(bhūtapubbāha.*ahos|ahaṁ tena samayena.*ahos) 13 texts and 13 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.15 Sacetanasutta About Pacetana ahaṁ tena samayena so rathakāro ahosiṁ 1 2 En Ru

Ahaṁ tena samayena so rathakāro ahosiṁ.

Tadāhaṁ, bhikkhave, kusalo dāruvaṅkānaṁ dārudosānaṁ dārukasāvānaṁ.

Etarahi kho panāhaṁ, bhikkhave, arahaṁ sammāsambuddho kusalo kāyavaṅkānaṁ kāyadosānaṁ kāyakasāvānaṁ, kusalo vacīvaṅkānaṁ vacīdosānaṁ vacīkasāvānaṁ, kusalo manovaṅkānaṁ manodosānaṁ manokasāvānaṁ.

I myself was the chariot-maker at that time.

Then I was skilled in the crooks, flaws, and defects of wood.

Now that I am a perfected one, a fully awakened Buddha, I am skilled in the crooks, flaws, and defects of actions by body, speech, and mind.

an4.45 Rohitassasutta With Rohitassa bhūtapubbāhaṁ bhante rohitasso nāma isi ahosiṁ 1 2 En Ru

Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo.

Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.

Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

Once upon a time, I was a seer called Rohitassa, son of Bhoja. I was a sky-walker with psychic powers.

I was as fast as a light arrow easily shot across the shadow of a palm tree by a well-trained expert archer with a strong bow.

My stride was such that it could span from the eastern ocean to the western ocean.

an4.46 Dutiyarohitassasutta With Rohitassa (2nd) bhūtapubbāhaṁ bhante rohitasso nāma isi ahosiṁ 1 2 En Ru

Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo.

Tassa mayhaṁ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṁ tālacchāyaṁ atipāteyya.

Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

an4.46

an4.46

an4.46

an9.20 Velāmasutta About Velāma ahaṁ tena samayena velāmo brāhmaṇo ahosiṁ 1 0 En Ru

Ahaṁ tena samayena velāmo brāhmaṇo ahosiṁ.

Ahaṁ taṁ dānaṁ adāsiṁ mahādānaṁ.

Tasmiṁ kho pana, gahapati, dāne na koci dakkhiṇeyyo ahosi, na taṁ koci dakkhiṇaṁ visodheti.

I myself was the brahmin Velāma at that time.

I gave that gift, a great offering.

But at that event there was no-one worthy of a religious donation, and no-one to purify the religious donation.

dn5 Kūṭadantasutta Кутаданта Сутта ahaṁ tena samayena purohito brāhmaṇo ahosiṁ 1 2 En Ru

“Abhijānāmahaṁ, brāhmaṇa, evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjitā, ahaṁ tena samayena purohito brāhmaṇo ahosiṁ tassa yaññassa yājetā”ti.

5. Niccadānaanukulayañña

“Atthi pana, bho gotama, añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?

«Я испытал, брахман, что совершивший или приказавший совершить подобного рода жертвоприношение с распадом тела после смерти рождается в счастливом небесном мире. Я был в то время царским жрецом-брахманом, совершающим это жертвоприношение».

5. Способы более достославноого жертвоприношения

«Есть ли, почтенный Готама, другое жертвоприношение — и менее трудное, и менее беспокойное, и более плодоносное, и более достославное, чем это тройное успешное совершение жертвоприношения с шестнадцатью принадлежностями?»

dn17 Mahāsudassanasutta Махасудассана Сутта ahaṁ tena samayena rājā mahāsudassano ahosiṁ 1 12 En Ru

na kho panetaṁ, ānanda, evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā mahāsudassano ahosiṁ.

Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ, mama tāni caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyittha.

Tesaṁ kho panānanda, caturāsītinagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ kusāvatī rājadhānī.

na kho panetaṁ, ānanda, evaṁ daṭṭhabbaṁ. Не надо, Ананда, так полагать об этом. Я в то время был царем Махасудассаной.

Моими были те восемьдесят четыре тысячи городов во главе с царской столицей Кусавати. Моими были те восемьдесят четыре тысячи дворцов во главе с дворцом Дхамма. Моими были те восемьдесят четыре тысячи покоев во главе с покоями Махавьюха. Моими были те восемьдесят четыре тысячи лож — из золота, из серебра, из слоновой кости, из превосходного дерева, устланных пышных руном, устланных шерстяными покрывалами, украшенными цветами, с подстилками из кожи антилопы кадали, покрывалами с балдахином, с красными подушками у изголовья и в ногах. Моими были те восемьдесят четыре тысячи слонов с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем слонов Упосатхой. Моими были те восемьдесят четыре тысячи коней с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с царем коней Валахакой. Моими были те восемьдесят четыре тысячи колесниц, устланных львиными шкурами, устланных тигровыми шкурами, устланных леопардовыми шкурами, устланных желтыми покрывалами, с украшениями из золота, со стягами из золота, покрытых позолоченными сетками, во главе с колесницей Веджаянта. Моими были те восемьдесят четыре тысячи драгоценностей во главе с драгоценностью-сокровищем. Моими были те восемьдесят четыре тысячи женщин во главе с царицей Субхаддой. Моими были те восемьдесят четыре тысячи домоправителей во главе с домоправителем-сокровищем. Моими были те восемьдесят четыре тысячи подчиненных [мне] кшатриев во главе с наставником-сокровищем. Моими были те восемьдесят четыре тысячи коров в убранстве из дукулы, с бронзовыми подойниками. Моими были те восемьдесят четыре тысячи мириад одежд из тонкого льна, из тонкого хлопка, из тонкого шелка, из тонкой шерсти. Моими были те восемьдесят четыре тысячи блюд, в которых утром и вечером подавался в пищу рис с молоком.

Из тех восьмидесяти четырех тысяч городов, Ананда, был один город, в котором я в то время пребывал, — это царская столица Кусавати.

dn19 Mahāgovindasutta Махаговинда Сутта ahaṁ tena samayena mahāgovindo brāhmaṇo ahosiṁ 1 6 En Ru

Ahaṁ tena samayena mahāgovindo brāhmaṇo ahosiṁ.

Ahaṁ tesaṁ sāvakānaṁ brahmalokasahabyatāya maggaṁ desesiṁ.

Taṁ kho pana me, pañcasikha, brahmacariyaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva brahmalokūpapattiyā.

В то время я был брахманом Махаговиндой.

Я преподавал этим ученикам путь к соединению с миром Брахмы.

Ведь то целомудрие, Панчасикха, не ведет ни к отказу [от мира], ни к бесстрастию, ни к уничтожению, ни к успокоению, ни к постижению, ни к просветлению, ни к ниббане, но лишь — к достижению мира Брахмы.

mn50 Māratajjanīyasutta Выговор Маре bhūtapubbāhaṁ pāpima dūsī nāma māro ahosiṁ 1 6 En Ru

Bhūtapubbāhaṁ, pāpima, dūsī nāma māro ahosiṁ, tassa me kāḷī nāma bhaginī.

Tassā tvaṁ putto.

So me tvaṁ bhāgineyyo ahosi.

Как-то раз, Злой, и я был Марой по имени Дуси, и у меня была сестра по имени Кали.

Ты был её сыном,

ты был моим племянником.

mn81 Ghaṭikārasutta Гончар Гхатикара ahaṁ tena samayena jotipālo māṇavo ahosin 1 0 En Ru

Ahaṁ tena samayena jotipālo māṇavo ahosin”ti.

Idamavoca bhagavā.

Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti.

Тем брахманским учеником Джотипалой был я». ",

Так сказал Благословенный. ",

Достопочтенный Ананда был доволен и восхитился словами Благословенного. "

mn83 Maghadevasutta Царь Макхадэва ahaṁ tena samayena rājā maghadevo ahosiṁ 1 2 En Ru

Ahaṁ tena samayena rājā maghadevo ahosiṁ.

Ahaṁ taṁ kalyāṇaṁ vattaṁ nihiniṁ, mayā taṁ kalyāṇaṁ vattaṁ nihitaṁ;

pacchimā janatā anuppavattesi.

Я был этим царём Макхадэвой. ",

Я установил эту благую практику, ",

и последующие поколения продолжали эту благую практику, установленную мной. ",

sn2.23 Serīsutta Devaputtasaṁyuttaṁ With Serī bhūtapubbāhaṁ bhante sirī nāma rājā ahosiṁ 1 0 En Ru

Bhūtapubbāhaṁ, bhante, sirī nāma rājā ahosiṁ dāyako dānapati dānassa vaṇṇavādī.

Tassa mayhaṁ, bhante, catūsu dvāresu dānaṁ dīyittha samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṁ.

Atha kho maṁ, bhante, itthāgāraṁ upasaṅkamitvā etadavoca:

“Once upon a time, sir, I was a king named Serī, a giver, a donor, who praised giving.

I gave gifts at the four gates to ascetics and brahmins, to paupers, vagrants, nomads, and beggars.

Then the ladies of my harem approached me and said,
sirī → serī (bj, sya-all, km, pts1ed, pts2ed)

itthāgāraṁ upasaṅkamitvā etadavoca → itthāgārā upasaṅkamitvā etadavocuṁ (mr)

devassa kho → devasseva kho (bj, pts2ed) "

sn2.26 Rohitassasutta Devaputtasaṁyuttaṁ With Rohitassa bhūtapubbāhaṁ bhante rohitasso nāma isi ahosiṁ 1 2 En Ru

Bhūtapubbāhaṁ, bhante, rohitasso nāma isi ahosiṁ bhojaputto iddhimā vehāsaṅgamo.

Tassa mayhaṁ, bhante, evarūpo javo ahosi; seyyathāpi nāma daḷhadhammā dhanuggaho susikkhito katahattho katayoggo katūpāsano lahukena asanena appakasireneva tiriyaṁ tālacchāyaṁ atipāteyya.

Tassa mayhaṁ, bhante, evarūpo padavītihāro ahosi; seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

Once upon a time, I was a seer called Rohitassa of the Bhoja people. I was a sky-walker with psychic powers.

I was as fast as a light arrow easily shot across the shadow of a palm tree by a well-trained expert archer with a strong bow.

My stride was such that it could span from the eastern ocean to the western ocean.

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung bhūtapubbāhaṁ bhikkhu rājā ahosiṁ 1 0 En Ru

Bhūtapubbāhaṁ, bhikkhu, rājā ahosiṁ khattiyo muddhāvasitto.

Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītinagarasahassāni ahesuṁ kusāvatīrājadhānippamukhāni.

Tassa mayhaṁ, bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipāsādasahassāni ahesuṁ dhammapāsādappamukhāni.

Once upon a time I was an anointed aristocratic king.

I had 84,000 cities, with the capital Kusāvatī the foremost.

I had 84,000 palaces, with the palace named Principle the foremost.