Vinābhāv 7 texts and 17 matches in Suttanta +KN Pali


Sutta Title Words Ct Mr Links Type Quote
an5.57vinābhāvo vinābhāvo’ti5Pi En Ru dhamma

‘Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.  “Я буду отлучён и отделён от всякого и от всего, что мне дорого и мило”… 
‘I must be parted and separated from all I hold dear and beloved.’ … 
Kiñca, bhikkhave, atthavasaṁ paṭicca ‘sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā? 
И ради какой пользы… должен часто размышлять так: “Я буду отлучён и отделён от всякого и от всего, что мне дорого и мило”? 
What is the advantage of often reviewing this: ‘I must be parted and separated from all I hold dear and beloved’? 
Idaṁ kho, bhikkhave, atthavasaṁ paṭicca ‘sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti abhiṇhaṁ paccavekkhitabbaṁ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 
Ради этой пользы… часто размышлять так… 
This is the advantage of often reviewing this: ‘I must be parted and separated from all I hold dear and beloved’. 
‘Na kho mayhevekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo, atha kho yāvatā sattānaṁ āgati gati cuti upapatti sabbesaṁ sattānaṁ piyehi manāpehi nānābhāvo vinābhāvo’ti. 
“Не только я буду отлучён и отделён… 
‘It’s not just me who must be parted and separated from all I hold dear and beloved. For all sentient beings must be parted and separated from all they hold dear and beloved, as long as they come and go, pass away and are reborn.’ 

an10.48vinābhāvo’ti1Pi En Ru dhamma

‘Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo’ti pabbajitena abhiṇhaṁ paccavekkhitabbaṁ.  “Я буду отлучён от всего, что дорого и приятно мне”: 
‘I must be parted and separated from all I hold dear and beloved.’ 

dn16vinābhāvo4Pi En Ru dhamma

‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo.  что все дорогое и приятное [нам] многообразно, подлежит отделению [от нас], непостоянно по природе. 
we must be parted and separated from all we hold dear and beloved? 
‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’; 
что все дорогое и приятное [нам] многообразно, подлежит отделению [от нас], непостоянно по природе. 
we must be parted and separated from all we hold dear and beloved? 
‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. 
что все дорогое и приятное [нам] многообразно, подлежит отделению [от нас], непостоянно по природе. 
we must be parted and separated from all we hold dear and beloved? 
‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. 
что все дорогое и приятное [нам] многообразно, подлежит отделению от нас, непостоянно по природе. 
we must be parted and separated from all we hold dear and beloved? 

dn17vinābhāvo2Pi En Ru dhamma

“sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṁ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṅkiriyā, garahitā ca sāpekkhassa kālaṅkiriyā.  ‘Все дорогое и приятное [нам], Божественный, многообразно, подлежит отделению [от нас], непостоянно по природе. Не оканчивай же свои дни, Божественный, в жажде. Несчастлив окончивший свои дни в жажде, достоин осуждения окончивший свои дни в жажде! 
“Sire, we must be parted and separated from all we hold dear and beloved. Don’t pass away with concerns. Such concern is suffering, and it’s criticized. 
‘Sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṁ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṅkiriyā, garahitā ca sāpekkhassa kālaṅkiriyā. 
„Все дорогое и приятное [нам], Божественный, многообразно, подлежит отделению [от нас], непостоянно по природе. Не оканчивай же свои дни, Божественный, в жажде. Несчастлив окончивший свои дни в жажде, достоин осуждения окончивший свои дни в жажде. 
‘Sire, we must be parted and separated from all we hold dear and beloved. Don’t pass away with concerns. Such concern is suffering, and it’s criticized. 

sn47.13vinābhāvo1Pi En Ru dhamma

‘sabbehi piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo.  что мы должны будем расстаться, разлучиться, отделиться от всех, кто нам дорог и приятен? 
we must be parted and separated from all we hold dear and beloved? 

snp3.8vinābhāvo1Pi En Ru khudakka

Etādiso vinābhāvo,   
На деле же иной окажется она. 
Such is separation: 

snp4.6vinābhāvasantamevidaṁ vinābhāvaṁ3Pi En Ru khudakka

Vinābhāvasantamevidaṁ,  Separation is a fact of life; when you see this, 
Vinābhāvasantamevidaṁ → vinābhāvaṁ santamevidaṁ (bj snp1.3:321 [Khaggavisāṇasutta])