Tveva saṅkhaṁ gacchanti 2 texts and 6 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an5.7tveva1Pi En Ru dhamma

Ye ca, bhikkhave, hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā, sabbe kāmā ‘kāmā’tveva saṅkhaṁ gacchanti.  Now, all sensual pleasures are just reckoned as ‘sensual pleasures’, regardless of whether they’re inferior, average, or superior. 

an8.19tveva5Pi En Ru dhamma

gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṁ gacchanti.  the Ganges, Yamunā, Aciravatī, Sarabhū, and Mahī—lose their names and clans and are simply considered ‘the ocean’. 
Yampi, bhante, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṁ gacchanti; 
 
Seyyathāpi, pahārāda, yā kāci mahānadiyo, seyyathidaṁ—gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ patvā jahanti purimāni nāmagottāni, ‘mahāsamuddo’ tveva saṅkhaṁ gacchanti; 
When they reach the ocean, all the great rivers—that is, the Ganges, Yamunā, Aciravatī, Sarabhū, and Mahī—lose their names and clans and are simply considered ‘the ocean’. 
evamevaṁ kho, pahārāda, cattārome vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṁ gacchanti. 
In the same way, when they go forth from the lay life to homelessness, all four classes—aristocrats, brahmins, peasants, and menials—lose their former names and clans and are simply considered ‘Sakyan ascetics’. 
Yampi, pahārāda, cattārome vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṁ gacchanti;