vīriya
an,sn,mn,dn
vīriya
an1.11-20 | | āraddhavīriyassa | 1 | | Pi En Ru | dhamma | Āraddhavīriyassa, bhikkhave, anuppannañceva thinamiddhaṁ nuppajjati uppannañca thinamiddhaṁ pahīyatī”ti.
When you’re energetic, dullness and drowsiness do not arise, or, if they’ve already arisen, they’re given up.”
|
an1.61-70 | | āraddhavīriyassa | 1 | | Pi En Ru | dhamma | Āraddhavīriyassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti.
When you’re energetic, skillful qualities arise and unskillful qualities decline.”
|
an1.394-574 | | vīriyabalaṁ vīriyasambojjhaṅgaṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ vīriyaṁ | 10 | | Pi En Ru | dhamma | Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
If they generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities don’t arise, even for the time of a finger-snap …
vīriyaṁ → viriyaṁ (bj, sya-all, km, pts1ed)
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
If they generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up, even for the time of a finger-snap …
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
If they generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have not arisen do arise, even for the time of a finger-snap …
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
If they generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development, even for the time of a finger-snap …
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …
the basis of psychic power that has immersion due to energy, and active effort …
vīriyabalaṁ bhāveti …
the power of energy …
vīriyasambojjhaṅgaṁ bhāveti …
the awakening factor of energy …
vīriyabalaṁ bhāveti …
the power of energy …
vīriyabalaṁ bhāveti …
the power of energy …
|
an2.1-10 | | vīriyassa | 3 | | Pi En Ru | dhamma | ‘kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.
‘Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.’
‘kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti, tumhepi, bhikkhave, nacirasseva—
‘Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.’
Kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.
“Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.”’
|
an2.11-20 | | vīriyasambojjhaṅgaṁ | 1 | | Pi En Ru | dhamma | vīriyasambojjhaṅgaṁ bhāveti …
energy,
|
an2.42-51 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | Idha, bhikkhave, yassaṁ parisāyaṁ therā bhikkhū bāhulikā honti sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
An assembly where the senior mendicants are indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Sāpi hoti bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too become indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Idha, bhikkhave, yassaṁ parisāyaṁ therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
An assembly where the senior mendicants are not indulgent or slack, nor are they backsliders; instead, they take the lead in seclusion, rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too are not indulgent or slack, nor are they backsliders; instead, they take the lead in seclusion, rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
|
an3.40 | | vīriyaṁ | 3 | | Pi En Ru | dhamma | ‘āraddhaṁ kho pana me vīriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggan’ti.
‘My energy shall be roused up and unflagging, mindfulness shall be established and lucid, my body shall be tranquil and undisturbed, and my mind shall be immersed in samādhi.’
‘āraddhaṁ kho pana me vīriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggan’ti.
‘My energy shall be roused up and unflagging, mindfulness shall be established and lucid, my body shall be tranquil and undisturbed, and my mind shall be immersed in samādhi.’
‘āraddhaṁ kho pana me vīriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggan’ti.
‘My energy shall be roused up and unflagging, mindfulness shall be established and lucid, my body shall be tranquil and undisturbed, and my mind shall be immersed in samādhi.’
|
an3.90 | | vīriyavā | 1 | | Pi En Ru | dhamma | adhipaññañca vīriyavā;
and the higher wisdom should be practiced
|
an3.95 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Idha, bhikkhave, yassaṁ parisāyaṁ therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati.
An assembly where the senior mendicants are not indulgent or slack, nor are they backsliders. Instead, they take the lead in seclusion, rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. And those who come afterwards follow their example.
Sāpi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too are not indulgent or slack, nor are they backsliders. Instead, they take the lead in seclusion, rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
|
an3.130 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Āraddhaṁ kho pana me vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
My energy is roused up and unflagging, my mindfulness is established and lucid, my body is tranquil and undisturbed, and my mind is immersed in samādhi.
‘āraddhaṁ kho pana me vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggan’ti, idaṁ te uddhaccasmiṁ.
‘My energy is roused up and unflagging, my mindfulness is established and lucid, my body is tranquil and undisturbed, and my mind is immersed in samādhi,’ that’s your restlessness.
|
an3.137 | | vīriyan’ti vīriyavādo vīriyavādā | 7 | | Pi En Ru | dhamma | ‘natthi kammaṁ, natthi kiriyaṁ, natthi vīriyan’ti.
‘There is no power in deeds, action, or energy.’
Yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva ahesuṁ kiriyavādā ca vīriyavādā ca.
Now, all the perfected ones, the fully awakened Buddhas who lived in the past taught the efficacy of deeds, action, and energy.
‘natthi kammaṁ, natthi kiriyaṁ, natthi vīriyan’ti.
‘There is no power in deeds, action, or energy.’
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca vīriyavādā ca.
All the perfected ones, the fully awakened Buddhas who will live in the future will teach the efficacy of deeds, action, and energy.
‘natthi kammaṁ, natthi kiriyaṁ, natthi vīriyan’ti.
‘There is no power in deeds, action, or energy.’
Ahampi, bhikkhave, etarahi arahaṁ sammāsambuddho kammavādo ceva kiriyavādo ca vīriyavādo ca.
I too, the perfected one, the fully awakened Buddha in the present, teach the efficacy of deeds, action, and energy.
‘natthi kammaṁ, natthi kiriyaṁ, natthi vīriyan’ti.
‘There is no power in deeds, action, or energy.’
|
an3.156-162 | | vīriyabalaṁ vīriyasambojjhaṅgaṁ vīriyasamādhi vīriyaṁ | 7 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati ….
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development. …
vīriyasamādhi …pe…
They develop the basis of psychic power that has immersion due to energy, and active effort.
vīriyabalaṁ bhāveti …
energy …
vīriyasambojjhaṅgaṁ bhāveti …
energy …
|
an4.12 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, carampi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
Suppose a mendicant has got rid of desire and ill will while walking, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when walking.
Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, ṭhitopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
Suppose a mendicant has got rid of desire and ill will while standing …
Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, nisinnopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
sitting …
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, sayānopi, bhikkhave, bhikkhu jāgaro evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccatīti.
and when lying down while awake, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when lying down while awake.
|
an4.13 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
A mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
|
an4.14 | | vīriyasambojjhaṅgaṁ | 1 | | Pi En Ru | dhamma | vīriyasambojjhaṅgaṁ bhāveti …
energy,
|
an4.69 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
It’s when you generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities don’t arise.
Idha, bhikkhave, bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
It’s when you generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities are given up.
Idha, bhikkhave, bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
It’s when you generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
Idha, bhikkhave, bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
It’s when you generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
|
an4.152 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ—
The powers of faith, energy, mindfulness, and immersion.
|
an4.153 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Paññābalaṁ, vīriyabalaṁ, anavajjabalaṁ, saṅgahabalaṁ—
The powers of wisdom, energy, blamelessness, and inclusiveness.
|
an4.160 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | Puna caparaṁ, bhikkhave, therā bhikkhū bāhulikā honti sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Furthermore, the senior mendicants are indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Sāpi hoti bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too become indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Puna caparaṁ, bhikkhave, therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Furthermore, the senior mendicants are not indulgent or slack, nor are they backsliders; instead, they take the lead in seclusion, rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too aren’t indulgent or slack …
|
an4.163 | | vīriyabalaṁ | 2 | | Pi En Ru | dhamma | saddhābalaṁ, hiribalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ.
faith, conscience, prudence, energy, and wisdom.
saddhābalaṁ, hiribalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ.
faith, conscience, prudence, energy, and wisdom.
|
an4.169 | | vīriyabalaṁ | 3 | | Pi En Ru | dhamma | saddhābalaṁ, hiribalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ.
faith, conscience, prudence, energy, and wisdom.
saddhābalaṁ, hiribalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ.
faith, conscience, prudence, energy, and wisdom.
saddhābalaṁ, hiribalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ.
faith, conscience, prudence, energy, and wisdom.
|
an4.238 | | vīriyasambojjhaṅgo | 1 | | Pi En Ru | dhamma | Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo—
The awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.
|
an4.261 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ—
The powers of energy, mindfulness, immersion, and wisdom.
|
an4.275 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
Firstly, a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya …pe… anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya …pe… uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
…so that unskillful qualities that have arisen are given up … so that skillful qualities arise … so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
|
an4.276 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
They develop the basis of psychic power that has immersion due to energy …
|
an5.1 | | vīriyabalaṁ vīriyabalena | 3 | | Pi En Ru | dhamma | Saddhābalaṁ, hirībalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ—
The powers of faith, conscience, prudence, energy, and wisdom.
hirībalaṁ → hiribalaṁ (bj, sya2ed, pts1ed) | vīriyabalaṁ → viriyabalaṁ (bj, sya-all, km, pts1ed)
‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, vīriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenā’ti.
‘We will have the trainee’s powers of faith, conscience, prudence, energy, and wisdom.’
|
an5.2 | | vīriyabalaṁ vīriyabalena | 4 | | Pi En Ru | dhamma | Saddhābalaṁ, hirībalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ.
The powers of faith, conscience, prudence, energy, and wisdom.
Katamañca, bhikkhave, vīriyabalaṁ?
And what is the power of energy?
Idaṁ vuccati, bhikkhave, vīriyabalaṁ.
This is called the power of energy.
‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena … ottappabalena … vīriyabalena … paññābalena samannāgatā bhavissāma sekhabalenā’ti.
‘We will have the trainee’s powers of faith, conscience, prudence, energy, and wisdom.’
|
an5.5 | | vīriyampi | 2 | | Pi En Ru | dhamma | Saddhāpi nāma te nāhosi kusalesu dhammesu, hirīpi nāma te nāhosi kusalesu dhammesu, ottappampi nāma te nāhosi kusalesu dhammesu, vīriyampi nāma te nāhosi kusalesu dhammesu, paññāpi nāma te nāhosi kusalesu dhammesu.
‘You had no faith, conscience, prudence, energy, or wisdom regarding skillful qualities.’
Saddhāpi nāma te ahosi kusalesu dhammesu, hirīpi nāma te ahosi kusalesu dhammesu, ottappampi nāma te ahosi kusalesu dhammesu, vīriyampi nāma te ahosi kusalesu dhammesu, paññāpi nāma te ahosi kusalesu dhammesu.
‘You had faith, conscience, prudence, energy, and wisdom regarding skillful qualities.’
|
an5.6 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Na tāva, bhikkhave, akusalassa samāpatti hoti yāva vīriyaṁ paccupaṭṭhitaṁ hoti kusalesu dhammesu.
Yato ca kho, bhikkhave, vīriyaṁ antarahitaṁ hoti, kosajjaṁ pariyuṭṭhāya tiṭṭhati;
|
an5.11 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Saddhābalaṁ, hirībalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ—
The powers of faith, conscience, prudence, energy, and wisdom.
|
an5.12 | | vīriyabalaṁ vīriyabalena | 2 | | Pi En Ru | dhamma | Saddhābalaṁ, hirībalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ—
The powers of faith, conscience, prudence, energy, and wisdom.
‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena … ottappabalena … vīriyabalena … paññābalena samannāgatā bhavissāma sekhabalenā’ti.
‘We will have the trainee’s powers of faith, conscience, prudence, energy, and wisdom.’
|
an5.13 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ—
The powers of faith, energy, mindfulness, immersion, and wisdom.
|
an5.14 | | vīriyabalaṁ | 3 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
The powers of faith, energy, mindfulness, immersion, and wisdom.
Katamañca, bhikkhave, vīriyabalaṁ?
And what is the power of energy?
Idaṁ vuccati, bhikkhave, vīriyabalaṁ.
This is called the power of energy.
|
an5.15 | | vīriyabalaṁ | 3 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
The powers of faith, energy, mindfulness, immersion, and wisdom.
Kattha ca, bhikkhave, vīriyabalaṁ daṭṭhabbaṁ?
And where should the power of energy be seen?
Ettha vīriyabalaṁ daṭṭhabbaṁ.
|
an5.16 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ—
The powers of faith, energy, mindfulness, immersion, and wisdom.
|
an5.67 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
A mendicant develops the basis of psychic power that has immersion due to energy, and active effort …
|
an5.68 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …
the basis of psychic power that has immersion due to energy, and active effort …
|
an5.77 | | vīriyaṁ | 5 | | Pi En Ru | dhamma | handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
I’d better rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
I’d better rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
I’d better rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
I’d better rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
I’d better rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
|
an5.78 | | vīriyaṁ | 5 | | Pi En Ru | dhamma | handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato jiṇṇakopi phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though I’m old.’
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato byādhitopi phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though I’m sick.’
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato dubbhikkhepi phāsu viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though there’s a famine.’
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato bhayepi phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even in a time of peril.’
handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṁ dhammena samannāgato bhinnepi saṅghe phāsuṁ viharissāmī’ti.
I’d better preempt it by rousing up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized. That way, when it happens, I’ll live comfortably even though there’s schism in the Saṅgha.’
|
an5.79 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā therā bhikkhū bāhulikā bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
The senior mendicants will be indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too will become indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
|
an5.101 | | āraddhavīriyassa | 1 | | Pi En Ru | dhamma | Yaṁ, bhikkhave, kusītassa sārajjaṁ hoti, āraddhavīriyassa taṁ sārajjaṁ na hoti.
An energetic person doesn’t have the insecurities of a lazy person.
|
an5.156 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | Puna caparaṁ, bhikkhave, therā bhikkhū bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Furthermore, the senior mendicants are indulgent and slack, leaders in backsliding, neglecting seclusion, not rousing energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Sāpi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too are indulgent and slack …
Puna caparaṁ, bhikkhave, therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā; vīriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Furthermore, the senior mendicants are not indulgent and slack, leaders in backsliding, neglecting seclusion. They rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They too are not indulgent or slack …
|
an5.204 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Saddhābalaṁ, hiribalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ—
Faith, conscience, prudence, energy, and wisdom.
|
an5.307 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ—
The powers of faith, energy, mindfulness, immersion, and wisdom.
|
an5.308-1152 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ—
The powers of faith, energy, mindfulness, immersion, and wisdom.
|
an6.4 | | vīriyabalena | 1 | | Pi En Ru | dhamma | Saddhābalena, vīriyabalena, satibalena, samādhibalena, paññābalena, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
The powers of faith, energy, mindfulness, immersion, and wisdom. And they realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with their own insight due to the ending of defilements.
|
an6.45 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | evamevaṁ kho, bhikkhave, yassa kassaci saddhā natthi kusalesu dhammesu, hirī natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, vīriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu—
In the same way, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities
|
an6.54 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Saddhā sati ca vīriyaṁ,
faith, mindfulness, and energy,
|
an6.55 | | accāraddhavīriyaṁ atisithilavīriyaṁ vīriyasamathaṁ | 4 | | Pi En Ru | dhamma | “Evamevaṁ kho, soṇa, accāraddhavīriyaṁ uddhaccāya saṁvattati, atisithilavīriyaṁ kosajjāya saṁvattati.
“In the same way, Soṇa, when energy is too forceful it leads to restlessness. When energy is too slack it leads to laziness.
Tasmātiha tvaṁ, soṇa, vīriyasamathaṁ adhiṭṭhaha, indriyānañca samataṁ paṭivijjha, tattha ca nimittaṁ gaṇhāhī”ti.
So, Soṇa, you should focus on energy and serenity, find a balance of the faculties, and learn the pattern of this situation.”
Atha kho āyasmā soṇo aparena samayena vīriyasamathaṁ adhiṭṭhāsi, indriyānañca samataṁ paṭivijjhi, tattha ca nimittaṁ aggahesi.
After some time Soṇa focused on energy and serenity, found a balance of the faculties, and learned the pattern of this situation.
|
an6.58 | | vīriyasambojjhaṅgaṁ | 1 | | Pi En Ru | dhamma | vīriyasambojjhaṅgaṁ bhāveti …
energy,
|
an7.3 | | vīriyabalaṁ vīriyañca | 2 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, hirībalaṁ, ottappabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
The powers of faith, energy, conscience, prudence, mindfulness, immersion, and wisdom.
Saddhābalaṁ vīriyañca,
The powers are faith and energy,
|
an7.4 | | vīriyabalaṁ vīriyañca | 4 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, hirībalaṁ, ottappabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
The powers of faith, energy, conscience, prudence, mindfulness, immersion, and wisdom.
Katamañca, bhikkhave, vīriyabalaṁ?
And what is the power of energy?
Idaṁ vuccati, bhikkhave, vīriyabalaṁ.
This is called the power of energy.
Saddhābalaṁ vīriyañca,
The powers are faith and energy,
|
an7.15 | | vīriyaṁ | 9 | | Pi En Ru | dhamma | sādhu vīriyaṁ …
vīriyaṁ → viriyaṁ (bj, sya-all, km, pts1ed)
tassa taṁ vīriyaṁ …
sādhu vīriyaṁ …
tassa taṁ vīriyaṁ …
sādhu vīriyaṁ …
sādhu vīriyaṁ …
sādhu vīriyaṁ …
sādhu vīriyaṁ …
|
an7.26 | | vīriyasambojjhaṅgaṁ | 1 | | Pi En Ru | dhamma | vīriyasambojjhaṅgaṁ bhāvessanti …
energy …
|
an7.67 | | vīriyabalakāyo | 1 | | Pi En Ru | dhamma | Vīriyabalakāyo, bhikkhave, ariyasāvako akusalaṁ pajahati, kusalaṁ bhāveti;
A noble disciple with energy as their armed forces gives up the unskillful and develops the skillful,
|
an8.11 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Āraddhaṁ kho pana me, brāhmaṇa, vīriyaṁ ahosi asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
My energy was roused up and unflagging, my mindfulness was established and lucid, my body was tranquil and undisturbed, and my mind was immersed in samādhi.
|
an8.13 | | vīriyassa | 1 | | Pi En Ru | dhamma | ‘kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ; yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.
‘Gladly, let my skin, sinews, and bones remain! Let the blood and flesh waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.’
|
an8.30 | | āraddhavīriyassāyaṁ | 5 | | Pi En Ru | dhamma | āraddhavīriyassāyaṁ dhammo, nāyaṁ dhammo kusītassa;
It’s for the energetic, not the lazy.
āraddhavīriyassāyaṁ dhammo, nāyaṁ dhammo kusītassa;
It’s for the energetic, not the lazy.
āraddhavīriyassāyaṁ, bhikkhave, dhammo, nāyaṁ dhammo kusītassa;
It’s for the energetic, not the lazy.
‘Āraddhavīriyassāyaṁ, bhikkhave, dhammo, nāyaṁ dhammo kusītassā’ti, iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ?
‘This teaching is for the energetic, not the lazy.’ That’s what I said, but why did I say it?
‘Āraddhavīriyassāyaṁ, bhikkhave, dhammo, nāyaṁ dhammo kusītassā’ti,
‘This teaching is for the energetic, not the lazy.’
|
an8.80 | | vīriyaṁ | 19 | | Pi En Ru | dhamma | So nipajjati, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They lie down, and don’t rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
So nipajjati, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They lie down, and don’t rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
So nipajjati, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They lie down, and don’t rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
So nipajjati, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They lie down, and don’t rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
So nipajjati, na vīriyaṁ ārabhati …pe…
They lie down, and don’t rouse energy for achieving the unachieved, attaining the unattained, and realizing the unrealized.
So nipajjati, na vīriyaṁ ārabhati …pe…
They lie down, and don’t rouse energy for achieving the unachieved, attaining the unattained, and realizing the unrealized.
So nipajjati, na vīriyaṁ ārabhati …pe…
They lie down, and don’t rouse energy for achieving the unachieved, attaining the unattained, and realizing the unrealized.
So nipajjati, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They lie down, and don’t rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
‘kammaṁ kho me kattabbaṁ bhavissati. Kammaṁ kho mayā karontena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I have some work to do. While working it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
‘ahaṁ kho kammaṁ akāsiṁ. Kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
So vīriyaṁ ārabhati.
They rouse up energy …
maggo kho me gantabbo bhavissati. Maggaṁ kho pana me gacchantena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ …pe…
‘I have to go on a journey. While walking it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy …’ …
ahaṁ kho maggaṁ agamāsiṁ. Maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy …’ …
ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa me kāyo lahuko kammañño. Handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve wandered for alms, but I didn’t get to fill up on as much food as I like, rough or fine. My body is light and fit for work. I’d better preemptively rouse up energy …’ …
ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa me kāyo balavā kammañño. Handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve wandered for alms, and I got to fill up on as much food as I like, coarse or fine. My body is strong and fit for work. I’d better preemptively rouse up energy …’ …
uppanno kho me ayaṁ appamattako ābādho. Ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho pavaḍḍheyya. Handāhaṁ paṭikacceva vīriyaṁ ārabhāmi …pe…
‘I feel a little sick. It’s possible this illness will worsen. I’d better preemptively rouse up energy …’ …
‘ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā. Ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho paccudāvatteyya. Handāhaṁ paṭikacceva vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I’ve recently recovered from illness. It’s possible the illness will come back. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
|
an9.2 | | vīriyañce | 1 | | Pi En Ru | dhamma | vīriyañce, bhikkhu, bhikkhu nissāya …pe…
If a mendicant supported by energy …
|
an9.4 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Yathā yathā, āvuso, bhikkhu bhikkhūnaṁ dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti, tattha ye kho bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, te taṁ dhammaṁ sutvā vīriyaṁ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
Whenever they do this, there may be trainee mendicants present, who haven’t achieved their heart’s desire, but live aspiring to the supreme sanctuary from the yoke. Hearing that teaching, they rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
|
an9.5 | | vīriyabalaṁ vīriyaṁ | 7 | | Pi En Ru | dhamma | Paññābalaṁ, vīriyabalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.
The powers of wisdom, energy, blamelessness, and inclusiveness.
Katamañca, bhikkhave, vīriyabalaṁ?
And what is the power of energy?
Ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
One generates enthusiasm, tries, makes an effort, exerts the mind, and strives to give up those qualities that are unskillful and considered to be unskillful; those that are blameworthy … dark … not to be cultivated … not worthy of the noble ones and considered to be not worthy of the noble ones.
Ye dhammā kusalā kusalasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā, tesaṁ dhammānaṁ paṭilābhāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
One generates enthusiasm, tries, makes an effort, exerts the mind, and strives to gain those qualities that are skillful and considered to be skillful; those that are blameless … bright … to be cultivated … worthy of the noble ones and considered to be worthy of the noble ones.
Idaṁ vuccati, bhikkhave, vīriyabalaṁ.
This is called the power of energy.
paññābalaṁ, vīriyabalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.
the powers of wisdom, energy, blamelessness, and inclusiveness.
paññābalaṁ, vīriyabalaṁ, anavajjabalaṁ, saṅgāhabalaṁ.
the powers of wisdom, energy, blamelessness, and inclusiveness.
|
an9.73 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
an9.82 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise. …
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
an9.83 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …
They develop the basis of psychic power that has immersion due to energy, and active effort.
|
an9.92 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …
They develop the basis of psychic power that has immersion due to energy, and active effort.
|
an10.67 | | vīriyaṁ | 7 | | Pi En Ru | dhamma | vīriyaṁ natthi …
vīriyaṁ → viriyaṁ (bj, sya-all, km, pts1ed)
vīriyaṁ natthi …
vīriyaṁ atthi …
vīriyaṁ natthi …
vīriyaṁ atthi …
vīriyaṁ atthi …
|
an10.68 | | vīriyaṁ | 5 | | Pi En Ru | dhamma | vīriyaṁ natthi …
vīriyaṁ natthi …
vīriyaṁ atthi …
vīriyaṁ natthi …
vīriyaṁ atthi …
|
an10.102 | | vīriyasambojjhaṅgo | 1 | | Pi En Ru | dhamma | Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo—
The awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.
|
dn2 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Natthi attakāre, natthi parakāre, natthi purisakāre, natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo.
One does not act of one’s own volition, one does not act of another’s volition, one does not act from a person’s volition. There is no power, no energy, no human strength or vigor.
|
dn16 | | vīriyasambojjhaṅgaṁ | 1 | | Pi En Ru | dhamma | vīriyasambojjhaṅgaṁ bhāvessanti …
energy …
|
dn18 | | vīriyasamādhippadhānasaṅkhārasamannāgataṁ | 1 | | Pi En Ru | dhamma | Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to energy, and active effort.
|
dn21 | | vīriyamārabhiṁsu | 1 | | Pi En Ru | dhamma | Tesaṁ duve vīriyamārabhiṁsu,
Two of them roused up energy,
|
dn22 | | vīriyasambojjhaṅgassa vīriyasambojjhaṅgaṁ vīriyasambojjhaṅgo’ti vīriyaṁ | 10 | | Pi En Ru | dhamma | Santaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘atthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘natthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
energy …
Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
dn26 | | vīriyasamādhipadhānasaṅkhārasamannāgataṁ | 1 | | Pi En Ru | dhamma | vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to energy, and active effort.
|
dn28 | | vīriyasambojjhaṅgo | 1 | | Pi En Ru | dhamma | Sattime, bhante, sambojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
There are these seven awakening factors: the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.
|
dn29 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Yo ca pasaṁsati, yañca pasaṁsati, yo ca pasaṁsito bhiyyoso mattāya vīriyaṁ ārabhati. Sabbe te bahuṁ apuññaṁ pasavanti.
The one who praises, the one who they praise, and the one who, being praised, rouses up even more energy all create much wickedness.
Yo ca pasaṁsati, yañca pasaṁsati, yo ca pasaṁsito bhiyyoso mattāya vīriyaṁ ārabhati. Sabbe te bahuṁ puññaṁ pasavanti.
The one who praises, the one who they praise, and the one who, being praised, rouses up even more energy all create much merit.
|
dn33 | | vīriyabalaṁ vīriyasambojjhaṅgaṁ vīriyasambojjhaṅgo vīriyasamādhipadhānasaṅkhārasamannāgataṁ vīriyaṁ | 33 | | Pi En Ru | dhamma | Idhāvuso, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
A mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
Vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
They develop the basis of psychic power that has immersion due to energy, and active effort.
vīriyasambojjhaṅgaṁ bhāveti …
energy,
vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
energy, mindfulness, immersion, and wisdom.
satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.
saddhābalaṁ, vīriyabalaṁ, hiribalaṁ, ottappabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
faith, energy, conscience, prudence, mindfulness, immersion, and wisdom.
So nipajjati na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They lie down, and don’t rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
So nipajjati na vīriyaṁ ārabhati …pe…
They lie down, and don’t rouse energy…
So nipajjati na vīriyaṁ ārabhati …
They lie down, and don’t rouse energy…
So nipajjati na vīriyaṁ ārabhati …
They lie down, and don’t rouse energy…
So nipajjati na vīriyaṁ ārabhati …
They lie down, and don’t rouse energy…
So nipajjati na vīriyaṁ ārabhati …
They lie down, and don’t rouse energy…
So nipajjati na vīriyaṁ ārabhati …
They lie down, and don’t rouse energy…
So nipajjati na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They lie down, and don’t rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
‘kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā’ti.
‘I have some work to do. While working it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
So vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
‘ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’
so vīriyaṁ ārabhati …
They rouse up energy…
Handāhaṁ vīriyaṁ ārabhāmi …pe…
so vīriyaṁ ārabhati …
They rouse up energy…
‘ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’
so vīriyaṁ ārabhati …
They rouse up energy…
‘ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo lahuko kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve wandered for alms, but I didn’t get to fill up on as much food as I like, coarse or fine. My body is light and fit for work. I’d better preemptively rouse up energy.’
so vīriyaṁ ārabhati …
They rouse up energy…
‘ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo balavā kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve wandered for alms, and I got to fill up on as much food as I like, coarse or fine. My body is strong and fit for work. I’d better preemptively rouse up energy.’
so vīriyaṁ ārabhati …
They rouse up energy…
‘uppanno kho me ayaṁ appamattako ābādho, ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho pavaḍḍheyya, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I feel a little sick. It’s possible this illness will worsen. I’d better preemptively rouse up energy.’
so vīriyaṁ ārabhati …
They rouse up energy…
‘ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho paccudāvatteyya, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I’ve recently recovered from illness. It’s possible the illness will come back. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
|
dn34 | | vīriyasambojjhaṅgo vīriyaṁ āraddhavīriyassāyaṁ | 16 | | Pi En Ru | dhamma | satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.
So nipajjati, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They lie down, and don’t rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
So nipajjati, na vīriyaṁ ārabhati …pe…
They lie down, and don’t rouse energy…
So nipajjati, na vīriyaṁ ārabhati …pe…
They lie down, and don’t rouse energy…
So nipajjati, na vīriyaṁ ārabhati …pe…
They lie down, and don’t rouse energy…
‘kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I have some work to do. While working it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
‘ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve done some work. While I was working I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’…
‘maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I have to go on a journey. While walking it’s not easy to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’…
‘ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve gone on a journey. While I was walking I wasn’t able to focus on the instructions of the Buddhas. I’d better preemptively rouse up energy.’…
‘ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo lahuko kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I’ve wandered for alms, but I didn’t get to fill up on as much food as I like, coarse or fine. My body is light and fit for work. I’d better preemptively rouse up energy.’…
Tassa me kāyo balavā kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘uppanno kho me ayaṁ appamattako ābādho ṭhānaṁ kho panetaṁ vijjati, yaṁ me ābādho pavaḍḍheyya, handāhaṁ vīriyaṁ ārabhāmi …pe…
‘I feel a little sick. It’s possible this illness will worsen. I’d better preemptively rouse up energy.’…
‘ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṁ kho panetaṁ vijjati, yaṁ me ābādho paccudāvatteyya, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti.
‘I’ve recently recovered from illness. It’s possible the illness will come back. I’d better preemptively rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.’
So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
They rouse energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Āraddhavīriyassāyaṁ dhammo, nāyaṁ dhammo kusītassa.
It’s for the energetic, not the lazy.
|
mn2 | | vīriyasambojjhaṅgaṁ | 1 | | Pi En Ru | dhamma | vīriyasambojjhaṅgaṁ bhāveti …
energy,
|
mn4 | | kusītahīnavīriyasandosahetu vīriyaṁ āraddhavīriyataṁ | 3 | | Pi En Ru | dhamma | ‘ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti, kusītahīnavīriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.
‘There are ascetics and brahmins who are lazy and lack energy …
Etamahaṁ, brāhmaṇa, āraddhavīriyataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.
Āraddhaṁ kho pana me, brāhmaṇa, vīriyaṁ ahosi asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
My energy was roused up and unflagging, my mindfulness was established and lucid, my body was tranquil and undisturbed, and my mind was immersed in samādhi.
|
mn5 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | “Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—na chandaṁ janessati na vāyamissati na vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya;
“Reverends, take the case of the person who has a blemish and does not understand it. You can expect that they won’t generate enthusiasm, make an effort, or rouse up energy to give up that blemish.
“Evameva kho, āvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—na chandaṁ janessati na vāyamissati na vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya;
“In the same way, take the case of the person who has a blemish and does not understand it. You can expect that …
Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—chandaṁ janessati vāyamissati vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya;
Take the case of the person who has a blemish and does understand it. You can expect that they will generate enthusiasm, make an effort, and rouse up energy to give up that blemish.
“Evameva kho, āvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—chandaṁ janessati vāyamissati vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya;
“In the same way, take the case of the person who has a blemish and does understand it. You can expect that …
|
mn10 | | vīriyasambojjhaṅgassa vīriyasambojjhaṅgaṁ vīriyasambojjhaṅgo’ti | 6 | | Pi En Ru | dhamma | Santaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘atthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘natthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
energy …
|
mn16 | | vīriyasamādhipadhānasaṅkhārasamannāgataṁ | 1 | | Pi En Ru | dhamma | vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
the basis of psychic power that has immersion due to energy, and active effort …
|
mn19 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Āraddhaṁ kho pana me, bhikkhave, vīriyaṁ ahosi asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
My energy was roused up and unflagging, my mindfulness was established and lucid, my body was tranquil and undisturbed, and my mind was immersed in samādhi.
|
mn25 | | balavīriyaṁ | 4 | | Pi En Ru | dhamma | Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi.
and they lost their strength and energy.
Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi.
Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi.
and they lost their strength and energy.
Tesaṁ adhimattakasimānaṁ pattakāyānaṁ balavīriyaṁ parihāyi, balavīriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tameva nivāpaṁ nivuttaṁ mārassa paccāgamiṁsu tāni ca lokāmisāni.
|
mn26 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | na kho āḷārasseva kālāmassa atthi vīriyaṁ, mayhampatthi vīriyaṁ;
energy,
na kho rāmasseva ahosi vīriyaṁ, mayhampatthi vīriyaṁ;
energy,
|
mn28 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Āraddhaṁ kho pana me vīriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
My energy shall be roused up and unflagging, my mindfulness established and lucid, my body tranquil and undisturbed, and my mind immersed in samādhi.
Āraddhaṁ kho pana me vīriyaṁ bhavissati asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
My energy shall be roused up and unflagging, my mindfulness established and lucid, my body tranquil and undisturbed, and my mind immersed in samādhi.
|
mn36 | | vīriyaṁ | 10 | | Pi En Ru | dhamma | na kho āḷārasseva kālāmassa atthi vīriyaṁ, mayhampatthi vīriyaṁ;
energy,
na kho rāmasseva ahosi vīriyaṁ, mayhampatthi vīriyaṁ;
energy,
Āraddhaṁ kho pana me, aggivessana, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, aggivessana, vīriyaṁ hoti asallīnaṁ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, aggivessana, vīriyaṁ hoti asallīnaṁ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, aggivessana, vīriyaṁ hoti asallīnaṁ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, aggivessana, vīriyaṁ hoti asallīnaṁ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, aggivessana, vīriyaṁ hoti asallīnaṁ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
|
mn60 | | vīriyaṁ | 5 | | Pi En Ru | dhamma | Natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo;
There is no power, no energy, no human strength or vigor.
vīriyaṁ → viriyaṁ (bj, sya-all, km, pts1ed)
Atthi balaṁ, atthi vīriyaṁ, atthi purisathāmo, atthi purisaparakkamo;
There is power, energy, human strength and vigor.
Natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti
Atthi balaṁ, atthi vīriyaṁ, atthi purisathāmo, atthi purisaparakkamo; na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti
|
mn70 | | vīriyassa | 1 | | Pi En Ru | dhamma | ‘kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.
‘Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not relax my energy until I have achieved what is possible by human strength, energy, and vigor.’
|
mn76 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo;
There is no power, no energy, no human strength or vigor.
Natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ paṭisaṁvedentī’ti.
|
mn77 | | vīriyabalaṁ vīriyasambojjhaṅgaṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ vīriyaṁ | 7 | | Pi En Ru | dhamma | Idhudāyi, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti, vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti, vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti, vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti, vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti, padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to energy, and active effort.
vīriyabalaṁ bhāveti …pe…
energy,
vīriyasambojjhaṅgaṁ bhāveti …
energy,
|
mn78 | | vīriyaṁ | 10 | | Pi En Ru | dhamma | Idha, thapati, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
Idha, thapati, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise …
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
Idha, thapati, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise …
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
Idha, thapati, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise …
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
|
mn85 | | vīriyaṁ | 8 | | Pi En Ru | dhamma | na kho āḷārasseva kālāmassa atthi vīriyaṁ …pe…
energy,
na kho rāmasseva ahosi vīriyaṁ …pe…
energy,
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, rājakumāra, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
|
mn92 | | vīriyavā | 2 | | Pi En Ru | dhamma | Susukkadāṭhosi vīriyavā.
with teeth so white; you’re strong.
vīriyavā → viriyavā (bj, pts1ed); savirīyavā (cck); saviriyavā (sya1ed, sya2ed, km)
|
mn100 | | vīriyaṁ | 8 | | Pi En Ru | dhamma | na kho āḷārasseva kālāmassa atthi vīriyaṁ …pe…
energy,
na kho rāmasseva ahosi vīriyaṁ …pe…
energy,
Āraddhaṁ kho pana me, bhāradvāja, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, bhāradvāja, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, bhāradvāja, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, bhāradvāja, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, bhāradvāja, vīriyaṁ hoti asallīnaṁ upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
Āraddhaṁ kho pana me, bhāradvāja, vīriyaṁ hoti asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
My energy was roused up and unflagging, and my mindfulness was established and lucid, but my body was disturbed, not tranquil, because I’d pushed too hard with that painful striving.
|
mn111 | | vīriyaṁ | 7 | | Pi En Ru | dhamma | Ye ca paṭhame jhāne dhammā vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṁ chando adhimokkho vīriyaṁ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti.
And he distinguished the phenomena of the first absorption one by one: placing and keeping and rapture and bliss and unification of mind; contact, feeling, perception, intention, mind, enthusiasm, decision, energy, mindfulness, equanimity, and application of mind.
Ye ca dutiye jhāne dhammā—ajjhattaṁ sampasādo ca pīti ca sukhañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṁ chando adhimokkho vīriyaṁ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti.
And he distinguished the phenomena of the second absorption one by one: internal confidence and rapture and bliss and unification of mind; contact, feeling, perception, intention, mind, enthusiasm, decision, energy, mindfulness, equanimity, and application of mind.
Ye ca tatiye jhāne dhammā—sukhañca sati ca sampajaññañca cittekaggatā ca, phasso vedanā saññā cetanā cittaṁ chando adhimokkho vīriyaṁ sati upekkhā manasikāro—
And he distinguished the phenomena of the third absorption one by one: bliss and mindfulness and awareness and unification of mind; contact, feeling, perception, intention, mind, enthusiasm, decision, energy, mindfulness, equanimity, and application of mind.
Ye ca catutthe jhāne dhammā—upekkhā adukkhamasukhā vedanā passaddhattā cetaso anābhogo satipārisuddhi cittekaggatā ca, phasso vedanā saññā cetanā cittaṁ chando adhimokkho vīriyaṁ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti.
And he distinguished the phenomena of the fourth absorption one by one: equanimity and neutral feeling and mental unconcern due to tranquility and pure mindfulness and unification of mind; contact, feeling, perception, intention, mind, enthusiasm, decision, energy, mindfulness, equanimity, and application of mind.
Ye ca ākāsānañcāyatane dhammā—ākāsānañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho vīriyaṁ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti.
And he distinguished the phenomena of the dimension of infinite space one by one: the perception of the dimension of infinite space and unification of mind; contact, feeling, perception, intention, mind, enthusiasm, decision, energy, mindfulness, equanimity, and application of mind.
Ye ca viññāṇañcāyatane dhammā—viññāṇañcāyatanasaññā ca cittekaggatā ca, phasso vedanā saññā cetanā cittaṁ chando adhimokkho vīriyaṁ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti.
And he distinguished the phenomena of the dimension of infinite consciousness one by one: the perception of the dimension of infinite consciousness and unification of mind; contact, feeling, perception, intention, mind, enthusiasm, decision, energy, mindfulness, equanimity, and application of mind.
Ye ca ākiñcaññāyatane dhammā—ākiñcaññāyatanasaññā ca cittekaggatā ca, phasso vedanā saññā cetanā cittaṁ chando adhimokkho vīriyaṁ sati upekkhā manasikāro—tyāssa dhammā anupadavavatthitā honti.
And he distinguished the phenomena of the dimension of nothingness one by one: the perception of the dimension of nothingness and unification of mind; contact, feeling, perception, intention, mind, enthusiasm, decision, energy, mindfulness, equanimity, and application of mind.
|
mn118 | | vīriyasambojjhaṅgaṁ vīriyasambojjhaṅgo vīriyaṁ āraddhavīriyassa | 16 | | Pi En Ru | dhamma | Tasmātiha, bhikkhave, bhiyyoso mattāya vīriyaṁ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.
So you should rouse up even more energy for attaining the unattained, achieving the unachieved, and realizing the unrealized.
Tassa taṁ dhammaṁ paññāya pavicinato pavicayato parivīmaṁsaṁ āpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ.
As they investigate principles with wisdom in this way their energy is roused up and unflagging.
Yasmiṁ samaye, bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicayato parivīmaṁsaṁ āpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, vīriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
At such a time, a mendicant has activated the awakening factor of energy; they develop it and perfect it.
Āraddhavīriyassa uppajjati pīti nirāmisā.
When they’re energetic, rapture not of the flesh arises.
Yasmiṁ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
At such a time, a mendicant has activated the awakening factor of rapture; they develop it and perfect it.
Tassa taṁ dhammaṁ paññāya pavicinato pavicayato parivīmaṁsaṁ āpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ.
Yasmiṁ samaye, bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicayato parivīmaṁsaṁ āpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, vīriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
energy …
Āraddhavīriyassa uppajjati pīti nirāmisā.
Yasmiṁ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
rapture …
vīriyasambojjhaṅgaṁ bhāveti …
energy,
|
mn128 | | accāraddhavīriyan’ti accāraddhavīriyaṁ atilīnavīriyan’ti atilīnavīriyaṁ | 21 | | Pi En Ru | dhamma | ‘accāraddhavīriyaṁ kho me udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi.
‘Excessive energy arose in me, and because of that my immersion fell away.
evameva kho me, anuruddhā, accāraddhavīriyaṁ udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi.
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor elation nor discomfort nor excessive energy will arise in me again.’
‘atilīnavīriyaṁ kho me udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi.
‘Overly lax energy arose in me, and because of that my immersion fell away.
evameva kho me, anuruddhā, atilīnavīriyaṁ udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi.
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor elation nor discomfort nor excessive energy nor overly lax energy will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor elation nor discomfort nor excessive energy nor overly lax energy nor longing will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā, na nānattasaññā’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor elation nor discomfort nor excessive energy nor overly lax energy nor longing nor perception of diversity will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā, na nānattasaññā, na atinijjhāyitattaṁ rūpānan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor elation nor discomfort nor excessive energy nor overly lax energy nor longing nor perception of diversity nor excessive concentration on forms will arise in me again.’
‘accāraddhavīriyaṁ cittassa upakkileso’ti—iti viditvā accāraddhavīriyaṁ cittassa upakkilesaṁ pajahiṁ,
excessive energy,
‘atilīnavīriyaṁ cittassa upakkileso’ti—iti viditvā atilīnavīriyaṁ cittassa upakkilesaṁ pajahiṁ,
overly lax energy,
‘accāraddhavīriyaṁ cittassa upakkileso’ti—iti viditvā accāraddhavīriyaṁ cittassa upakkileso pahīno ahosi,
excessive energy,
‘atilīnavīriyaṁ cittassa upakkileso’ti—iti viditvā atilīnavīriyaṁ cittassa upakkileso pahīno ahosi,
overly lax energy,
|
mn141 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | Idhāvuso, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
mn146 | | vīriyasambojjhaṅgaṁ | 2 | | Pi En Ru | dhamma | vīriyasambojjhaṅgaṁ bhāveti …
energy,
vīriyasambojjhaṅgaṁ bhāveti …
|
sn3.24 | | balavīriyañca | 2 | | Pi En Ru | dhamma | “Issattaṁ balavīriyañca,
“Any youth skilled at archery,
Issattaṁ → issatthaṁ (bj, sya-all, km, pts2ed) | balavīriyañca → balaviriyañca (bj, sya-all, km, pts2ed)
|
sn7.11 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Vīriyaṁ me dhuradhorayhaṁ,
Energy is my beast of burden,
|
sn9.2 | | āraddhavīriyaṁ | 1 | | Pi En Ru | dhamma | Āraddhavīriyaṁ pahitattaṁ,
Energetic, resolute,
|
sn11.1 | | uṭṭhānavīriyassa | 1 | | Pi En Ru | dhamma | So hi nāma, bhikkhave, sakko devānamindo sakaṁ puññaphalaṁ upajīvamāno devānaṁ tāvatiṁsānaṁ issariyādhipaccaṁ rajjaṁ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati.
So, mendicants, even Sakka, lord of gods—while living off of the fruit of his good and bad deeds, and ruling as sovereign lord over these gods of the thirty-three—will speak in praise of initiative and energy.
|
sn11.2 | | uṭṭhānavīriyassa | 1 | | Pi En Ru | dhamma | So hi nāma, bhikkhave, sakko devānamindo sakaṁ puññaphalaṁ upajīvamāno devānaṁ tāvatiṁsānaṁ issariyādhipaccaṁ rajjaṁ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati.
So, mendicants, even Sakka, lord of gods—while living off of the fruit of his good and bad deeds, and ruling as sovereign lord over these gods of the thirty-three—will speak in praise of initiative and energy.
|
sn12.22 | | vīriyassa vīriyaṁ | 3 | | Pi En Ru | dhamma | Evaṁ svākkhāte kho, bhikkhave, mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhāpabbajitena kulaputtena vīriyaṁ ārabhituṁ:
Just this much is quite enough for a gentleman who has gone forth out of faith to rouse up his energy.
‘kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ. Yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ, na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatī’ti.
‘Gladly, let only skin, sinews, and tendons remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.’
Tasmātiha, bhikkhave, vīriyaṁ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya.
So you should rouse up energy for attaining the unattained, achieving the unachieved, and realizing the unrealized, thinking:
|
sn12.93-213 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | vīriyaṁ karaṇīyaṁ …pe….
“… rouse up energy …”
vīriyaṁ sātaccamuccati;
|
sn14.16 | | hīnavīriyaṁ | 1 | | Pi En Ru | dhamma | kusītaṁ hīnavīriyaṁ.
a lazy person who lacks energy.
|
sn16.7 | | vīriyaṁ | 8 | | Pi En Ru | dhamma | Yassa kassaci, bhante, saddhā natthi kusalesu dhammesu, hirī natthi kusalesu dhammesu, ottappaṁ natthi kusalesu dhammesu, vīriyaṁ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
Sir, whoever has no faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect decline, not growth, in skillful qualities, whether by day or by night.
vīriyaṁ natthi …
Yassa kassaci, bhante, saddhā atthi kusalesu dhammesu, hirī atthi kusalesu dhammesu, ottappaṁ atthi kusalesu dhammesu, vīriyaṁ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.
Sir, whoever has faith, conscience, prudence, energy, and wisdom when it comes to skillful qualities can expect growth, not decline, in skillful qualities, whether by day or by night.
vīriyaṁ atthi …
vīriyaṁ natthi …
vīriyaṁ natthi …
vīriyaṁ atthi …
vīriyaṁ atthi …
|
sn21.3 | | vīriyassa | 1 | | Pi En Ru | dhamma | kāmaṁ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṁsalohitaṁ, yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatīti.
“Gladly, let only skin, sinews, and bones remain! Let the flesh and blood waste away in my body! I will not stop trying until I have achieved what is possible by human strength, energy, and vigor.”
|
sn24.7 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Natthi balaṁ natthi vīriyaṁ natthi purisathāmo natthi purisaparakkamo.
There is no power, no energy, no human strength or vigor.
|
sn35.134 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Cetaso apariyādānā āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi.
Cetaso apariyādānā āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi.
|
sn37.22 | | āraddhavīriyasutta | 2 | | Pi En Ru | dhamma | Āraddhavīriyasutta
Energetic
Āraddhavīriyasutta → āraddhaviriyasuttaṁ (bj); viriya (pts1ed)
|
sn37.24 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Vīriyaṁ sati sīlañca,
"
|
sn43.12 | | vīriyabalaṁ vīriyasambojjhaṅgaṁ vīriyasamādhipadhānasaṅkhārasamannāgataṁ vīriyaṁ | 7 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
A mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise. …
Idha, bhikkhave, bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
A mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities are given up. …
Idha, bhikkhave, bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
A mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that skillful qualities arise. …
Idha, bhikkhave, bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
A mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development. …
Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
A mendicant develops the basis of psychic power that has immersion due to energy …
Idha, bhikkhave, bhikkhu vīriyabalaṁ bhāveti …pe…
energy …
vīriyasambojjhaṅgaṁ bhāveti …pe…
energy …
|
sn45.8 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati,
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati—
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
|
sn46.1 | | vīriyasambojjhaṅgaṁ | 1 | | Pi En Ru | dhamma | vīriyasambojjhaṅgaṁ bhāveti …pe…
They develop the awakening factor of energy …
|
sn46.2 | | vīriyasambojjhaṅgassa | 4 | | Pi En Ru | dhamma | Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā?
And what fuels the arising of the awakening factor of energy, or, when it has arisen, fully develops it?
ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.
fuels the arising of the awakening factor of energy, or, when it has arisen, fully develops it.
|
sn46.3 | | vīriyasambojjhaṅgaṁ vīriyasambojjhaṅgo vīriyaṁ āraddhavīriyassa | 7 | | Pi En Ru | dhamma | Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ.
As they investigate principles with wisdom in this way their energy is roused up and unflagging.
Yasmiṁ samaye, bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; vīriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
At such a time, a mendicant has activated the awakening factor of energy; they develop it and perfect it.
Āraddhavīriyassa uppajjati pīti nirāmisā.
When they’re energetic, rapture not of the flesh arises.
Yasmiṁ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
At such a time, a mendicant has activated the awakening factor of rapture; they develop it and perfect it.
|
sn46.4 | | vīriyasambojjhaṅgo | 1 | | Pi En Ru | dhamma | Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo—
The awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity.
|
sn46.8 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | “Satisambojjhaṅgaṁ kho, āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca me suvimuttaṁ, thinamiddhañca me susamūhataṁ, uddhaccakukkuccañca me suppaṭivinītaṁ, āraddhañca me vīriyaṁ, aṭṭhiṁ katvā manasi karomi, no ca līnan’ti …pe…
As a mendicant rouses up the awakening factor of mindfulness, they understand: ‘My mind is well freed. I’ve eradicated dullness and drowsiness, and eliminated restlessness and remorse. My energy is roused up, and my mind is sharply focused, not sluggish.’ …
upekkhāsambojjhaṅgaṁ āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca me suvimuttaṁ, thinamiddhañca me susamūhataṁ, uddhaccakukkuccañca me suppaṭivinītaṁ, āraddhañca me vīriyaṁ, aṭṭhiṁ katvā manasi karomi, no ca līnan’”ti.
As they rouse up the awakening factor of equanimity, they understand: ‘My mind is well freed. I’ve eradicated dullness and drowsiness, and eliminated restlessness and remorse. My energy is roused up, and my mind is sharply focused, not sluggish.’
|
sn46.51 | | vīriyasambojjhaṅgassa | 8 | | Pi En Ru | dhamma | Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā?
And what fuels the arising of the awakening factor of energy, or, when it has arisen, fully develops it?
ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.
fuels the arising of the awakening factor of energy, or, when it has arisen, fully develops it.
Ko ca, bhikkhave, anāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā?
And what starves the arising of the awakening factor of energy, or, when it has arisen, starves its full development?
ayamanāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.
starves the arising of the awakening factor of energy, or, when it has arisen, starves its full development.
|
sn46.52 | | vīriyasambojjhaṅgo vīriyasambojjhaṅgo’ti vīriyaṁ | 5 | | Pi En Ru | dhamma | Yadapi, bhikkhave, kāyikaṁ vīriyaṁ tadapi vīriyasambojjhaṅgo, yadapi cetasikaṁ vīriyaṁ tadapi vīriyasambojjhaṅgo.
Physical energy is the awakening factor of energy; and mental energy is also the awakening factor of energy.
‘Vīriyasambojjhaṅgo’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.
That’s how what is concisely referred to as ‘the awakening factor of energy’ becomes twofold.
|
sn46.53 | | vīriyasambojjhaṅgassa | 4 | | Pi En Ru | dhamma | Yasmiñca kho, bhikkhave, samaye līnaṁ cittaṁ hoti, kālo tasmiṁ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya.
When the mind is sluggish, it’s the right time to develop the awakening factors of investigation of principles, energy, and rapture.
“Evameva kho, bhikkhave, yasmiṁ samaye līnaṁ cittaṁ hoti, kālo tasmiṁ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya.
“In the same way, when the mind is sluggish, it’s the right time to develop the awakening factors of investigation of principles, energy, and rapture.
Yasmiṁ, bhikkhave, samaye uddhataṁ cittaṁ hoti, akālo tasmiṁ samaye dhammavicayasambojjhaṅgassa bhāvanāya, akālo vīriyasambojjhaṅgassa bhāvanāya, akālo pītisambojjhaṅgassa bhāvanāya.
When the mind is restless, it’s the wrong time to develop the awakening factors of investigation of principles, energy, and rapture.
“Evameva kho, bhikkhave, yasmiṁ samaye uddhataṁ cittaṁ hoti, akālo tasmiṁ samaye dhammavicayasambojjhaṅgassa bhāvanāya, akālo vīriyasambojjhaṅgassa bhāvanāya, akālo pītisambojjhaṅgassa bhāvanāya.
“In the same way, when the mind is restless, it’s the wrong time to develop the awakening factors of investigation of principles, energy, and rapture.
|
sn48.10 | | vīriyaṁ | 4 | | Pi En Ru | dhamma | So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities don’t arise.
uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati—
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
sn48.11 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Yaṁ kho, bhikkhave, cattāro sammappadhāne ārabbha vīriyaṁ paṭilabhati—
The energy that’s gained in connection with the four right efforts.
|
sn48.43 | | vīriyabalaṁ | 4 | | Pi En Ru | dhamma | yaṁ vīriyindriyaṁ taṁ vīriyabalaṁ, yaṁ vīriyabalaṁ taṁ vīriyindriyaṁ;
The faculty of energy is the power of energy, and the power of energy is the faculty of energy.
yaṁ vīriyindriyaṁ taṁ vīriyabalaṁ, yaṁ vīriyabalaṁ taṁ vīriyindriyaṁ;
The faculty of energy is the power of energy, and the power of energy is the faculty of energy.
|
sn48.45 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Katamassa ekassa paññindriyassa paññavato, bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṁ vīriyaṁ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhāti.
What one? The faculty of wisdom. When a noble disciple has wisdom, the faith, energy, mindfulness, and immersion that follow along with that become stabilized.
|
sn48.50 | | vīriyaṁ āraddhavīriyassa | 8 | | Pi En Ru | dhamma | Yaṁ hissa, bhante, vīriyaṁ tadassa vīriyindriyaṁ.
For their energy is the faculty of energy.
Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa etaṁ pāṭikaṅkhaṁ yaṁ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
You can expect that a faithful and energetic noble disciple will be mindful, with utmost mindfulness and alertness, able to remember and recall what was said and done long ago.
Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino etaṁ pāṭikaṅkhaṁ yaṁ vossaggārammaṇaṁ karitvā labhissati samādhiṁ, labhissati cittassa ekaggataṁ.
You can expect that a faithful, energetic, and mindful noble disciple will, relying on letting go, gain immersion, gain unification of mind.
Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino samāhitacittassa etaṁ pāṭikaṅkhaṁ yaṁ evaṁ pajānissati—
You can expect that a faithful, energetic, mindful noble disciple with their mind immersed in samādhi will understand this:
Yaṁ hissa, sāriputta, vīriyaṁ tadassa vīriyindriyaṁ.
Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa etaṁ pāṭikaṅkhaṁ yaṁ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino etaṁ pāṭikaṅkhaṁ yaṁ vossaggārammaṇaṁ karitvā labhissati samādhiṁ, labhissati cittassa ekaggataṁ.
Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino samāhitacittassa etaṁ pāṭikaṅkhaṁ yaṁ evaṁ pajānissati—
|
sn48.52 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | Paññavato, bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṁ vīriyaṁ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātī”ti.
When a noble disciple has wisdom, the faith, energy, mindfulness, and immersion that follow along with that become stabilized.”
|
sn49.1-12 | | vīriyaṁ | 8 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities don’t arise.
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
sn49.23-34 | | vīriyaṁ | 2 | | Pi En Ru | dhamma | Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati …pe…
It’s when a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise. …
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
sn49.35-44 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
sn49.45-54 | | vīriyaṁ | 1 | | Pi En Ru | dhamma | uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are completed by development.
|
sn50.1-12 | | vīriyabalaṁ | 2 | | Pi En Ru | dhamma | Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ—
The powers of faith, energy, mindfulness, immersion, and wisdom.
vīriyabalaṁ …pe…
energy,
|
sn50.45-54 | | vīriyabalaṁ | 1 | | Pi En Ru | dhamma | vīriyabalaṁ …pe…
energy,
|
sn51.1 | | vīriyasamādhippadhānasaṅkhārasamannāgataṁ | 1 | | Pi En Ru | dhamma | vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to energy, and active effort.
|
sn51.2 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.3 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.4 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.5 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.6 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.7 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.8 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.9 | | vīriyasamādhippadhānasaṅkhārasamannāgato | 2 | | Pi En Ru | dhamma | ‘Ayaṁ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the basis of psychic power that has immersion due to energy, and active effort.’ …
‘So kho panāyaṁ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …
‘This basis of psychic power … should be developed.’ …
|
sn51.11 | | vīriyasamādhippadhānasaṅkhārasamannāgataṁ vīriyaṁ | 2 | | Pi En Ru | dhamma | Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
They develop the basis of psychic power that has immersion due to energy …
iti me vīriyaṁ na ca atilīnaṁ bhavissati, na ca atippaggahitaṁ bhavissati, na ca ajjhattaṁ saṅkhittaṁ bhavissati, na ca bahiddhā vikkhittaṁ bhavissati.
|
sn51.12 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | Vīriyasamādhi …pe…
They develop the basis of psychic power that has immersion due to energy …
|
sn51.13 | | vīriyasamādhi vīriyasamādhippadhānasaṅkhārasamannāgato vīriyañce vīriyaṁ | 13 | | Pi En Ru | dhamma | So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities don’t arise.
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities that have arisen are given up.
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities arise.
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
They generate enthusiasm, try, make an effort, exert the mind, and strive so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
Vīriyañce, bhikkhave, bhikkhu nissāya labhati samādhiṁ, labhati cittassa ekaggataṁ—
If a mendicant depends on energy in order to gain immersion, gain unification of mind,
ayaṁ vuccati ‘vīriyasamādhi’.
this is called immersion due to energy.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
Iti idañca vīriyaṁ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā—
And so there is this energy, this immersion due to energy, and these active efforts.
ayaṁ vuccati, bhikkhave, vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo.
This is called the basis of psychic power that has immersion due to energy, and active effort.
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
So anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati …pe…
They generate enthusiasm, try, make an effort, exert the mind, and strive so that bad, unskillful qualities don’t arise …
uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.
|
sn51.14 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.15 | | vīriyasamādhi vīriyaṁ | 5 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
“Ahosi te pubbe vīriyaṁ ‘ārāmaṁ gamissāmī’ti?
“Have you ever had the energy to walk to the park,
Tassa te ārāmagatassa yaṁ tajjaṁ vīriyaṁ taṁ paṭippassaddhan”ti?
but when you arrived at the park, the corresponding energy faded away?”
yaṁ pubbe vīriyaṁ ahosi arahattappattiyā, arahattappatte yaṁ tajjaṁ vīriyaṁ taṁ paṭippassaddhaṁ;
They formerly had the energy to attain perfection, but when they attained perfection the corresponding energy faded away.
|
sn51.16 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.17 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.18 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.19 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.20 | | vīriyasamādhi vīriyaṁ | 13 | | Pi En Ru | dhamma | Vīriyasamādhi …pe…
They develop the basis of psychic power that has immersion due to energy …
Katamañca, bhikkhave, atilīnaṁ vīriyaṁ?
And what is energy that’s too lax? …
Yaṁ, bhikkhave, vīriyaṁ kosajjasahagataṁ kosajjasampayuttaṁ—
idaṁ vuccati, bhikkhave, atilīnaṁ vīriyaṁ.
Katamañca, bhikkhave, atippaggahitaṁ vīriyaṁ?
Yaṁ, bhikkhave, vīriyaṁ uddhaccasahagataṁ uddhaccasampayuttaṁ—
idaṁ vuccati, bhikkhave, atippaggahitaṁ vīriyaṁ.
Katamañca, bhikkhave, ajjhattaṁ saṅkhittaṁ vīriyaṁ?
Yaṁ, bhikkhave, vīriyaṁ thinamiddhasahagataṁ thinamiddhasampayuttaṁ—
idaṁ vuccati, bhikkhave, ajjhattaṁ saṅkhittaṁ vīriyaṁ.
Katamañca, bhikkhave, bahiddhā vikkhittaṁ vīriyaṁ?
Yaṁ, bhikkhave, vīriyaṁ bahiddhā pañca kāmaguṇe ārabbha anuvikkhittaṁ anuvisaṭaṁ—idaṁ vuccati, bhikkhave, bahiddhā vikkhittaṁ vīriyaṁ …pe….
|
sn51.21 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | Vīriyasamādhi …pe…
They develop the basis of psychic power that has immersion due to energy …
|
sn51.23 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.24 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.25 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.26 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.27 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.28 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.29 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.30 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.31 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | Vīriyasamādhi …pe…
He develops the basis of psychic power that has immersion due to energy …
|
sn51.32 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | Vīriyasamādhi …pe…
He develops the basis of psychic power that has immersion due to energy …
|
sn51.33-44 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn51.77-86 | | vīriyasamādhi | 1 | | Pi En Ru | dhamma | vīriyasamādhi …pe…
energy …
|
sn54.13 | | vīriyasambojjhaṅgaṁ vīriyasambojjhaṅgo vīriyaṁ āraddhavīriyassa | 7 | | Pi En Ru | dhamma | Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ.
As they investigate principles with wisdom in this way their energy is roused up and unflagging.
Yasmiṁ samaye, ānanda, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ—
At such a time, a mendicant has activated the awakening factor of energy; they develop it and perfect it.
vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, vīriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
Āraddhavīriyassa uppajjati pīti nirāmisā.
When you’re energetic, rapture not of the flesh arises.
Yasmiṁ samaye, ānanda, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā—
At such a time, a mendicant has activated the awakening factor of rapture; they develop it and perfect it.
|
sn54.16 | | vīriyasambojjhaṅgaṁ vīriyasambojjhaṅgo vīriyaṁ āraddhavīriyassa | 7 | | Pi En Ru | dhamma | Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ.
Yasmiṁ samaye, bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsamāpajjato āraddhaṁ hoti vīriyaṁ asallīnaṁ—
vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, vīriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, vīriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
Āraddhavīriyassa uppajjati pīti nirāmisā.
Yasmiṁ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā—
|