Paṭiccasamupp 33 texts and 112 matches in Suttanta Pali


Sutta Title Words Count Mtphr Links Quote
an10.93 Kiṁdiṭṭhikasutta What Is Your View? paṭiccasamuppannā paṭiccasamuppannaṁ 9 0 Rus ไทย Eng

Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā.
But that view is created, conditioned, chosen, dependently originated.
Yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭiccasamuppannaṁ tadaniccaṁ.
Anything that is created, conditioned, chosen, and dependently originated is impermanent.
Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā.
But that view is created, conditioned, chosen, dependently originated.
Yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭiccasamuppannaṁ tadaniccaṁ.
Anything that is created, conditioned, chosen, and dependently originated is impermanent.
Sā kho panesā diṭṭhi bhūtā saṅkhatā cetayitā paṭiccasamuppannā.
But that view is created, conditioned, chosen, dependently originated.
Yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭiccasamuppannaṁ tadaniccaṁ.
Anything that is created, conditioned, chosen, and dependently originated is impermanent.
“Yaṁ kho, bhante, kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭiccasamuppannaṁ tadaniccaṁ.
“Sirs, anything that is created, conditioned, chosen, and dependently originated is impermanent.
“Yaṁ kho, gahapati, kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭiccasamuppannaṁ tadaniccaṁ.
“Householder, anything that is created, conditioned, chosen, and dependently originated is impermanent.
“Yaṁ kho, bhante, kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭiccasamuppannaṁ tadaniccaṁ.
“Sirs, anything that is created, conditioned, chosen, and dependently originated is impermanent.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind idappaccayatāpaṭiccasamuppādo 2 18 Rus ไทย Eng

Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo.
It’s hard for them to see this thing; that is, specific conditionality, dependent origination.
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo.
dn14

dn15 Mahānidānasutta The Great Discourse on Causation paṭiccasamuppāda paṭiccasamuppādo paṭiccasamuppannā 6 5 Rus ไทย Eng

1. Paṭiccasamuppāda
1. Dependent Origination
Yāva gambhīro cāyaṁ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī”ti.
in that this dependent origination is deep and appears deep, yet to me it seems as plain as can be.”
Gambhīro cāyaṁ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca.
This dependent origination is deep and appears deep.
Sukhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Pleasant feelings, painful feelings, and neutral feelings are all impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
Dukkhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
dn15
Adukkhamasukhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
dn15

dn33 Saṅgītisutta Reciting in Concert paṭiccasamuppādakusalatā 1 20 Rus ไทย Eng

Āyatanakusalatā ca paṭiccasamuppādakusalatā ca.
Skill in the sense fields and skill in dependent origination.

dn34 Dasuttarasutta Up to Ten paṭiccasamuppannaṁ 1 17 Rus ไทย Eng

kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ arūpaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nissaraṇaṁ.
Renunciation is the escape from sensual pleasures. The formless is the escape from form. Cessation is the escape from whatever is created, conditioned, and dependently originated.

mn26 Pāsarāsisutta The Noble Search paṭiccasamuppādo 1 6 Rus ไทย Eng

Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ—idappaccayatā paṭiccasamuppādo.
It’s hard for them to see this thing; that is, specific conditionality, dependent origination.

mn28 Mahāhatthipadopamasutta The Longer Simile of the Elephant’s Footprint paṭiccasamuppādaṁ paṭiccasamuppannā 6 6 Rus ไทย Eng

“yo paṭiccasamuppādaṁ passati so dhammaṁ passati;
“One who sees dependent origination sees the teaching.
yo dhammaṁ passati so paṭiccasamuppādaṁ passatī”ti.
One who sees the teaching sees dependent origination.”
Paṭiccasamuppannā kho panime yadidaṁ pañcupādānakkhandhā.
And these five grasping aggregates are indeed dependently originated.
“yo paṭiccasamuppādaṁ passati so dhammaṁ passati;
“One who sees dependent origination sees the teaching.
yo dhammaṁ passati so paṭiccasamuppādaṁ passatī”ti.
One who sees the teaching sees dependent origination.”
Paṭiccasamuppannā kho panime yadidaṁ pañcupādānakkhandhā.
And these five grasping aggregates are indeed dependently originated.

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving paṭiccasamuppannaṁ 5 4 Rus ไทย Eng

Anekapariyāyenāvuso sāti, paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo”ti.
In many ways the Buddha has said that consciousness is dependently originated, since without a cause, consciousness does not come to be.”
Anekapariyāyenāvuso sāti, paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo’ti.
mn38
Nanu mayā, moghapurisa, anekapariyāyena paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ, aññatra paccayā natthi viññāṇassa sambhavoti?
Haven’t I said in many ways that consciousness is dependently originated, since consciousness does not arise without a cause?
Anekapariyāyena hi no, bhante, paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo”ti.
For in many ways the Buddha has told us that consciousness is dependently originated, since without a cause, consciousness does not come to be.”
Anekapariyāyena hi vo, bhikkhave, paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ mayā, aññatra paccayā natthi viññāṇassa sambhavo”ti.
For in many ways I have told you that consciousness is dependently originated, since without a cause, consciousness does not come to be.

mn74 Dīghanakhasutta With Dīghanakha paṭiccasamuppannā 3 1 Rus ไทย Eng

Sukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā;
Pleasant, painful, and neutral feelings are impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
dukkhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā;
mn74
adukkhamasukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
mn74

mn85 Bodhirājakumārasutta With Prince Bodhi idappaccayatāpaṭiccasamuppādo 1 18 Rus ไทย Eng

Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ—idappaccayatāpaṭiccasamuppādo.
It’s hard for them to see this thing; that is, specific conditionality, dependent origination.

mn98 Vāseṭṭhasutta With Vāseṭṭha paṭiccasamuppādadassā 1 1 Rus ไทย Eng

Paṭiccasamuppādadassā,
Seeing dependent origination,

mn115 Bahudhātukasutta Many Elements paṭiccasamuppādakusalo 3 1 Rus ไทย Eng

“Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭhānakusalo ca hoti—
“Ānanda, it’s when a mendicant is skilled in the elements, in the sense fields, in dependent origination, and in the possible and the impossible.
“Kittāvatā pana, bhante, ‘paṭiccasamuppādakusalo bhikkhū’ti alaṁvacanāyā”ti?
“But sir, how is a mendicant qualified to be called ‘skilled in dependent origination’?”
Ettāvatā kho, ānanda, ‘paṭiccasamuppādakusalo bhikkhū’ti alaṁvacanāyā”ti.
That’s how a mendicant is qualified to be called ‘skilled in dependent origination’.”

mn152 Indriyabhāvanāsutta The Development of the Faculties paṭiccasamuppannaṁ 6 6 Rus ไทย Eng

Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ.
That’s conditioned, coarse, and dependently originated.
Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ.
That’s conditioned, coarse, and dependently originated.
Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ.
That’s conditioned, coarse, and dependently originated.
Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ.
That’s conditioned, coarse, and dependently originated.
Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ.
That’s conditioned, coarse, and dependently originated.
Tañca kho saṅkhataṁ oḷārikaṁ paṭiccasamuppannaṁ.
That’s conditioned, coarse, and dependently originated.

sn6.1 Brahmāyācanasutta Brahmasaṁyuttaṁ The Appeal of Brahmā idappaccayatāpaṭiccasamuppādo 1 3 Rus ไทย Eng

Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo.
It’s hard for them to see this thing; that is, specific conditionality, dependent origination.

sn12.1 Paṭiccasamuppādasutta Nidānasaṁyuttaṁ Dependent Origination paṭiccasamuppādaṁ paṭiccasamuppādasutta paṭiccasamuppādo 4 0 Rus ไทย Eng

Paṭiccasamuppādasutta
Dependent Origination
paṭiccasamuppādaṁ vo, bhikkhave, desessāmi.
“Mendicants, I will teach you dependent origination.
“Katamo ca, bhikkhave, paṭiccasamuppādo?
“And what is dependent origination?
Ayaṁ vuccati, bhikkhave, paṭiccasamuppādo.
This is called dependent origination.

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis paṭiccasamuppādaṁ paṭiccasamuppādo 2 0 Rus ไทย Eng

Paṭiccasamuppādaṁ vo, bhikkhave, desessāmi vibhajissāmi.
“Mendicants, I will teach and analyze for you dependent origination.
“Katamo ca, bhikkhave, paṭiccasamuppādo?
“And what is dependent origination?

sn12.20 Paccayasutta Nidānasaṁyuttaṁ Conditions paṭiccasamuppādañca paṭiccasamuppādo paṭiccasamuppannā paṭiccasamuppannaṁ paṭiccasamuppanne paṭiccasamuppanno 14 0 Rus ไทย Eng

Paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme.
“Mendicants, I will teach you dependent origination and dependently originated phenomena.
“Katamo ca, bhikkhave, paṭiccasamuppādo?
“And what is dependent origination?
ayaṁ vuccati, bhikkhave, paṭiccasamuppādo.
this is called dependent origination.
Katame ca, bhikkhave, paṭiccasamuppannā dhammā?
And what are the dependently originated phenomena?
Jarāmaraṇaṁ, bhikkhave, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ.
Old age and death are impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
Jāti, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Rebirth …
Bhavo, bhikkhave, anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo.
Continued existence …
avijjā, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Ignorance is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
Ime vuccanti, bhikkhave, paṭiccasamuppannā dhammā.
These are called the dependently originated phenomena.
Yato kho, bhikkhave, ariyasāvakassa ‘ayañca paṭiccasamuppādo, ime ca paṭiccasamuppannā dhammā’ yathābhūtaṁ sammappaññāya sudiṭṭhā honti, so vata pubbantaṁ vā paṭidhāvissati:
When a noble disciple has clearly seen with right wisdom this dependent origination and these dependently originated phenomena as they are, it’s impossible for them to turn back to the past, thinking:
Tathā hi, bhikkhave, ariyasāvakassa ayañca paṭiccasamuppādo ime ca paṭiccasamuppannā dhammā yathābhūtaṁ sammappaññāya sudiṭṭhā”ti.
Because that noble disciple has clearly seen with right wisdom this dependent origination and these dependently originated phenomena as they are.”

sn12.24 Aññatitthiyasutta Nidānasaṁyuttaṁ Followers of Other Religions paṭiccasamuppannaṁ 3 0 Rus ไทย Eng

Paṭiccasamuppannaṁ kho, āvuso, dukkhaṁ vuttaṁ bhagavatā.
“Reverends, the Buddha said that suffering is dependently originated.
Paṭiccasamuppannaṁ kho, ānanda, dukkhaṁ vuttaṁ mayā.
I have said that suffering is dependently originated.
paṭiccasamuppannaṁ kho, āvuso, dukkhaṁ vuttaṁ mayā.
sn12.24

sn12.25 Bhūmijasutta Nidānasaṁyuttaṁ With Bhūmija paṭiccasamuppannaṁ 2 0 Rus ไทย Eng

Paṭiccasamuppannaṁ kho, āvuso, sukhadukkhaṁ vuttaṁ bhagavatā.
“Reverend, the Buddha said that pleasure and pain are dependently originated.
Paṭiccasamuppannaṁ kho, ānanda, sukhadukkhaṁ vuttaṁ mayā.
I have said that pleasure and pain are dependently originated.

sn12.26 Upavāṇasutta Nidānasaṁyuttaṁ With Upavāna paṭiccasamuppannaṁ 1 0 Rus ไทย Eng

Paṭiccasamuppannaṁ kho, upavāṇa, dukkhaṁ vuttaṁ mayā.
“Upavāna, I have said that suffering is dependently originated.

sn12.37 Natumhasutta Nidānasaṁyuttaṁ Not Yours paṭiccasamuppādaññeva 1 0 Rus ไทย Eng

Tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti:
A learned noble disciple carefully and properly attends to dependent origination itself:

sn12.41 Pañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats paṭiccasamuppādaññeva 1 0 Rus ไทย Eng

Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti:
A noble disciple carefully and properly attends to dependent origination itself:

sn12.42 Dutiyapañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats (2nd) paṭiccasamuppādaññeva 1 0 Rus ไทย Eng

Idha, bhikkhave, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti …pe…
A noble disciple carefully and properly attends to dependent origination itself …

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources paṭiccasamuppādo 2 2 Rus ไทย Eng

Yāva gambhīro cāyaṁ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī”ti.
in that this dependent origination is deep and appears deep, yet to me it seems as plain as can be.”
Gambhīro cāyaṁ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca.
This dependent origination is deep and appears deep.

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned paṭiccasamuppādaṁyeva 1 1 Rus ไทย Eng

Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṁyeva sādhukaṁ yoniso manasi karoti:
In this case, a learned noble disciple carefully and properly attends to dependent origination itself:

sn12.62 Dutiyaassutavāsutta Nidānasaṁyuttaṁ Unlearned (2nd) paṭiccasamuppādaṁyeva 1 1 Rus ไทย Eng

Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṁyeva sādhukaṁ yoniso manasi karoti:
In this case, a learned noble disciple carefully and properly attends to dependent origination itself:

sn22.21 Ānandasutta Khandhasaṁyuttaṁ With Ānanda paṭiccasamuppannā paṭiccasamuppannaṁ 4 0 Rus ไทย Eng

“Rūpaṁ kho, ānanda, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ.
“Ānanda, form is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Feeling …
saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Choices …
Viññāṇaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ.
Consciousness is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases paṭiccasamuppādaso 1 0 Rus ไทย Eng

Idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati.
It’s when a mendicant examines the elements, sense fields, and dependent origination.

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya paṭiccasamuppannā paṭiccasamuppanno 17 0 Rus ไทย Eng

Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.
So that conditioned phenomenon is impermanent, conditioned, and dependently originated.
Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā.
And that craving,
Sāpi vedanā, sopi phasso anicco saṅkhato paṭiccasamuppanno.
that feeling, that contact,
Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.
So that conditioned phenomenon is impermanent, conditioned, and dependently originated.
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.
Iti kho, bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno.
So that conditioned phenomenon is impermanent, conditioned, and dependently originated.
Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā.
And that craving,
Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā.
that feeling,
Sopi phasso anicco saṅkhato paṭiccasamuppanno.
that contact,
Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.

sn36.7 Paṭhamagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (1st) paṭiccasamuppannaṁ paṭiccasamuppanno 6 1 Rus ไทย Eng

Ayaṁ kho pana kāyo anicco saṅkhato paṭiccasamuppanno.
But this body is impermanent, conditioned, dependently originated.
Aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ kāyaṁ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī’ti.
So how could a pleasant feeling be permanent, since it has arisen dependent on a body that is impermanent, conditioned, and dependently originated?’
Ayaṁ kho pana kāyo anicco saṅkhato paṭiccasamuppanno.
But this body is impermanent, conditioned, dependently originated.
Aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ kāyaṁ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī’ti.
So how could a painful feeling be permanent, since it has arisen dependent on a body that is impermanent, conditioned, and dependently originated?’
Ayaṁ kho pana kāyo anicco saṅkhato paṭiccasamuppanno.
But this body is impermanent, conditioned, dependently originated.
Aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ kāyaṁ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī’ti.
So how could a neutral feeling be permanent, since it has arisen dependent on a body that is impermanent, conditioned, and dependently originated?’

sn36.8 Dutiyagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (2nd) paṭiccasamuppannaṁ paṭiccasamuppanno 2 1 Rus ไทย Eng

Ayaṁ kho pana phasso anicco saṅkhato paṭiccasamuppanno.
But this contact is impermanent, conditioned, dependently originated.
Aniccaṁ kho pana saṅkhataṁ paṭiccasamuppannaṁ phassaṁ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī’ti.
So how could a pleasant feeling be permanent, since it has arisen dependent on contact that is impermanent, conditioned, and dependently originated?’

sn36.9 Aniccasutta Vedanāsaṁyuttaṁ Impermanent paṭiccasamuppannā 2 0 Rus ไทย Eng

“Tisso imā, bhikkhave, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
“Mendicants, these three feelings are impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
imā kho, bhikkhave, tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā”ti.
These are the three feelings that are impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.” "

sn55.28 Paṭhamabhayaverūpasantasutta Sotāpattisaṁyuttaṁ Dangers and Threats (1st) paṭiccasamuppādaññeva 1 0 Rus ไทย Eng

Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṁ yoniso manasi karoti—
A noble disciple properly attends to dependent origination itself:

Main  Read  SuttaDiff  History  Words