisaṁ nāmarūpaṁ, nāmarūpūpanisaṁ saḷāyatanaṁ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṁ upādānaṁ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṁ dukkhaṁ, dukkhūpanisā saddhā, saddhūpanisaṁ pāmojjaṁ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṁ sukhaṁ, sukhūpaniso samādhi, samādhūpanisaṁ yathābhūtañāṇadassanaṁ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṁ khaye ñāṇan”ti.
In the same way, ignorance is a vital condition for choices. … Freedom is a vital condition for the knowledge of ending.”
|
sn12.24 | | taṇhā taṇhānirodho taṇhānirodhā | 3 | | Pi En Ru | dhamma | taṇhā panāvuso …pe…
craving …
vedanānirodhā taṇhānirodho;
When feeling ceases, craving ceases.
taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
|
sn12.27 | | taṇhā | 1 | | Pi En Ru | dhamma | katamā ca, bhikkhave, taṇhā …
And what is craving? …
|
sn12.28 | | taṇhā | 1 | | Pi En Ru | dhamma | katamā ca, bhikkhave, taṇhā …
And what is craving? …
|
sn12.32 | | taṇhā | 3 | | Pi En Ru | dhamma | taṇhā panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?
‘What is the source of craving?’
‘taṇhā panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?
‘taṇhā kho, āvuso, vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā’ti.
‘Feeling is the source of craving.’
|
sn12.33 | | taṇhā taṇhānirodhagāminiyā taṇhānirodhe taṇhāsamudaye taṇhāya | 5 | | Pi En Ru | dhamma | taṇhāya ñāṇaṁ, taṇhāsamudaye ñāṇaṁ, taṇhānirodhe ñāṇaṁ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṁ;
Knowledge of craving …
katamā ca, bhikkhave, taṇhā …
And what is craving? …
|
sn12.34 | | taṇhāpaccayā taṇhāti | 2 | | Pi En Ru | dhamma | taṇhāpaccayā upādānanti ñāṇaṁ …
vedanāpaccayā taṇhāti ñāṇaṁ …
|
sn12.35 | | taṇhā taṇhāpaccayā taṇhāti | 3 | | Pi En Ru | dhamma | ‘taṇhāpaccayā upādānanti …
‘Craving is a condition for grasping.’ …
vedanāpaccayā taṇhāti …
‘Feeling is a condition for craving.’ …
katamā taṇhā …
‘What is craving …’
|
sn12.36 | | taṇhā | 2 | | Pi En Ru | dhamma | katamā taṇhā …
‘What is craving …’
katamā taṇhā …
‘What is craving …’
|
sn12.39 | | taṇhā | 1 | | Pi En Ru | dhamma | taṇhā …
craving …
|
sn12.43 | | taṇhā taṇhāya | 6 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā.
Feeling is a condition for craving.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
|
sn12.44 | | taṇhā taṇhāpaccayā taṇhāya | 6 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
|
sn12.45 | | taṇhā taṇhāpaccayā taṇhāya | 8 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
|
sn12.49 | | taṇhā taṇhāya | 4 | | Pi En Ru | dhamma | Kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti, kismiṁ sati nāmarūpaṁ hoti, kismiṁ sati saḷāyatanaṁ hoti, kismiṁ sati phasso hoti, kismiṁ sati vedanā hoti, kismiṁ sati taṇhā hoti, kismiṁ sati upādānaṁ hoti, kismiṁ sati bhavo hoti, kismiṁ sati jāti hoti, kismiṁ sati jarāmaraṇaṁ hotī’ti?
When what exists do name and form come to be? When what exists do the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death come to be?’
vedanāya sati taṇhā hoti;
When feeling exists craving comes to be.
taṇhāya sati upādānaṁ hoti;
When craving exists grasping comes to be.
Kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti, kismiṁ asati nāmarūpaṁ na hoti, kismiṁ asati saḷāyatanaṁ na hoti, kismiṁ asati phasso na hoti, kismiṁ asati vedanā na hoti, kismiṁ asati taṇhā na hoti, kismiṁ asati upādānaṁ na hoti, kismiṁ asati bhavo na hoti, kismiṁ asati jāti na hoti, kismiṁ asati jarāmaraṇaṁ na hotī’ti?
When what doesn’t exist do choices not come to be? When what doesn’t exist do name and form not come to be? When what doesn’t exist do the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death not come to be?’
|
sn12.50 | | taṇhā taṇhāya | 4 | | Pi En Ru | dhamma | Kismiṁ sati saṅkhārā honti, kismiṁ sati viññāṇaṁ hoti, kismiṁ sati nāmarūpaṁ hoti, kismiṁ sati saḷāyatanaṁ hoti, kismiṁ sati phasso hoti, kismiṁ sati vedanā hoti, kismiṁ sati taṇhā hoti, kismiṁ sati upādānaṁ hoti, kismiṁ sati bhavo hoti, kismiṁ sati jāti hoti, kismiṁ sati jarāmaraṇaṁ hotī’ti?
When what exists do choices come to be? When what exists does consciousness come to be? When what exists do name and form … the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death come to be?’
vedanāya sati taṇhā hoti;
When feeling exists craving comes to be.
taṇhāya sati upādānaṁ hoti;
When craving exists grasping comes to be.
Kismiṁ asati saṅkhārā na honti, kismiṁ asati viññāṇaṁ na hoti, kismiṁ asati nāmarūpaṁ na hoti, kismiṁ asati saḷāyatanaṁ na hoti, kismiṁ asati phasso na hoti, kismiṁ asati vedanā na hoti, kismiṁ asati taṇhā na hoti …pe…
When what doesn’t exist do choices not come to be? When what doesn’t exist does consciousness not come to be? When what doesn’t exist do name and form … the six sense fields … contact … feeling … craving … grasping … continued existence … rebirth … old age and death not come to be?’
|
sn12.51 | | taṇhā taṇhānirodhā taṇhāya | 4 | | Pi En Ru | dhamma | taṇhā panāyaṁ kiṁnidānā …
‘But what is the source of this craving? …’ …
“Sabbaso vā pana vedanāya asati, vedanānirodhā api nu kho taṇhā paññāyethā”ti?
“And when there’s no feeling at all, would craving still be found?”
“Sabbaso vā pana taṇhāya asati, taṇhānirodhā api nu kho upādānaṁ paññāyethā”ti?
“And when there’s no craving at all, would grasping still be found?”
|
sn12.52 | | taṇhā taṇhānirodhā taṇhāpaccayā | 8 | | Pi En Ru | dhamma | “Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Upādāniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that fuel grasping. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati,
In the same way, there are things that fuel grasping. When you concentrate on the drawbacks of these things, your craving ceases.
taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …
|
sn12.53 | | taṇhā taṇhānirodhā taṇhāpaccayā | 8 | | Pi En Ru | dhamma | “Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Saṁyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …
|
sn12.54 | | taṇhā taṇhānirodhā taṇhāpaccayā | 4 | | Pi En Ru | dhamma | Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …
|
sn12.55 | | taṇhā taṇhānirodhā taṇhāpaccayā | 8 | | Pi En Ru | dhamma | “Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Upādāniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that fuel grasping. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that fuel grasping. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
|
sn12.56 | | taṇhā taṇhānirodhā taṇhāpaccayā | 4 | | Pi En Ru | dhamma | Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that fuel grasping. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …
|
sn12.57 | | taṇhā taṇhānirodhā taṇhāpaccayā | 8 | | Pi En Ru | dhamma | “Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Saṁyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …
|
sn12.60 | | taṇhā taṇhānirodhā taṇhāpaccayā | 8 | | Pi En Ru | dhamma | Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
There are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that fuel grasping. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Upādāniyesu, ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that fuel grasping. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
Evameva kho, ānanda, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that fuel grasping. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
|
sn12.63 | | taṇhā taṇhāsu | 2 | | Pi En Ru | dhamma | Manosañcetanāya, bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti.
When mental intention as fuel is completely understood, the three cravings are completely understood.
Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi.
When the three cravings are completely understood, a noble disciple has nothing further to do, I say.
|
sn12.64 | | taṇhā | 8 | | Pi En Ru | dhamma | Kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
If there is desire, relishing, and craving for solid food, consciousness becomes established there and grows.
viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
If there is desire, relishing, and craving for consciousness as fuel, consciousness becomes established there and grows.
evameva kho, bhikkhave, kabaḷīkāre ce āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
In the same way, if there is desire, relishing, and craving for solid food, consciousness becomes established there and grows.
viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
If there is desire, relishing, and craving for consciousness as fuel, consciousness becomes established there and grows.
Kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.
If there is no desire, relishing, and craving for solid food, consciousness does not become established there and doesn’t grow.
viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.
If there is no desire, relishing, and craving for consciousness as fuel, consciousness doesn’t become established there and doesn’t grow.
“Evameva kho, bhikkhave, kabaḷīkāre ce āhāre natthi rāgo natthi nandī natthi taṇhā …pe….
“In the same way, if there is no desire, relishing, and craving for solid food, consciousness does not become established there and doesn’t grow. …
viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.
If there is no desire, relishing, and craving for consciousness as fuel, consciousness doesn’t become established there and doesn’t grow.
|
sn12.65 | | taṇhā | 2 | | Pi En Ru | dhamma | taṇhā hoti …
craving …
taṇhā na hoti …
craving …
|
sn12.66 | | taṇhā taṇhājātiko taṇhānidāno taṇhāpabhavo taṇhāsamudayo taṇhāya | 10 | | Pi En Ru | dhamma | ‘upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī’ti.
‘The source of this attachment is craving. When craving exists attachments come to be. And when craving doesn’t exist attachments don’t come to be.’
‘taṇhā panāyaṁ kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī’ti?
‘But where does that craving arise and where does it settle?’
yaṁ kho loke piyarūpaṁ sātarūpaṁ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
‘That craving arises and settles on whatever in the world seems nice and pleasant.
Cakkhuṁ loke piyarūpaṁ, sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
The eye in the world seems nice and pleasant, and it is there that craving arises and settles.
mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
mind in the world seems nice and pleasant, and it is there that craving arises and settles.’
|
sn12.67 | | taṇhā taṇhāya | 2 | | Pi En Ru | dhamma | sayaṅkatā taṇhā …
“Is craving made by oneself? …” …
taṇhāya ce …
craving …
|
sn12.68 | | taṇhānirodhoti taṇhānirodhā taṇhāpaccayā taṇhāti | 4 | | Pi En Ru | dhamma | taṇhāpaccayā upādānanti …
craving is a condition for grasping …
vedanāpaccayā taṇhāti …
feeling is a condition for craving …
taṇhānirodhā upādānanirodhoti …
when craving ceases, grasping ceases …
vedanānirodhā taṇhānirodhoti …
when feeling ceases, craving ceases …
|
sn12.69 | | taṇhā | 2 | | Pi En Ru | dhamma | Evameva kho, bhikkhave, avijjā upayantī saṅkhāre upayāpeti, saṅkhārā upayantā viññāṇaṁ upayāpenti, viññāṇaṁ upayantaṁ nāmarūpaṁ upayāpeti, nāmarūpaṁ upayantaṁ saḷāyatanaṁ upayāpeti, saḷāyatanaṁ upayantaṁ phassaṁ upayāpeti, phasso upayanto vedanaṁ upayāpeti, vedanā upayantī taṇhaṁ upayāpeti, taṇhā upayantī upādānaṁ upayāpeti, upādānaṁ upayantaṁ bhavaṁ upayāpeti, bhavo upayanto jātiṁ upayāpeti, jāti upayantī jarāmaraṇaṁ upayāpeti.
In the same way, when ignorance surges it makes choices surge. When choices surge they make consciousness surge. When consciousness surges it makes name and form surge. When name and form surge they make the six sense fields surge. When the six sense fields surge they make contact surge. When contact surges it makes feeling surge. When feeling surges it makes craving surge. When craving surges it makes grasping surge. When grasping surges it makes continued existence surge. When continued existence surges it makes rebirth surge. When rebirth surges it makes old age and death surge.
Evameva kho, bhikkhave, avijjā apayantī saṅkhāre apayāpeti, saṅkhārā apayantā viññāṇaṁ apayāpenti, viññāṇaṁ apayantaṁ nāmarūpaṁ apayāpeti, nāmarūpaṁ apayantaṁ saḷāyatanaṁ apayāpeti, saḷāyatanaṁ apayantaṁ phassaṁ apayāpeti, phasso apayanto vedanaṁ apayāpeti, vedanā apayantī taṇhaṁ apayāpeti, taṇhā apayantī upādānaṁ apayāpeti, upādānaṁ apayantaṁ bhavaṁ apayāpeti, bhavo apayanto jātiṁ apayāpeti, jāti apayantī jarāmaraṇaṁ apayāpetī”ti.
In the same way, when ignorance recedes it makes choices recede. When choices recede they make consciousness recede. When consciousness recedes it makes name and form recede. When name and form recede they make the six sense fields recede. When the six sense fields recede they make contact recede. When contact recedes it makes feeling recede. When feeling recedes it makes craving recede. When craving recedes it makes grasping recede. When grasping recedes it makes continued existence recede. When continued existence recedes it makes rebirth recede. When rebirth recedes it makes old age and death recede.”
|
sn12.70 | | taṇhānirodhoti taṇhānirodhā taṇhāpaccayā taṇhāti | 4 | | Pi En Ru | dhamma | “‘Taṇhāpaccayā upādānan’ti, susima, passasī”ti?
“Do you see that craving is a condition for grasping?”
“Vedanāpaccayā taṇhāti …
“Do you see that feeling is a condition for craving …
taṇhānirodhā upādānanirodhoti …
when craving ceases, grasping ceases …
vedanānirodhā taṇhānirodhoti …
when feeling ceases, craving ceases …
|
sn15.1 | | taṇhāsaṁyojanānaṁ | 2 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn15.2 | | taṇhāsaṁyojanānaṁ | 2 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn15.3 | | taṇhāsaṁyojanānaṁ | 1 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn15.4 | | taṇhāsaṁyojanānaṁ | 1 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn15.8 | | taṇhāsaṁyojanānaṁ | 1 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn15.9 | | taṇhāsaṁyojanā taṇhāsaṁyojanānaṁ | 2 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world.
|
sn15.11 | | taṇhāsaṁyojanānaṁ | 1 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn15.13 | | taṇhāsaṁyojanānaṁ | 1 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn15.19 | | taṇhāsaṁyojanānaṁ | 2 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn15.20 | | taṇhāsaṁyojanānaṁ | 1 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn18.8 | | dhammataṇhā dhammataṇhāyapi gandhataṇhā gandhataṇhāyapi phoṭṭhabbataṇhā phoṭṭhabbataṇhāyapi rasataṇhā rasataṇhāyapi rūpataṇhā rūpataṇhāyapi saddataṇhā saddataṇhāyapi taṇhāsutta | 13 | | Pi En Ru | dhamma | Taṇhāsutta
Craving
rūpataṇhā niccā vā aniccā vā”ti?
Is craving for sights permanent or impermanent?”
“saddataṇhā …pe…
“… craving for sounds …
gandhataṇhā …
craving for smells …
rasataṇhā …
craving for tastes …
phoṭṭhabbataṇhā …
craving for touches …
dhammataṇhā niccā vā aniccā vā”ti?
Is craving for ideas permanent or impermanent?”
“evaṁ passaṁ, rāhula, sutavā ariyasāvako rūpataṇhāyapi nibbindati …pe… saddataṇhāyapi nibbindati … gandhataṇhāyapi nibbindati … rasataṇhāyapi nibbindati … phoṭṭhabbataṇhāyapi nibbindati … dhammataṇhāyapi nibbindati …pe…
“Seeing this, a learned noble disciple grows disillusioned with craving for sights, sounds, smells, tastes, touches, and ideas. …”
|
sn18.10 | | taṇhā | 1 | | Pi En Ru | dhamma | Saññā sañcetanā taṇhā,
"
|
sn18.12-20 | | dhammataṇhā gandhataṇhā phoṭṭhabbataṇhā rasataṇhā rūpataṇhā saddataṇhā | 6 | | Pi En Ru | dhamma | Rūpataṇhā …pe…
“… craving for sights …
saddataṇhā …
craving for sounds …
gandhataṇhā …
craving for smells …
rasataṇhā …
craving for tastes …
phoṭṭhabbataṇhā …
craving for touches …
dhammataṇhā ….
craving for ideas …”
|
sn18.22 | | taṇhā | 1 | | Pi En Ru | dhamma | Saññā sañcetanā taṇhā,
|
sn21.10 | | taṇhākkhaye | 1 | | Pi En Ru | dhamma | Sabbañjahaṁ taṇhākkhaye vimuttaṁ,
He’s given up all, freed in the ending of craving:
|
sn22.3 | | taṇhā | 2 | | Pi En Ru | dhamma | Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
The Realized One has given up any desire, greed, relishing, and craving for the form element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. He has cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
the consciousness element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. He has cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
|
sn22.4 | | taṇhā taṇhāsaṅkhayavimuttā | 4 | | Pi En Ru | dhamma | ‘ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussānan’ti.
‘Those ascetics and brahmins who are freed due to the ending of craving have reached the ultimate goal, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate end, and are best among gods and humans.’
“Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā ‘cittaṁ suvimuttanti’ vuccati.
“Householder, consider any desire, greed, relishing, and craving for the form element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. With the ending, fading away, cessation, giving away, and letting go of that, the mind is said to be ‘well freed’.
viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā ‘cittaṁ suvimuttanti’ vuccati.
the consciousness element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. With the ending, fading away, cessation, giving away, and letting go of that, the mind is said to be ‘well freed’.
‘ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussānan’ti.
‘Those ascetics and brahmins who are freed due to the ending of craving have reached the ultimate goal, the ultimate sanctuary from the yoke, the ultimate spiritual life, the ultimate end, and are best among gods and humans.’”
|
sn22.22 | | bhavataṇhā kāmataṇhā taṇhā taṇhāya vibhavataṇhā | 5 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
craving for sensual pleasures, craving to continue existence, and craving to end existence.
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
|
sn22.31 | | bhavataṇhā kāmataṇhā taṇhā vibhavataṇhā | 4 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobhavikā nandīrāgasahagatā tatratatrābhinandinī;
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
Seyyathidaṁ—kāmataṇhā, bhavataṇhā, vibhavataṇhā.
craving for sensual pleasures, craving to continue existence, and craving to end existence.
|
sn22.76 | | taṇhā | 2 | | Pi En Ru | dhamma | taṇhā tesaṁ na vijjati;
Craving is not found in them,
taṇhā tesaṁ na vijjati.
craving is not found in them.
|
sn22.81 | | taṇhā | 13 | | Pi En Ru | dhamma | Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
When an unlearned ordinary person is struck by feelings born of contact with ignorance, craving arises.
Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā.
And that craving,
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
Sāpi taṇhā …
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
Sāpi taṇhā …
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
Sāpi taṇhā …
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
When an unlearned ordinary person is struck by feelings born of contact with ignorance, craving arises.
Sāpi taṇhā …
And that craving,
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā;
When an unlearned ordinary person is struck by feelings born of contact with ignorance, craving arises.
Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā.
And that craving,
|
sn22.82 | | taṇhādhipateyyena | 1 | | Pi En Ru | dhamma | “Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthusāsanaṁ atidhāvitabbaṁ maññeyya.
“It’s possible that some futile person here—unknowing and ignorant, their mind dominated by craving—thinks they can overstep the teacher’s instructions. They think:
|
sn22.90 | | taṇhākkhaye | 2 | | Pi En Ru | dhamma | Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
And yet my mind does not leap forth, gain confidence, settle down, and become decided about the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.
Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhākkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati.
|
sn22.99 | | taṇhāsaṁyojanānaṁ | 4 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn22.100 | | taṇhāsaṁyojanānaṁ | 1 | | Pi En Ru | dhamma | Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
|
sn22.103 | | bhavataṇhā kāmataṇhā taṇhā taṇhāya vibhavataṇhā | 5 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
craving for sensual pleasures, craving to continue existence, and craving to end existence.
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
|
sn22.104 | | taṇhā taṇhāya vibhavataṇhā | 3 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobhavikā …pe… vibhavataṇhā—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is, craving for sensual pleasures, craving to continue existence, and craving to end existence.
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
|
sn22.105 | | taṇhā taṇhāya | 2 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobhavikā …pe…
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is, craving for sensual pleasures, craving to continue existence, and craving to end existence.
Yo tassāyeva taṇhāya …pe…
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
|
sn22.111 | | taṇhā | 2 | | Pi En Ru | dhamma | “Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
“Mendicants, you should give up any desire, greed, relishing, and craving for form.
viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
consciousness.
|
sn22.112 | | taṇhā | 2 | | Pi En Ru | dhamma | “Rūpe, bhikkhave, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
“Mendicants, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.
Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.
|
sn23.2 | | avigatataṇhā taṇhā taṇhākkhayo taṇhākkhayāya vigatataṇhā | 9 | | Pi En Ru | dhamma | “Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati.
“Rādha, when you cling, strongly cling, to desire, greed, relishing, and craving for form, then a being is spoken of.
viññāṇe yo chando yo rāgo yā nandī yā taṇhā, tatra satto, tatra visatto, tasmā sattoti vuccati.
consciousness, then a being is spoken of.
Yāvakīvañca tesu paṁsvāgārakesu avigatarāgā honti avigatacchandā avigatapemā avigatapipāsā avigatapariḷāhā avigatataṇhā, tāva tāni paṁsvāgārakāni allīyanti keḷāyanti dhanāyanti mamāyanti.
As long as they’re not rid of greed, desire, fondness, thirst, passion, and craving for those sandcastles, they cherish them, fancy them, treasure them, and treat them as their own.
Yato ca kho, rādha, kumārakā vā kumārikāyo vā tesu paṁsvāgārakesu vigatarāgā honti vigatacchandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paṁsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṁsenti vikīḷaniyaṁ karonti.
But when they are rid of greed, desire, fondness, thirst, passion, and craving for those sandcastles, they scatter, smash, and destroy them with their hands and feet, making them unplayable.
Evameva kho, rādha, tumhepi rūpaṁ vikiratha vidhamatha viddhaṁsetha vikīḷaniyaṁ karotha taṇhākkhayāya paṭipajjatha.
In the same way, you should scatter, smash, and destroy form, making it unplayable. And you should practice for the ending of craving.
Vedanaṁ vikiratha vidhamatha viddhaṁsetha vikīḷaniyaṁ karotha taṇhākkhayāya paṭipajjatha.
You should scatter, smash, and destroy feeling …
saṅkhāre vikiratha vidhamatha viddhaṁsetha vikīḷaniyaṁ karotha taṇhākkhayāya paṭipajjatha.
choices …
Viññāṇaṁ vikiratha vidhamatha viddhaṁsetha vikīḷaniyaṁ karotha taṇhākkhayāya paṭipajjatha.
consciousness, making it unplayable. And you should practice for the ending of craving.
Taṇhākkhayo hi, rādha, nibbānan”ti.
For the ending of craving is extinguishment.”
|
sn23.3 | | taṇhā | 1 | | Pi En Ru | dhamma | “Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā—
“Rādha, any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies—
|
sn23.9 | | taṇhā | 4 | | Pi En Ru | dhamma | “rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
“Rādha, you should give up any desire, greed, relishing, and craving for form.
Vedanāya yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
You should give up any desire, greed, relishing, and craving for feeling …
saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
choices …
Viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.
consciousness.
|
sn23.10 | | taṇhā | 4 | | Pi En Ru | dhamma | “rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
“Rādha, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.
Vedanāya yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
You should give up any desire, greed, relishing, and craving for feeling …
saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
choices …
Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.
consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.
|
sn25.8 | | dhammataṇhā gandhataṇhā phoṭṭhabbataṇhā rasataṇhā rūpataṇhā rūpataṇhāsutta saddataṇhā taṇhā taṇhāsuttaṁ | 10 | | Pi En Ru | dhamma | Rūpataṇhāsutta
Craving For Sights
Rūpataṇhāsutta → taṇhāsuttaṁ (bj); taṇhā (pts1ed)
“Rūpataṇhā, bhikkhave, aniccā vipariṇāmī aññathābhāvī;
“Mendicants, craving for sights is impermanent, decaying, and perishing.
saddataṇhā …
Craving for sounds,
gandhataṇhā …
craving for smells,
rasataṇhā …
craving for tastes,
phoṭṭhabbataṇhā …
craving for touches,
dhammataṇhā aniccā vipariṇāmī aññathābhāvī.
and craving for ideas are impermanent, decaying, and perishing.
|
sn25.10 | | taṇhā | 1 | | Pi En Ru | dhamma | Saññā ca cetanā taṇhā,
|
sn26.8 | | dhammataṇhāya rūpataṇhāya taṇhāsutta | 5 | | Pi En Ru | dhamma | Taṇhāsutta
Craving
“Yo kho, bhikkhave, rūpataṇhāya uppādo ṭhiti …pe…
“Mendicants, the arising of craving for sights …
yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
craving for ideas … is the manifestation of old age and death.
Yo ca kho, bhikkhave, rūpataṇhāya nirodho …pe…
The cessation of craving for sights …
yo dhammataṇhāya nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthaṅgamo”ti.
craving for ideas … is the ending of old age and death.”
|
sn26.10 | | taṇhā | 1 | | Pi En Ru | dhamma | Saññā ca cetanā taṇhā,
|
sn27.8 | | dhammataṇhāya gandhataṇhāya phoṭṭhabbataṇhāya rasataṇhāya rūpataṇhāya saddataṇhāya taṇhāsutta | 7 | | Pi En Ru | dhamma | Taṇhāsutta
Craving
“Yo, bhikkhave, rūpataṇhāya chandarāgo, cittasseso upakkileso.
“Mendicants, desire and greed for craving for sights,
Yo saddataṇhāya …
craving for sounds,
yo gandhataṇhāya …
craving for smells,
yo rasataṇhāya …
craving for tastes,
yo phoṭṭhabbataṇhāya …
craving for touches,
yo dhammataṇhāya chandarāgo, cittasseso upakkileso.
or craving for ideas is a corruption of the mind. …”
|
sn27.10 | | taṇhā | 1 | | Pi En Ru | dhamma | Saññā ca cetanā taṇhā,
|
sn35.63 | | taṇhā | 2 | | Pi En Ru | dhamma | Taṇhā hissa dutiyā, sāssa appahīnā.
For craving is their partner, and they haven’t given it up.
Taṇhā hissa dutiyā, sāssa pahīnā.
For craving is their partner, and they have given it up.
|
sn35.103 | | taṇhā taṇhāyetaṁ | 2 | | Pi En Ru | dhamma | Gaṇḍamūlanti kho, bhikkhave, taṇhāyetaṁ adhivacanaṁ.
‘Boil’s root’ is a term for craving.
Yato kho, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā;
It’s when a mendicant has given up craving, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
|
sn35.106 | | taṇhā taṇhāya | 7 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā.
Feeling is a condition for craving.
vedanāpaccayā taṇhā.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
|
sn35.107 | | taṇhā taṇhāpaccayā taṇhāya | 8 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
|
sn35.113 | | taṇhā taṇhāpaccayā taṇhāya | 8 | | Pi En Ru | dhamma | vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
vedanāpaccayā taṇhā;
Feeling is a condition for craving.
taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
vedanāpaccayā taṇhā.
Feeling is a condition for craving.
Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;
When that craving fades away and ceases with nothing left over, grasping ceases.
|
sn35.132 | | sataṇhātaṇhesu | 1 | | Pi En Ru | dhamma | Virajjamānā sataṇhātaṇhesu.
attacking both the strong and the weak.
|
sn36.23 | | taṇhā | 1 | | Pi En Ru | dhamma | Taṇhā vedanāsamudayagāminī paṭipadā.
Craving is the practice that leads to the origin of feeling.
|
sn36.24 | | taṇhā | 1 | | Pi En Ru | dhamma | Taṇhā vedanāsamudayagāminī paṭipadā …pe…
Craving is the practice that leads to the origin of feeling …
|
sn36.26 | | taṇhā | 1 | | Pi En Ru | dhamma | Taṇhā vedanāsamudayagāminī paṭipadā.
Craving is the practice that leads to the origin of feeling.
|
sn38.10 | | bhavataṇhā kāmataṇhā taṇhā taṇhānaṁ taṇhāpañhāsutta taṇhā’ti vibhavataṇhā | 15 | | Pi En Ru | dhamma | Taṇhāpañhāsutta
A Question About Craving
“‘Taṇhā, taṇhā’ti, āvuso sāriputta, vuccati.
“Reverend Sāriputta, they speak of this thing called ‘craving’.
Katamā nu kho, āvuso, taṇhā”ti?
What is craving?”
“Tisso imā, āvuso, taṇhā.
“Reverend, there are these three cravings.
Kāmataṇhā, bhavataṇhā, vibhavataṇhā—
Craving for sensual pleasures, craving to continue existence, and craving to end existence.
imā kho, āvuso, tisso taṇhā”ti.
These are the three cravings.”
“Atthi panāvuso, maggo atthi paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti?
“But, reverend, is there a path and a practice for completely understanding these cravings?”
“Atthi kho, āvuso, maggo atthi paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti.
“There is.” …
“Katamo panāvuso, maggo katamā paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti?
“Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etāsaṁ taṇhānaṁ pahānāya, seyyathidaṁ—
Ayaṁ kho, āvuso, maggo ayaṁ paṭipadā, etāsaṁ taṇhānaṁ pahānāyā”ti.
“Bhaddako, āvuso, maggo bhaddikā paṭipadā, etāsaṁ taṇhānaṁ pahānāya.
|
sn38.16 | | taṇhā | 1 | | Pi En Ru | dhamma | Taṇhā oghā upādānaṁ,
|
sn41.5 | | taṇhāyetaṁ | 1 | | Pi En Ru | dhamma | ‘Soto’ti kho, bhante, taṇhāyetaṁ adhivacanaṁ.
‘Stream’ is a term for craving.
|
sn43.14-43 | | taṇhākkhayagāmiñca taṇhākkhayañca taṇhākkhayaṁ | 3 | | Pi En Ru | dhamma | Taṇhākkhayañca vo, bhikkhave, desessāmi taṇhākkhayagāmiñca maggaṁ.
the ending of craving …
Katamañca, bhikkhave, taṇhākkhayaṁ …pe…?
|
sn43.44 | | taṇhākkhayo | 1 | | Pi En Ru | dhamma | Taṇhākkhayo acchariyañca abbhutaṁ;
|
sn44.6 | | taṇhānirodhaṁ taṇhāratassa taṇhārāmassa taṇhāsammuditassa taṇhāsaṅkhayavimuttassa | 9 | | Pi En Ru | dhamma | Taṇhārāmassa kho, āvuso, taṇhāratassa taṇhāsammuditassa, taṇhānirodhaṁ ajānato apassato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa hoti …pe…
If you like, love, and enjoy craving, and don’t truly see the cessation of craving, you think ‘a realized one still exists after death’ …
Na taṇhārāmassa kho, āvuso, na taṇhāratassa na taṇhāsammuditassa, taṇhānirodhaṁ jānato passato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa na hoti …pe…
If you don’t like, love, and enjoy craving, and you truly see the cessation of craving, you don’t think ‘a realized one still exists after death’ …
Taṇhāsaṅkhayavimuttassa, āvuso sāriputta, bhikkhuno vaṭṭaṁ natthi paññāpanāyā”ti.
For one who is freed due to the ending of craving, there is no cycle of rebirths to be found.”
|
sn44.9 | | taṇhā | 1 | | Pi En Ru | dhamma | Taṇhā hissa, vaccha, tasmiṁ samaye upādānaṁ hotī”ti.
For craving is their fuel then.”
|
sn45.159 | | bhavataṇhā | 1 | | Pi En Ru | dhamma | Avijjā ca bhavataṇhā ca—
Ignorance and craving for continued existence.
|
sn45.170 | | bhavataṇhā kāmataṇhā taṇhā taṇhānaṁ taṇhāsutta vibhavataṇhā | 9 | | Pi En Ru | dhamma | Taṇhāsutta
Craving
“Tisso imā, bhikkhave, taṇhā.
“Mendicants, there are these three cravings.
Kāmataṇhā, bhavataṇhā, vibhavataṇhā—
Craving for sensual pleasures, craving to continue existence, and craving to end existence.
imā kho, bhikkhave, tisso taṇhā.
These are the three cravings.
Imāsaṁ kho, bhikkhave, tissannaṁ taṇhānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo.
The noble eightfold path should be developed for the direct knowledge, complete understanding, finishing, and giving up of these three cravings.
Imāsaṁ kho, bhikkhave, tissannaṁ taṇhānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.
This is the noble eightfold path that should be developed for the direct knowledge, complete understanding, finishing, and giving up of these three cravings.”
Tasināsutta
Thirst
“Tisso imā, bhikkhave, tasinā.
“Mendicants, there are these three thirsts.
Imāsaṁ kho, bhikkhave, tissannaṁ tasinānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe….
For the direct knowledge, complete understanding, finishing, and giving up of these three thirsts …
Imāsaṁ kho, bhikkhave, tissannaṁ tasinānaṁ abhiññāya pariññāya parikkhayāya pahānāya …pe… ayaṁ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.
The noble eightfold path should be developed for the direct knowledge, complete understanding, finishing, and giving up of these three thirsts.”
dve taṇhā tasināya cāti.
Tasināsutta → Taṇhāsutta (sya-all)
tasinā → taṇhā (sya-all)
tasinānaṁ → taṇhānaṃ (sya-all)
tasinānaṁ → taṇhānaṃ (sya-all)
dve taṇhā tasināya cāti. → duvena taṇhāyena cāti (sya-all)
|
sn46.26 | | taṇhā taṇhāya | 4 | | Pi En Ru | dhamma | Tassa satisambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjaṁ taṇhā pahīyati.
As they do so, craving is given up.
Taṇhāya pahānā kammaṁ pahīyati.
When craving is given up, deeds are given up.
Tassa upekkhāsambojjhaṅgaṁ bhāvayato vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ vipulaṁ mahaggataṁ appamāṇaṁ abyāpajjaṁ taṇhā pahīyati
As they do so, craving is given up.
taṇhāya pahānā kammaṁ pahīyati.
When craving is given up, deeds are given up.
|
sn46.27 | | taṇhānirodhasutta taṇhānirodhāya | 6 | | Pi En Ru | dhamma | Taṇhānirodhasutta
The Cessation of Craving
Taṇhānirodhasutta → nirodhasuttaṁ (bj); nirodho (pts1ed)
“Yo, bhikkhave, maggo yā paṭipadā taṇhānirodhāya saṁvattati, taṁ maggaṁ taṁ paṭipadaṁ bhāvetha.
“Mendicants, you should develop the path and the practice that leads to the cessation of craving.
Katamo ca, bhikkhave, maggo katamā ca paṭipadā taṇhānirodhāya saṁvattati?
And what is the path and the practice that leads to the cessation of craving?
Kathaṁ bhāvitā ca, bhikkhave, satta bojjhaṅgā kathaṁ bahulīkatā taṇhānirodhāya saṁvattanti?
And how are the seven awakening factors developed and cultivated so as to lead to the cessation of craving?
Evaṁ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṁ bahulīkatā taṇhānirodhāya saṁvattantī”ti.
This is how the seven awakening factors are developed and cultivated so as to lead to the cessation of craving.”
|
sn46.111-120 | | taṇhā | 1 | | Pi En Ru | dhamma | Vedanā taṇhā tasināya cāti.
Vedanā taṇhā tasināya cāti. → vedanā duvena taṇhāyena cāti. (sya-all) "
|
sn46.165-174 | | vedanātaṇhā | 1 | | Pi En Ru | dhamma | Vedanātaṇhā tasināya cāti.
Vedanātaṇhā tasināya cāti. → vedanā duvena taṇhāyena cāti. (sya-all) "
|
sn47.85-94 | | taṇhā | 1 | | Pi En Ru | dhamma | Vedanā taṇhā tasināya cāti.
feelings, craving, and thirst.
Vedanā taṇhā tasināya cāti. → vedanā duvena taṇhāyena cāti. (sya-all)
|
sn48.50 | | taṇhākkhayo taṇhāsaṁyojanānaṁ | 4 | | Pi En Ru | dhamma | Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving.
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
That is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’
Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
|
sn48.105-114 | | taṇhā | 1 | | Pi En Ru | dhamma | Vedanā taṇhā tasinā cāti.
feelings, craving, and thirst.
Vedanā taṇhā tasinā cāti. → vedanā duvena taṇhāyena cāti. (sya-all)
|
sn49.35-44 | | taṇhā | 1 | | Pi En Ru | dhamma | Vedanā taṇhā tasinā cāti.
feelings, craving, and thirst.
Vedanā taṇhā tasinā cāti. → vedanā duvena taṇhāyena cāti. (sya-all)
|
sn50.35-44 | | taṇhā | 1 | | Pi En Ru | dhamma | Vedanā taṇhā tasinā cāti.
feelings, craving, and thirst.
Vedanā taṇhā tasinā cāti. → vedanā duvena taṇhāyena cāti. (sya-all)
|
sn50.89-98 | | taṇhā | 1 | | Pi En Ru | dhamma | Vedanā taṇhā tasinā cāti.
feelings, craving, and thirst.
Vedanā taṇhā tasinā cāti. → vedanā duvena taṇhāyena cāti. (sya-all)
|
sn51.67-76 | | taṇhā | 1 | | Pi En Ru | dhamma | Vedanā taṇhā tasinā cāti.
feelings, craving, and thirst.
Vedanā taṇhā tasinā cāti. → vedanā duvena taṇhāyena cāti. (sya-all)
|
sn52.7 | | taṇhākkhayasutta taṇhākkhayāya | 5 | | Pi En Ru | dhamma | Taṇhākkhayasutta
The Ending of Craving
Taṇhākkhayasutta → taṇhakkhayasuttaṁ (bj); taṇhakkhaya (pts1ed)
“Cattārome, āvuso, satipaṭṭhānā bhāvitā bahulīkatā taṇhākkhayāya saṁvattanti.
“Reverends, when these four kinds of mindfulness meditation are developed and cultivated they lead to the ending of craving.
taṇhākkhayāya → taṇhakkhayāya (bj, sya-all, pts1ed)
ime kho, āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhākkhayāya saṁvattantī”ti.
When these four kinds of mindfulness meditation are developed and cultivated they lead to the ending of craving.”
|
sn52.10 | | taṇhākkhayasalaḷāgāraṁ | 1 | | Pi En Ru | dhamma | Taṇhākkhayasalaḷāgāraṁ,
"
|
sn53.35-44 | | taṇhā | 1 | | Pi En Ru | dhamma | Vedanā taṇhā tasinā cāti.
feelings, craving, and thirst.
Vedanā taṇhā tasinā cāti. → vedanā duvena taṇhāyena cāti. (sya-all)
|
sn56.11 | | bhavataṇhā kāmataṇhā taṇhā taṇhāya vibhavataṇhā | 5 | | Pi En Ru | dhamma | yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
craving for sensual pleasures, craving to continue existence, and craving to end existence.
yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
|
sn56.13 | | bhavataṇhā kāmataṇhā taṇhā taṇhāya vibhavataṇhā | 5 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
It’s the craving that leads to future lives, mixed up with relishing and greed, taking pleasure wherever it lands. That is,
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
craving for sensual pleasures, craving to continue existence, and craving to end existence.
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
It’s the fading away and cessation of that very same craving with nothing left over; giving it away, letting it go, releasing it, and not clinging to it.
|
sn56.14 | | bhavataṇhā kāmataṇhā taṇhā taṇhāya vibhavataṇhā | 5 | | Pi En Ru | dhamma | Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—kāmataṇhā, bhavataṇhā, vibhavataṇhā—
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—
|
sn56.21 | | bhavataṇhā | 1 | | Pi En Ru | dhamma | Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ; ucchinnā bhavataṇhā, khīṇā bhavanetti; natthi dāni punabbhavo”ti.
These noble truths of suffering, origin, cessation, and the path have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there’ll be no more future lives.”
|
sn56.33 | | taṇhāsaṁyojanabandhā taṇhāsaṁyojanā | 3 | | Pi En Ru | dhamma | evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world.
taṇhāsaṁyojanā sandhāvantā saṁsarantā → taṇhāsaṁyojanabandhā sandhāvatā (mr)
|