Ariyassa vinaye 34 texts and 106 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.58 Tikaṇṇasutta With Tikaṇṇa ariyassa vinaye 6 0 En ไทย සිං Ru

“Aññathā kho, brāhmaṇa, brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpenti, aññathā ca pana ariyassa vinaye tevijjo hotī”ti. “Yathā kathaṁ pana, bho gotama, ariyassa vinaye tevijjo hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī”ti.   
“Brahmin, a master of three knowledges according to the brahmins is quite different from a master of the three knowledges in the training of the Noble One.” “But Master Gotama, how is one a master of the three knowledges in the training of the Noble One? Master Gotama, please teach me this.”
“Yathā kathaṁ pana, bho gotama, ariyassa vinaye tevijjo hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.   
“But Master Gotama, how is one a master of the three knowledges in the training of the Noble One? Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.”
Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti. “Evaṁ, bho”ti kho tikaṇṇo brāhmaṇo bhagavato paccassosi.   
Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.” “Yes sir,” Tikaṇṇa replied.
Evaṁ kho, brāhmaṇa, ariyassa vinaye tevijjo hotī”ti. “Aññathā, bho gotama, brāhmaṇānaṁ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca pana, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ.   
This, brahmin, is a master of the three knowledges in the training of the Noble One.” “Master Gotama, a master of three knowledges according to the brahmins is quite different from a master of the three knowledges in the training of the Noble One. And, Master Gotama, a master of three knowledges according to the brahmins is not worth a sixteenth part of a master of the three knowledges in the training of the Noble One.
“Aññathā, bho gotama, brāhmaṇānaṁ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca pana, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ, bho gotama …pe…   
“Master Gotama, a master of three knowledges according to the brahmins is quite different from a master of the three knowledges in the training of the Noble One. And, Master Gotama, a master of three knowledges according to the brahmins is not worth a sixteenth part of a master of the three knowledges in the training of the Noble One. Excellent, Master Gotama! Excellent! …
Imassa ca pana, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ, bho gotama …pe… upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.   
And, Master Gotama, a master of three knowledges according to the brahmins is not worth a sixteenth part of a master of the three knowledges in the training of the Noble One. Excellent, Master Gotama! Excellent! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.” "

an3.59 Jāṇussoṇisutta With Jānussoṇi ariyassa vinaye 6 0 En ไทย සිං Ru

“Aññathā kho, brāhmaṇa, brāhmaṇā brāhmaṇaṁ tevijjaṁ paññapenti, aññathā ca pana ariyassa vinaye tevijjo hotī”ti. “Yathā kathaṁ pana, bho gotama, ariyassa vinaye tevijjo hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī”ti.   
“Brahmin, a master of three knowledges according to the brahmins is quite different from a master of the three knowledges in the training of the Noble One.” “But Master Gotama, how is one a master of the three knowledges in the training of the Noble One? Master Gotama, please teach me this.”
“Yathā kathaṁ pana, bho gotama, ariyassa vinaye tevijjo hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.   
“But Master Gotama, how is one a master of the three knowledges in the training of the Noble One? Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.”
Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti. “Evaṁ, bho”ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi.   
Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.” “Yes sir,” Jānussoṇi replied.
Evaṁ kho, brāhmaṇa, ariyassa vinaye tevijjo hotī”ti. “Aññathā, bho gotama, brāhmaṇānaṁ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ.   
This, brahmin, is a master of the three knowledges in the training of the Noble One.” “Master Gotama, the master of three knowledges according to the brahmins is quite different from a master of the three knowledges in the training of the Noble One. And, Master Gotama, a master of three knowledges according to the brahmins is not worth a sixteenth part of a master of the three knowledges in the training of the Noble One.
“Aññathā, bho gotama, brāhmaṇānaṁ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ, bho gotama …pe…   
“Master Gotama, the master of three knowledges according to the brahmins is quite different from a master of the three knowledges in the training of the Noble One. And, Master Gotama, a master of three knowledges according to the brahmins is not worth a sixteenth part of a master of the three knowledges in the training of the Noble One. Excellent, Master Gotama! Excellent! …
Imassa ca, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ, bho gotama …pe… upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.   
And, Master Gotama, a master of three knowledges according to the brahmins is not worth a sixteenth part of a master of the three knowledges in the training of the Noble One. Excellent, Master Gotama! Excellent! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.” "

an3.91 Saṅkavāsutta At Paṅkadhā ariyassa vinaye 1 0 En ไทย සිං Ru

Vuddhihesā, kassapa, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati. Thero cepi, kassapa, bhikkhu hoti na sikkhākāmo na sikkhāsamādānassa vaṇṇavādī, ye caññe bhikkhū na sikkhākāmā te ca na sikkhāya samādapeti, ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṁ bhaṇati bhūtaṁ tacchaṁ kālena, evarūpassāhaṁ, kassapa, therassa bhikkhuno na vaṇṇaṁ bhaṇāmi. Taṁ kissa hetu?   
For it is growth in the training of the Noble One to recognize a mistake for what it is, deal with it properly, and commit to restraint in the future. Kassapa, take the case of a senior mendicant who doesn’t want to train and doesn’t praise taking up the training. They don’t encourage other mendicants who don’t want to train to take up the training. And they don’t truthfully and correctly praise at the right time those mendicants who do want to train. I don’t praise that kind of senior mendicant. Why is that?

an3.107 Ruṇṇasutta Рунна Сутта ariyassa vinaye 3 0 En ไทย සිං Ru

“Ruṇṇamidaṁ, bhikkhave, ariyassa vinaye yadidaṁ gītaṁ. Ummattakamidaṁ, bhikkhave, ariyassa vinaye yadidaṁ naccaṁ. Komārakamidaṁ, bhikkhave, ariyassa vinaye yadidaṁ ativelaṁ dantavidaṁsakahasitaṁ.   
“Плач это, монахи, в очищении благородного именно песня. Безумие это, монахи, в очищении благородного именно танец. Ребячество это, монахи, в очищении благородного именно чрезмерная улыбка, когда видны зубы.
Ummattakamidaṁ, bhikkhave, ariyassa vinaye yadidaṁ naccaṁ. Komārakamidaṁ, bhikkhave, ariyassa vinaye yadidaṁ ativelaṁ dantavidaṁsakahasitaṁ. Tasmātiha, bhikkhave, setughāto gīte, setughāto nacce, alaṁ vo dhammappamoditānaṁ sataṁ sitaṁ sitamattāyā”ti.   
Безумие это, монахи, в очищении благородного именно танец. Ребячество это, монахи, в очищении благородного именно чрезмерная улыбка, когда видны зубы. Поэтому, монахи, уничтожение моста к песне, уничтожение моста к танцу, достаточна вам радостей учения о действительности улыбка, лишь улыбка”.
Komārakamidaṁ, bhikkhave, ariyassa vinaye yadidaṁ ativelaṁ dantavidaṁsakahasitaṁ. Tasmātiha, bhikkhave, setughāto gīte, setughāto nacce, alaṁ vo dhammappamoditānaṁ sataṁ sitaṁ sitamattāyā”ti. Pañcamaṁ. "   
Ребячество это, монахи, в очищении благородного именно чрезмерная улыбка, когда видны зубы. Поэтому, монахи, уничтожение моста к песне, уничтожение моста к танцу, достаточна вам радостей учения о действительности улыбка, лишь улыбка”. Пятая. " dantavidaṁsakahasitaṁ → dantavidaṁsakaṁ hasitaṁ (bj, pts1ed) " }

an4.111 Kesisutta With Kesi ariyassa vinaye 1 0 En ไทย සිං Ru

Vadho heso, kesi, ariyassa vinaye— yaṁ na tathāgato vattabbaṁ anusāsitabbaṁ maññati, nāpi viññū sabrahmacārī vattabbaṁ anusāsitabbaṁ maññantī”ti. “So hi nūna, bhante, suhato hoti—   
For it is killing in the training of the Noble One when the Realized One doesn’t think they’re worth advising or instructing, and neither do their sensible spiritual companions.” “Well, they’re definitely dead

an4.159 Bhikkhunīsutta Nun ariyassa vinaye 1 0 En ไทย සිං Ru

Vuddhi hesā, bhagini, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjatī”ti. Navamaṁ. " }   
For it is growth in the training of the Noble One to recognize a mistake for what it is, deal with it properly, and commit to restraint in the future.” " }

an6.45 Iṇasutta Debt ariyassa vinaye 1 0 En ไทย සිං Ru

ayaṁ vuccati, bhikkhave, ariyassa vinaye daliddo assako anāḷhiko. Sa kho so, bhikkhave, daliddo assako anāḷhiko saddhāya asati kusalesu dhammesu, hiriyā asati kusalesu dhammesu, ottappe asati kusalesu dhammesu, vīriye asati kusalesu dhammesu, paññāya asati kusalesu dhammesu, kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. Idamassa iṇādānasmiṁ vadāmi.   
is called poor and penniless in the training of the Noble One. Since they have no faith, conscience, prudence, energy, or wisdom when it comes to skillful qualities, they do bad things by way of body, speech, and mind. This is how they’re in debt, I say.

an6.63 Nibbedhikasutta Penetrative ariyassa vinaye 1 0 En ไทย සිං Ru

Api ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete ariyassa vinaye vuccanti— Saṅkapparāgo purisassa kāmo, Nete kāmā yāni citrāni loke;   
However, these are not sensual pleasures. In the training of the Noble One they’re called ‘kinds of sensual stimulation’. Greedy intention is a person’s sensual pleasure. The world’s pretty things aren’t sensual pleasures. ca kho, bhikkhave, nete kāmā kāmaguṇā nāmete → te kāmaguṇā nāma nete kāmā (mr) Nete → na te (sya-all) Phassanirodho → phassanirodhā (sya-all)

an9.11 Sīhanādasutta Sāriputta’s Lion’s Roar ariyassa vinaye 1 9 En ไทย සිං Ru

Vuḍḍhihesā, bhikkhu, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjatī”ti. Atha kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi: “khama, sāriputta, imassa moghapurisassa, purā tassa tattheva sattadhā muddhā phalatī”ti.   
For it is growth in the training of the Noble One to recognize a mistake for what it is, deal with it properly, and commit to restraint in the future.” Then the Buddha said to Venerable Sāriputta, “Sāriputta, forgive that silly man before his head explodes into seven pieces right here.”

an9.38 Lokāyatikasutta Brahmin Cosmologists ariyassa vinaye 2 3 En ไทย සිං Ru

Pañcime, brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā;   
These five kinds of sensual stimulation are called the world in the training of the Noble One. What five? Sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.
ime kho, brāhmaṇā, pañca kāmaguṇā ariyassa vinaye lokoti vuccati. Idha, brāhmaṇā, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati, brāhmaṇā, ‘bhikkhu lokassa antamāgamma, lokassa ante viharati’.   
These five kinds of sensual stimulation are called the world in the training of the Noble One. Take a mendicant who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected. This is called a mendicant who, having gone to the end of the world, meditates at the end of the world.

an10.119 Paṭhamapaccorohaṇīsutta The Ceremony of Descent (1st) ariyassa vinaye 6 0 En ไทย සිං Ru

“Aññathā kho, brāhmaṇa, brāhmaṇānaṁ paccorohaṇī hoti, aññathā ca pana ariyassa vinaye paccorohaṇī hotī”ti. “Yathā kathaṁ pana, bho gotama, ariyassa vinaye paccorohaṇī hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye paccorohaṇī hotī”ti.   
“The ceremony of descent observed by the brahmins is quite different from that observed in the training of the Noble One.” “But Master Gotama, how is the ceremony of descent observed in the training of the Noble One? Master Gotama, please teach me this.”
“Yathā kathaṁ pana, bho gotama, ariyassa vinaye paccorohaṇī hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye paccorohaṇī hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.   
“But Master Gotama, how is the ceremony of descent observed in the training of the Noble One? Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.”
Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye paccorohaṇī hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti. “Evaṁ, bho”ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi.   
Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.” “Yes sir,” Jānussoṇi replied.
Evaṁ kho, brāhmaṇa, ariyassa vinaye paccorohaṇī hotī”ti. “Aññathā, bho gotama, brāhmaṇānaṁ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hoti. Imissā ca, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṁ paccorohaṇī kalaṁ nāgghati soḷasiṁ.   
This is the ceremony of descent in the training of the Noble One.” “The ceremony of descent observed by the brahmins is quite different from that observed in the training of the Noble One. And, Master Gotama, the ceremony of descent observed by the brahmins is not worth a sixteenth part of a master of the ceremony of descent observed in the training of the Noble One.
“Aññathā, bho gotama, brāhmaṇānaṁ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hoti. Imissā ca, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṁ paccorohaṇī kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ, bho gotama …pe…   
“The ceremony of descent observed by the brahmins is quite different from that observed in the training of the Noble One. And, Master Gotama, the ceremony of descent observed by the brahmins is not worth a sixteenth part of a master of the ceremony of descent observed in the training of the Noble One. Excellent, Master Gotama! …
Imissā ca, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṁ paccorohaṇī kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ, bho gotama …pe… upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.   
And, Master Gotama, the ceremony of descent observed by the brahmins is not worth a sixteenth part of a master of the ceremony of descent observed in the training of the Noble One. Excellent, Master Gotama! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.” "

an10.167 Brāhmaṇapaccorohaṇīsutta The Brahmin Ceremony of Descent ariyassa vinaye 6 0 En ไทย සිං Ru

“Aññathā kho, brāhmaṇa, brāhmaṇānaṁ paccorohaṇī hoti, aññathā ca pana ariyassa vinaye paccorohaṇī hotī”ti. “Yathā kathaṁ pana, bho gotama, ariyassa vinaye paccorohaṇī hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye paccorohaṇī hotī”ti.   
“The ceremony of descent observed by the brahmins is quite different from that observed in the training of the Noble One.” “But Master Gotama, how is the ceremony of descent observed in the training of the Noble One? Master Gotama, please teach me this.”
“Yathā kathaṁ pana, bho gotama, ariyassa vinaye paccorohaṇī hoti? Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye paccorohaṇī hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.   
“But Master Gotama, how is the ceremony of descent observed in the training of the Noble One? Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.”
Sādhu me bhavaṁ gotamo tathā dhammaṁ desetu yathā ariyassa vinaye paccorohaṇī hotī”ti. “Tena hi, brāhmaṇa, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti. “Evaṁ, bho”ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi.   
Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.” “Yes sir,” Jānussoṇi replied.
Evaṁ kho, brāhmaṇa, ariyassa vinaye paccorohaṇī hotī”ti. “Aññathā kho, bho gotama, brāhmaṇānaṁ paccorohaṇī hoti, aññathā ca pana ariyassa vinaye paccorohaṇī hoti. Imissā, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṁ paccorohaṇī kalaṁ nāgghati soḷasiṁ.   
This is the ceremony of descent in the training of the Noble One.” “The ceremony of descent observed by the brahmins is quite different from that observed in the training of the Noble One. And, Master Gotama, the ceremony of descent observed by the brahmins is not worth a sixteenth part of the ceremony of descent observed in the training of the Noble One.
“Aññathā kho, bho gotama, brāhmaṇānaṁ paccorohaṇī hoti, aññathā ca pana ariyassa vinaye paccorohaṇī hoti. Imissā, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṁ paccorohaṇī kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ, bho gotama …pe…   
“The ceremony of descent observed by the brahmins is quite different from that observed in the training of the Noble One. And, Master Gotama, the ceremony of descent observed by the brahmins is not worth a sixteenth part of the ceremony of descent observed in the training of the Noble One. Excellent, Master Gotama, excellent! …
Imissā, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṁ paccorohaṇī kalaṁ nāgghati soḷasiṁ. Abhikkantaṁ, bho gotama …pe… upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.   
And, Master Gotama, the ceremony of descent observed by the brahmins is not worth a sixteenth part of the ceremony of descent observed in the training of the Noble One. Excellent, Master Gotama, excellent! … From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.” "

an10.176 Cundasutta With Cunda ariyassa vinaye 3 0 En ไทย සිං Ru

“Aññathā kho, cunda, brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññapenti, aññathā ca pana ariyassa vinaye soceyyaṁ hotī”ti. “Yathā kathaṁ pana, bhante, ariyassa vinaye soceyyaṁ hoti? Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye soceyyaṁ hotī”ti.   
“The purity advocated by the western brahmins is quite different from that in the training of the Noble One.” “But what, Master Gotama, is purity in the training of the Noble One? Master Gotama, please teach me this.”
“Yathā kathaṁ pana, bhante, ariyassa vinaye soceyyaṁ hoti? Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye soceyyaṁ hotī”ti. “Tena hi, cunda, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.   
“But what, Master Gotama, is purity in the training of the Noble One? Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.”
Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye soceyyaṁ hotī”ti. “Tena hi, cunda, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti. “Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paccassosi.   
Master Gotama, please teach me this.” “Well then, brahmin, listen and apply your mind well, I will speak.” “Yes, sir,” Cunda replied.

dn2 Sāmaññaphalasutta Самана Пхала Сутта ariyassa vinaye 1 36 En ไทย සිං Ru

Vuddhihesā, mahārāja, ariyassa vinaye, yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjatī”ti. Evaṁ vutte, rājā māgadho ajātasattu vedehiputto bhagavantaṁ etadavoca: “handa ca dāni mayaṁ, bhante, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti.   
Ибо такова, великий царь, поступь должного поведения праведника, что указавший на совершенное преступление и добродетельно искупающий [его] достигает в будущем самообуздания». Когда так было сказано, царь Магадхи Аджатасатту Ведехипутта сказал Благостному: «Ну а теперь, господин, мы пойдем — у нас много дел, многое надлежит сделать».

dn13 Tevijjasutta Тевиджа Сутта ariyassa vinaye 4 11 En ไทย සිං Ru

“Evameva kho, vāseṭṭha, pañcime kāmaguṇā ariyassa vinaye andūtipi vuccanti, bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.   
«Так же точно, Васеттха, эти пять признаков чувственности и зовутся путами, и зовутся оковами в [учении о] должном поведении праведника. Каковы же эти пять? Образы, воспринимаемые глазом, — желанные, любимые, дорогие, приятные, несущие удовольствие, восхитительные;
Ime kho, vāseṭṭha, pañca kāmaguṇā ariyassa vinaye andūtipi vuccanti, bandhanantipi vuccanti. Ime kho, vāseṭṭha, pañca kāmaguṇe tevijjā brāhmaṇā gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Te vata, vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā, te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā, te dhamme samādāya vattamānā pañca kāmaguṇe gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjantā kāmandubandhanabaddhā kāyassa bhedā paraṁ maraṇā brahmānaṁ sahabyūpagā bhavissantīti, netaṁ ṭhānaṁ vijjati.   
Эти пять признаков чувственности, Васеттха, и зовутся путами, и зовутся оковами в [учении о] должном поведении праведника. Этим пяти признакам чувственности, Васеттха, и предаются брахманы, сведущие в трех ведах, будучи опутаны, одурманены, охвачены [ими], не видя [их] зла, не постигая [их] преодоления. Итак, Васеттха, эти брахманы, сведущие в трех ведах, пребывают в отказе от тех свойств, которые делают брахманом, и пребывают в приверженности к тем свойствам, которые делают не-брахманом, — предаваясь пяти признакам чувственности, будучи опутаны, одурманены, охвачены [ими], не видя [их] зла, не постигая [их] преодоления, связанные узами чувственности [они надеются, что] с распадом тела после смерти достигнут соединения с Брахмой. А такого быть не может.
“Evameva kho, vāseṭṭha, pañcime nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti. Katame pañca? Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.   
«Так же точно, Васеттха, эти пять преград и зовутся заграждающими, и зовутся преграждающими, и зовутся закрывающими, и зовутся покрывающими в [учении о] должном поведении праведника. Каковы же эти пять? Преграда чувственного возбуждения, преграда злонамеренности, преграда косности, преграда беспокойства и терзаний, преграда сомнения.
Ime kho, vāseṭṭha, pañca nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti. Imehi kho, vāseṭṭha, pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivutā onaddhā pariyonaddhā. Te vata, vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā te dhamme samādāya vattamānā pañcahi nīvaraṇehi āvuṭā nivutā onaddhā pariyonaddhā kāyassa bhedā paraṁ maraṇā brahmānaṁ sahabyūpagā bhavissantīti, netaṁ ṭhānaṁ vijjati.   
Эти пять преград, Васеттха, и зовутся заграждающими, и зовутся преграждающими, и зовутся закрывающими, и зовутся покрывающими в [учении о] должном поведении праведника. Этими пятью преградами, Васеттха, заграждены, ограждены, закрыты, покрыты брахманы, сведущие в трех ведах. Итак, Васеттха, эти брахманы, сведущие в трех ведах, пребывают в отказе от тех свойств, которые делают брахманом, и пребывают в приверженности к тем свойствам, которые делают не-брахманом, — будучи заграждены, ограждены, закрыты, покрыты пятью преградами, [они надеются, что] с распадом тела после смерти достигнут соединения с Брахмой. А такого быть не может.

dn25 Udumbarikasutta Удумбарика Сутта ariyassa vinaye 1 4 En ไทย සිං Ru

Vuddhi hesā, nigrodha, ariyassa vinaye, yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjati. Ahaṁ kho pana, nigrodha, evaṁ vadāmi: ‘Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṁ dhammaṁ desemi.   
Ибо такова, Нигродха, поступь должного поведения праведника, что указавший на совершенное преступление и добродетельно искупающий [его] достигает в будущем самообуздания. Я же, Нигродха, говорю так: „Пусть идет [ко мне] человек разумный, нелицемерный, бесхитростный, прямодушный — я обучу, я наставлю его в истине.

dn31 Siṅgālasutta Сингала Сутта ariyassa vinaye 3 1 En ไทย සිං Ru

“Na kho, gahapatiputta, ariyassa vinaye evaṁ cha disā namassitabbā”ti. “Yathā kathaṁ pana, bhante, ariyassa vinaye cha disā namassitabbā? Sādhu me, bhante, bhagavā tathā dhammaṁ desetu, yathā ariyassa vinaye cha disā namassitabbā”ti.   
«Но, согласно праведному поведению, не так, сын домоправителя, следует воздавать поклонение шести сторонам света». «Как же, господин, согласно праведному поведению, следует воздавать поклонение шести сторонам света? Пусть, господин, Благостный соблаговолит наставить меня в этой истине — как, согласно праведному поведению, следует воздавать поклонение шести сторонам света». cha disā → chaddisā (bj, pts1ed) Idaṁ vatvāna → idaṁ vatvā (bj, pts1ed) tassa → tassa yaso (bahūsu)
“Yathā kathaṁ pana, bhante, ariyassa vinaye cha disā namassitabbā? Sādhu me, bhante, bhagavā tathā dhammaṁ desetu, yathā ariyassa vinaye cha disā namassitabbā”ti. “Tena hi, gahapatiputta, suṇohi sādhukaṁ manasikarohi bhāsissāmī”ti.   
«Как же, господин, согласно праведному поведению, следует воздавать поклонение шести сторонам света? Пусть, господин, Благостный соблаговолит наставить меня в этой истине — как, согласно праведному поведению, следует воздавать поклонение шести сторонам света». «В таком случае, сын домоправителя, слушай тщательно и внимай [тому, что я] скажу».
Sādhu me, bhante, bhagavā tathā dhammaṁ desetu, yathā ariyassa vinaye cha disā namassitabbā”ti. “Tena hi, gahapatiputta, suṇohi sādhukaṁ manasikarohi bhāsissāmī”ti. “Evaṁ, bhante”ti kho siṅgālako gahapatiputto bhagavato paccassosi.   
Пусть, господин, Благостный соблаговолит наставить меня в этой истине — как, согласно праведному поведению, следует воздавать поклонение шести сторонам света». «В таком случае, сын домоправителя, слушай тщательно и внимай [тому, что я] скажу». «Хорошо, господин», — согласился с Благостным сын домоправителя Сингалака.

mn8 Sallekhasutta Стирание ariyassa vinaye 16 2 En ไทย සිං Ru

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyya.   
Но не эти достижения называются «стиранием» в Дисциплине Благородных. Эти называются «приятными пребываниями здесь и сейчас» в Дисциплине Благородных. Может быть так, что с угасанием направления и удержания [ума на объекте], некий монах входит и пребывает во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения.
Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihareyya. Tassa evamassa:   
Эти называются «приятными пребываниями здесь и сейчас» в Дисциплине Благородных. Может быть так, что с угасанием направления и удержания [ума на объекте], некий монах входит и пребывает во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения. Он может подумать так:
Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno sukhañca kāyena paṭisaṁvedeyya, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihareyya.   
Но не эти достижения называются «стиранием» в Дисциплине Благородных. Эти называются «приятными пребываниями здесь и сейчас» в Дисциплине Благородных. Может быть так, что с угасанием восторга некий монах пребывает невозмутимым, осознанным, бдительным, всё ещё ощущая приятное телом. Он входит и пребывает в третьей джхане, о которой Благородные говорят так: «Он невозмутим, осознан, находится в приятном пребывании».
Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno sukhañca kāyena paṭisaṁvedeyya, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihareyya. Tassa evamassa:   
Эти называются «приятными пребываниями здесь и сейчас» в Дисциплине Благородных. Может быть так, что с угасанием восторга некий монах пребывает невозмутимым, осознанным, бдительным, всё ещё ощущая приятное телом. Он входит и пребывает в третьей джхане, о которой Благородные говорят так: «Он невозмутим, осознан, находится в приятном пребывании». Он может подумать так:
Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyya.   
Но не эти достижения называются «стиранием» в Дисциплине Благородных. Эти называются «приятными пребываниями здесь и сейчас» в Дисциплине Благородных. Может быть так, что с оставлением удовольствия и боли, равно как и с предыдущим угасанием радости и грусти, некий монах входит и пребывает в четвёртой джхане, которая является ни-приятной-ни-болезненной, характеризуется чистейшей осознанностью из-за невозмутимости.
Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyya. Tassa evamassa:   
Эти называются «приятными пребываниями здесь и сейчас» в Дисциплине Благородных. Может быть так, что с оставлением удовольствия и боли, равно как и с предыдущим угасанием радости и грусти, некий монах входит и пребывает в четвёртой джхане, которая является ни-приятной-ни-болезненной, характеризуется чистейшей осознанностью из-за невозмутимости. Он может подумать так:
Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sabbaso rūpasaññānaṁ samatikkamā, paṭighasaññānaṁ atthaṅgamā, nānattasaññānaṁ amanasikārā, ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja vihareyya.   
Но не эти достижения называются «стиранием» в Дисциплине Благородных. Эти называются «приятными пребываниями здесь и сейчас» в Дисциплине Благородных. Может быть так, что с полным преодолением восприятий форм, с исчезновением восприятий, вызываемых органами чувств, не обращающий внимания на восприятие множественного, осознавая: «Пространство безгранично», некий монах входит и пребывает в сфере безграничного пространства.
Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sabbaso rūpasaññānaṁ samatikkamā, paṭighasaññānaṁ atthaṅgamā, nānattasaññānaṁ amanasikārā, ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja vihareyya. Tassa evamassa:   
Эти называются «приятными пребываниями здесь и сейчас» в Дисциплине Благородных. Может быть так, что с полным преодолением восприятий форм, с исчезновением восприятий, вызываемых органами чувств, не обращающий внимания на восприятие множественного, осознавая: «Пространство безгранично», некий монах входит и пребывает в сфере безграничного пространства. Он может подумать так:
Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja vihareyya.   
Но не эти достижения называются «стиранием» в Дисциплине Благородных. Эти называются «умиротворёнными пребываниями» в Дисциплине Благородных. Может быть так, что с полным преодолением сферы безграничного пространства, осознавая: «Сознание безгранично», некий монах входит и пребывает в сфере безграничного сознания.
Santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja vihareyya. Tassa evamassa:   
Эти называются «умиротворёнными пребываниями» в Дисциплине Благородных. Может быть так, что с полным преодолением сферы безграничного пространства, осознавая: «Сознание безгранично», некий монах входит и пребывает в сфере безграничного сознания. Он может подумать так:
Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja vihareyya.   
Но не эти достижения называются «стиранием» в Дисциплине Благородных. Эти называются «умиротворёнными пребываниями» в Дисциплине Благородных. Может быть так, что с полным преодолением сферы безграничного сознания, осознавая: «Здесь ничего нет», некий монах входит и пребывает в сфере отсутствия всего.
Santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja vihareyya. Tassa evamassa:   
Эти называются «умиротворёнными пребываниями» в Дисциплине Благородных. Может быть так, что с полным преодолением сферы безграничного сознания, осознавая: «Здесь ничего нет», некий монах входит и пребывает в сфере отсутствия всего. Он может подумать так:
Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja vihareyya.   
Но не эти достижения называются «стиранием» в Дисциплине Благородных. Эти называются «умиротворёнными пребываниями» в Дисциплине Благородных. Может быть так, что с полным преодолением сферы отсутствия всего монах входит и пребывает в сфере-ни-восприятия-ни-не-восприятия.
Santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja vihareyya. Tassa evamassa:   
Эти называются «умиротворёнными пребываниями» в Дисциплине Благородных. Может быть так, что с полным преодолением сферы отсутствия всего монах входит и пребывает в сфере-ни-восприятия-ни-не-восприятия. Он может подумать так:
Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti. 1. Sallekhapariyāya   
Но не эти достижения называются «стиранием» в Дисциплине Благородных. Эти называются «умиротворёнными пребываниями» в Дисциплине Благородных. 1. Стирание
Santā ete vihārā ariyassa vinaye vuccanti. 1. Sallekhapariyāya Idha kho pana vo, cunda, sallekho karaṇīyo.   
Эти называются «умиротворёнными пребываниями» в Дисциплине Благородных. 1. Стирание Чунда, вот как тебе следует практиковать стирание:

mn36 Mahāsaccakasutta Большая беседа с Саччакой ariyassa vinaye 1 16 En ไทย සිං Ru

“yāpi kho te esā, aggivessana, purimā kāyabhāvanā bhāsitā sāpi ariyassa vinaye no dhammikā kāyabhāvanā. Kāyabhāvanampi kho tvaṁ, aggivessana, na aññāsi, kuto pana tvaṁ cittabhāvanaṁ jānissasi? Api ca, aggivessana, yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca hoti bhāvitacitto ca.   
“The development of physical endurance that you have described is not the legitimate development of physical endurance in the noble one’s training. – То, о чём ты сейчас только что рассказал как о развитии тела, Аггивессана, не является развитием тела в соответствии с Дхаммой в Дисциплине Благородных. Поскольку ты не знаешь, что такое развитие тела, как можешь ты знать о том, что такое развитие ума? Тем не менее, Аггивессана, что касается того, каким образом кто-либо неразвит в теле и неразвит в уме, а также развит в теле и развит в уме,

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды ariyassa vinaye 1 4 En ไทย සිං Ru

Lohitañhetaṁ, bhikkhave, ariyassa vinaye yadidaṁ mātuthaññaṁ. Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṁ paripākamanvāya yāni tāni kumārakānaṁ kīḷāpanakāni tehi kīḷati, seyyathidaṁ—vaṅkakaṁ ghaṭikaṁ mokkhacikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ.   
поскольку грудное молоко матери называется «кровью» в Дисциплине Благородных. Когда он вырастает и его способности созревают, ребёнок играет в такие игры как игрушечные плуги, игры в палки, кувырки, игры с ветряными колёсами, игры с мерами, игры с игрушечными повозками, игры с игрушечными стрелами и луками.

mn54 Potaliyasutta К Поталии ariyassa vinaye 14 8 En ไทย සිං Ru

“Aññathā kho tvaṁ, gahapati, vohārasamucchedaṁ vadasi, aññathā ca pana ariyassa vinaye vohārasamucchedo hotī”ti. “Yathā kathaṁ pana, bhante, ariyassa vinaye vohārasamucchedo hoti? Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye vohārasamucchedo hotī”ti.   
«Домохозяин, то отречение от дел, как это описываешь ты, это одно, а отречение от дел в Дисциплине Благородных – это другое». «И каково же отречение от дел в Дисциплине Благородных, уважаемый? Было бы хорошо, уважаемый, если бы Благословенный научил бы меня Дхамме, показав, каково отречение от дел в Дисциплине Благородных».
“Yathā kathaṁ pana, bhante, ariyassa vinaye vohārasamucchedo hoti? Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye vohārasamucchedo hotī”ti. “Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti.   
«И каково же отречение от дел в Дисциплине Благородных, уважаемый? Было бы хорошо, уважаемый, если бы Благословенный научил бы меня Дхамме, показав, каково отречение от дел в Дисциплине Благородных». «В таком случае, домохозяин, слушай внимательно то, о чём я буду говорить».
Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye vohārasamucchedo hotī”ti. “Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti. “Evaṁ, bhante”ti kho potaliyo gahapati bhagavato paccassosi.   
Было бы хорошо, уважаемый, если бы Благословенный научил бы меня Дхамме, показав, каково отречение от дел в Дисциплине Благородных». «В таком случае, домохозяин, слушай внимательно то, о чём я буду говорить». «Да, уважаемый» – ответил домохозяин Поталия.
“aṭṭha kho ime, gahapati, dhammā ariyassa vinaye vohārasamucchedāya saṁvattanti. Katame aṭṭha? Apāṇātipātaṁ nissāya pāṇātipāto pahātabbo;   
«Домохозяин, в Дисциплине Благородных есть эти восемь вещей, которые ведут к отречению от дел. Какие восемь? Имея своей поддержкой не-убийство живых существ, следует отбросить убийство живых существ. me → yeme pana (sya-all, mr) saccavācaṁ → saccaṁ vācaṁ (bj, sya-all, pts1ed) vitthārena → vitthāretvā (mr)
Ime kho, gahapati, aṭṭha dhammā saṅkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṁvattantī”ti. “Ye me, bhante, bhagavatā aṭṭha dhammā saṅkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṁvattanti, sādhu me, bhante, bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṁ upādāyā”ti. “Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti.   
Таковы эти восемь вещей, о коих сказано вкратце без разъяснения подробностей, которые ведут к отречению от дел в Дисциплине Благородных». «Уважаемый, было бы хорошо, если бы из сострадания Благословенный разъяснил бы мне в подробностях эти восемь вещей, которые ведут к отречению от дел в Дисциплине Благородных, о которых Благословенный сказал вкратце без подробного разъяснения». «В таком случае, домохозяин, слушай внимательно то, о чём я буду говорить». vitthārena → vitthāretvā (mr) Ahañceva → ahañce (?) | anuviccāpi maṁ viññū → anuvicca viññū (bj, sya-all, pts1ed) vibhattā → avibhattā (sya-all, mr)
“Ye me, bhante, bhagavatā aṭṭha dhammā saṅkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṁvattanti, sādhu me, bhante, bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṁ upādāyā”ti. “Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti. “Evaṁ, bhante”ti kho potaliyo gahapati bhagavato paccassosi.   
«Уважаемый, было бы хорошо, если бы из сострадания Благословенный разъяснил бы мне в подробностях эти восемь вещей, которые ведут к отречению от дел в Дисциплине Благородных, о которых Благословенный сказал вкратце без подробного разъяснения». «В таком случае, домохозяин, слушай внимательно то, о чём я буду говорить». «Да, уважаемый» – ответил домохозяин Поталия.
Ime kho, gahapati, aṭṭha dhammā saṅkhittena vuttā, vitthārena vibhattā, ye ariyassa vinaye vohārasamucchedāya saṁvattanti; na tveva tāva ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī”ti. “Yathā kathaṁ pana, bhante, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti?   
Эти восемь вещей, которые ведут к отречению от дел в Дисциплине Благородных, теперь были подробно разъяснены. Но отречение от дел в Дисциплине Благородных ещё не было достигнуто всецело и во всех отношениях». «Уважаемый, но как отречение от дел в Дисциплине Благородных достигается всецело и во всех отношениях? vibhattā → avibhattā (sya-all, mr) upasumbheyya → upacchubheyya (bj, pts1ed); upacchūbheyya (sya-all, km); upaccumbheyya (mr) bahupāyāsā → bahūpāyāsā (bj, sya1ed, sya2ed, km)
na tveva tāva ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī”ti. “Yathā kathaṁ pana, bhante, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti? Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī”ti.   
Но отречение от дел в Дисциплине Благородных ещё не было достигнуто всецело и во всех отношениях». «Уважаемый, но как отречение от дел в Дисциплине Благородных достигается всецело и во всех отношениях? Было бы хорошо, уважаемый, если бы Благословенный научил бы меня Дхамме, показав, каково отречение от дел в Дисциплине Благородных».
“Yathā kathaṁ pana, bhante, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti? Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī”ti. “Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti.   
«Уважаемый, но как отречение от дел в Дисциплине Благородных достигается всецело и во всех отношениях? Было бы хорошо, уважаемый, если бы Благословенный научил бы меня Дхамме, показав, каково отречение от дел в Дисциплине Благородных». «В таком случае, домохозяин, слушай внимательно то, о чём я буду говорить».
Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī”ti. “Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti. “Evaṁ, bhante”ti kho potaliyo gahapati bhagavato paccassosi.   
Было бы хорошо, уважаемый, если бы Благословенный научил бы меня Дхамме, показав, каково отречение от дел в Дисциплине Благородных». «В таком случае, домохозяин, слушай внимательно то, о чём я буду говорить». «Да, уважаемый» – ответил домохозяин Поталия.
Ettāvatā kho, gahapati, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti. Taṁ kiṁ maññasi, gahapati, yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti, api nu tvaṁ evarūpaṁ vohārasamucchedaṁ attani samanupassasī”ti?   
И на этом этапе, домохозяин, отречение от дел в Дисциплине Благородных было достигнуто всецело и во всех отношениях. Как ты думаешь, домохозяин? Видишь ли ты в себе какое-либо отречение от дел подобное этому отречению от дел в Дисциплине Благородных, когда оно было достигнуто всецело и во всех отношениях?»
yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti, api nu tvaṁ evarūpaṁ vohārasamucchedaṁ attani samanupassasī”ti? “Ko cāhaṁ, bhante, ko ca ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo. Ārakā ahaṁ, bhante, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedā.   
Видишь ли ты в себе какое-либо отречение от дел подобное этому отречению от дел в Дисциплине Благородных, когда оно было достигнуто всецело и во всех отношениях?» «Уважаемый, кто я такой, чтобы обладать каким-либо отречением от дел всецело и во всех отношениях как то в Дисциплине Благородных? Воистину, уважаемый, далёк я от отречения от дел как то в Дисциплине Благородных, когда оно было достигнуто всецело и во всех отношениях.
“Ko cāhaṁ, bhante, ko ca ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo. Ārakā ahaṁ, bhante, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedā. Mayañhi, bhante, pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha, anājānīyeva samāne ājānīyabhojanaṁ bhojimha, anājānīyeva samāne ājānīyaṭhāne ṭhapimha;   
«Уважаемый, кто я такой, чтобы обладать каким-либо отречением от дел всецело и во всех отношениях как то в Дисциплине Благородных? Воистину, уважаемый, далёк я от отречения от дел как то в Дисциплине Благородных, когда оно было достигнуто всецело и во всех отношениях. Ведь, уважаемый, хотя странники – приверженцы других учений не чистокровные скакуны, мы воображали их чистокровными скакунами. Хотя они не чистокровные скакуны, мы кормили их едой чистокровных скакунов. Хотя они не чистокровные скакуны, мы ставили их на место чистокровных скакунов.
Ārakā ahaṁ, bhante, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedā. Mayañhi, bhante, pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha, anājānīyeva samāne ājānīyabhojanaṁ bhojimha, anājānīyeva samāne ājānīyaṭhāne ṭhapimha; bhikkhū pana mayaṁ, bhante, ājānīyeva samāne anājānīyāti amaññimha, ājānīyeva samāne anājānīyabhojanaṁ bhojimha, ājānīyeva samāne anājānīyaṭhāne ṭhapimha;   
Воистину, уважаемый, далёк я от отречения от дел как то в Дисциплине Благородных, когда оно было достигнуто всецело и во всех отношениях. Ведь, уважаемый, хотя странники – приверженцы других учений не чистокровные скакуны, мы воображали их чистокровными скакунами. Хотя они не чистокровные скакуны, мы кормили их едой чистокровных скакунов. Хотя они не чистокровные скакуны, мы ставили их на место чистокровных скакунов. Но монахи [господина Готамы] – чистокровные скакуны, а мы воображали, что они не чистокровные скакуны. Хотя они чистокровные скакуны, мы кормили их едой тех, кто не является чистокровным скакуном. Хотя они чистокровные скакуны, мы ставили их на место тех, кто не является чистокровным скакуном.

mn65 Bhaddālisutta К Бхаддали ariyassa vinaye 1 4 En ไทย සිං Ru

Vuddhihesā, bhaddāli, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati. Idha, bhaddāli, ekacco bhikkhu satthusāsane sikkhāya aparipūrakārī hoti. Tassa evaṁ hoti:   
Поскольку это является ростом в Дисциплине Благородных – когда кто-либо видит проступок таковым и исправляет его в соответствии с Дхаммой, предпринимая воздержание [от совершения подобного] в будущем. ", Бхаддали, бывает так, когда некий монах не исполняет тренировки в Учении Учителя. ", Он рассуждает так: ",

mn105 Sunakkhattasutta With Sunakkhatta ariyassa vinaye 1 15 En ไทย සිං Ru

Maraṇañhetaṁ, sunakkhatta, ariyassa vinaye yo sikkhaṁ paccakkhāya hīnāyāvattati; maraṇamattañhetaṁ, sunakkhatta, dukkhaṁ yaṁ aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpajjati. Ṭhānaṁ kho panetaṁ, sunakkhatta, vijjati yaṁ idhekaccassa bhikkhuno evamassa:   
For it is death in the training of the Noble One to resign the training and return to a lesser life. And it is deadly pain to commit one of the corrupt offenses. It’s possible that a certain mendicant might think:

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements ariyassa vinaye 1 3 En ไทย සිං Ru

Vuddhihesā, bhikkhu, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjatī”ti. “Labheyyāhaṁ, bhante, bhagavato santike upasampadan”ti. “Paripuṇṇaṁ pana te, bhikkhu, pattacīvaran”ti?   
For it is growth in the training of the Noble One to recognize a mistake for what it is, deal with it properly, and commit to restraint in the future.” “Sir, may I receive the going forth, the ordination in the Buddha’s presence?” “But mendicant, are your bowl and robes complete?”

mn152 Indriyabhāvanāsutta The Development of the Faculties ariyassa vinaye 11 6 En ไทย සිං Ru

“aññathā kho, ānanda, deseti pārāsiviyo brāhmaṇo sāvakānaṁ indriyabhāvanaṁ, aññathā ca panānanda, ariyassa vinaye anuttarā indriyabhāvanā hotī”ti. “Etassa, bhagavā, kālo; etassa, sugata, kālo yaṁ bhagavā ariyassa vinaye anuttaraṁ indriyabhāvanaṁ deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti.   
“Ānanda, the development of the faculties taught by Pārāsariya is quite different from the supreme development of the faculties in the training of the Noble One.” “Now is the time, Blessed One! Now is the time, Holy One. Let the Buddha teach the supreme development of the faculties in the training of the Noble One. The mendicants will listen and remember it.”
yaṁ bhagavā ariyassa vinaye anuttaraṁ indriyabhāvanaṁ deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tenahānanda, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti. “Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi.   
Let the Buddha teach the supreme development of the faculties in the training of the Noble One. The mendicants will listen and remember it.” “Well then, Ānanda, listen and apply your mind well, I will speak.” “Yes, sir,” Ānanda replied.
“Kathañcānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti? Idhānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti:   
“And how, Ānanda, is there the supreme development of the faculties in the training of the Noble One? When a mendicant sees a sight with their eyes, liking, disliking, and both liking and disliking come up in them. They understand:
ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu. Puna caparaṁ, ānanda, bhikkhuno sotena saddaṁ sutvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti:   
In the training of the Noble One this is called the supreme development of the faculties regarding sights known by the eye. Furthermore, when a mendicant hears a sound with their ears, liking, disliking, and both liking and disliking come up in them. They understand:
ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu. Puna caparaṁ, ānanda, bhikkhuno ghānena gandhaṁ ghāyitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti:   
In the training of the Noble One this is called the supreme development of the faculties regarding sounds known by the ear. Furthermore, when a mendicant smells an odor with their nose, liking, disliking, and both liking and disliking come up in them. They understand:
ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu. Puna caparaṁ, ānanda, bhikkhuno jivhāya rasaṁ sāyitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti:   
In the training of the Noble One this is called the supreme development of the faculties regarding smells known by the nose. Furthermore, when a mendicant tastes a flavor with their tongue, liking, disliking, and both liking and disliking come up in them. They understand:
ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu. Puna caparaṁ, ānanda, bhikkhuno kāyena phoṭṭhabbaṁ phusitvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti:   
In the training of the Noble One this is called the supreme development of the faculties regarding tastes known by the tongue. Furthermore, when a mendicant feels a touch with their body, liking, disliking, and both liking and disliking come up in them. They understand:
ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu. Puna caparaṁ, ānanda, bhikkhuno manasā dhammaṁ viññāya uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ. So evaṁ pajānāti:   
In the training of the Noble One this is called the supreme development of the faculties regarding touches known by the body. Furthermore, when a mendicant knows a thought with their mind, liking, disliking, and both liking and disliking come up in them. They understand:
ayaṁ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. Evaṁ kho, ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti. Kathañcānanda, sekho hoti pāṭipado?   
In the training of the Noble One this is called the supreme development of the faculties regarding thoughts known by the mind. That’s how there is the supreme development of the faculties in the training of the Noble One. And how are they a practicing trainee?
Evaṁ kho, ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti. Kathañcānanda, sekho hoti pāṭipado? Idhānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ, uppajjati amanāpaṁ, uppajjati manāpāmanāpaṁ.   
That’s how there is the supreme development of the faculties in the training of the Noble One. And how are they a practicing trainee? When a mendicant sees a sight with their eyes, liking, disliking, and both liking and disliking come up in them.
Iti kho, ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. Yaṁ kho, ānanda, satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī”ti.   
So, Ānanda, I have taught the supreme development of the faculties in the training of the Noble One, I have taught the practicing trainee, and I have taught the noble one with developed faculties. Out of compassion, I’ve done what a teacher should do who wants what’s best for their disciples. Here are these roots of trees, and here are these empty huts. Practice absorption, Ānanda! Don’t be negligent! Don’t regret it later! This is my instruction to you.”

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma ariyassa vinaye 1 9 En ไทย සිං Ru

Vuddhi hesā, susima, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiñca saṁvaraṁ āpajjatī”ti. Dasamaṁ. Mahāvaggo sattamo.   
For it is growth in the training of the Noble One to recognize a mistake for what it is, deal with it properly, and commit to restraint in the future.” sn12.70 sn12.70 āyatiñca → āyatiṁ (sya-all, km) dasamo susimena cāti → dasamo vutto susīmenāti (bj); dasamo vutto susimenāti (sya-all); dasamo susīmena cāti (pts1ed, pts2ed) " }

sn16.6 Ovādasutta Kassapasaṁyuttaṁ Advice ariyassa vinaye 1 0 En ไทย සිං Ru

Vuddhi hesā, bhikkhave, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiñca saṁvaraṁ āpajjatī”ti. Chaṭṭhaṁ. " }   
For it is growth in the training of the Noble One to recognize a mistake for what it is, deal with it properly, and commit to restraint in the future.” " }

sn20.10 Biḷārasutta Opammasaṁyuttaṁ A Cat ariyassa vinaye 1 1 En ไทย සිං Ru

Maraṇañhetaṁ, bhikkhave, ariyassa vinaye yo sikkhaṁ paccakkhāya hīnāyāvattati. Maraṇamattañhetaṁ, bhikkhave, dukkhaṁ yadidaṁ aññataraṁ saṅkiliṭṭhaṁ āpattiṁ āpajjati. Yathārūpāya āpattiyā vuṭṭhānaṁ paññāyati.   
For it is death in the training of the Noble One to resign the training and return to a lesser life. And it is deadly pain to commit one of the corrupt offenses for which rehabilitation is possible.

sn35.84 Palokadhammasutta Saḷāyatanasaṁyuttaṁ Liable to Wear Out ariyassa vinaye 2 0 En ไทย සිං Ru

“Yaṁ kho, ānanda, palokadhammaṁ, ayaṁ vuccati ariyassa vinaye loko. Kiñca, ānanda, palokadhammaṁ? Cakkhu kho, ānanda, palokadhammaṁ, rūpā palokadhammā, cakkhuviññāṇaṁ palokadhammaṁ, cakkhusamphasso palokadhammo, yampidaṁ cakkhusamphassapaccayā …pe… tampi palokadhammaṁ …pe…   
“Ānanda, that which is liable to wear out is called the world in the training of the Noble One. And what is liable to wear out? The eye is liable to wear out. Sights … eye consciousness … eye contact is liable to wear out. The painful, pleasant, or neutral feeling that arises conditioned by eye contact is also liable to wear out.
Yaṁ kho, ānanda, palokadhammaṁ, ayaṁ vuccati ariyassa vinaye loko”ti. Paṭhamaṁ. " }   
That which is liable to wear out is called the world in the training of the Noble One.” " }

sn35.116 Lokantagamanasutta Saḷāyatanasaṁyuttaṁ Traveling to the End of the World ariyassa vinaye 2 1 En ไทย සිං Ru

ayaṁ vuccati ariyassa vinaye loko. Kena cāvuso, lokasmiṁ lokasaññī hoti lokamānī? Cakkhunā kho, āvuso, lokasmiṁ lokasaññī hoti lokamānī.   
is called the world in the training of the Noble One. And through what in the world do you perceive the world and conceive the world? Through the eye in the world you perceive the world and conceive the world.
ayaṁ vuccati ariyassa vinaye loko. Yaṁ kho vo, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho: ‘nāhaṁ, bhikkhave, gamanena lokassa antaṁ ñāteyyaṁ, daṭṭheyyaṁ, patteyyanti vadāmi.   
is called the world in the training of the Noble One. When the Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail: ‘Mendicants, I say it’s not possible to know or see or reach the end of the world by traveling.

sn35.228 Paṭhamasamuddasutta Saḷāyatanasaṁyuttaṁ The Ocean (1st) ariyassa vinaye 1 0 En ไทย සිං Ru

Neso, bhikkhave, ariyassa vinaye samuddo. Mahā eso, bhikkhave, udakarāsi mahāudakaṇṇavo. Cakkhu, bhikkhave, purisassa samuddo;   
But that’s not the ocean in the training of the Noble One. That’s just a large body of water, a large sea of water. For a person, the eye is an ocean,

sn35.229 Dutiyasamuddasutta Saḷāyatanasaṁyuttaṁ The Ocean (2nd) ariyassa vinaye 3 0 En ไทย සිං Ru

Neso, bhikkhave, ariyassa vinaye samuddo. Mahā eso, bhikkhave, udakarāsi mahāudakaṇṇavo. Santi, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.   
But that’s not the ocean in the training of the Noble One. That’s just a large body of water, a large sea of water. There are sights known by the eye that are likable, desirable, agreeable, pleasant, sensual, and arousing.
Ayaṁ vuccati, bhikkhave, ariyassa vinaye samuddo. Etthāyaṁ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā yebhuyyena samunnā tantākulakajātā kulagaṇṭhikajātā muñjapabbajabhūtā, apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati …pe…. Santi, bhikkhave, jivhāviññeyyā rasā …pe… santi, bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.   
This is called the ocean in the training of the Noble One. And it’s here that this world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—is for the most part sunk. It’s become tangled like string, knotted like a ball of thread, and matted like rushes and reeds, and it doesn’t escape the places of loss, the bad places, the underworld, transmigration. There are sounds … smells … tastes … touches … thoughts known by the mind that are likable, desirable, agreeable, pleasant, sensual, and arousing.
Ayaṁ vuccati, bhikkhave, ariyassa vinaye samuddo. Etthāyaṁ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā yebhuyyena samunnā tantākulakajātā kulagaṇṭhikajātā muñjapabbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattatīti. Yassa rāgo ca doso ca,   
This is called the ocean in the training of the Noble One. And it’s here that this world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—is for the most part sunk. It’s become tangled like string, knotted like a ball of thread, and matted like rushes and reeds, and it doesn’t escape the places of loss, the bad places, the underworld, transmigration. Those in whom greed, hate, and ignorance

sn35.244 Dukkhadhammasutta Saḷāyatanasaṁyuttaṁ Entailing Suffering ariyassa vinaye 1 4 En ไทย සිං Ru

Evameva kho, bhikkhave, yaṁ loke piyarūpaṁ sātarūpaṁ, ayaṁ vuccati ariyassa vinaye kaṇṭako”ti. Iti viditvā saṁvaro ca asaṁvaro ca veditabbo. Kathañca, bhikkhave, asaṁvaro hoti?   
In the same way, whatever in the world seems nice and pleasant is called a thorn in the training of the Noble One. When they understand what a thorn is, they should understand restraint and lack of restraint. And how is someone unrestrained?

sn55.12 Brāhmaṇasutta Sotāpattisaṁyuttaṁ The Brahmins ariyassa vinaye 1 0 En ไทย සිං Ru

Ahañca kho, bhikkhave, ariyassa vinaye udayagāminiṁ paṭipadaṁ paññāpemi; yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamā ca sā, bhikkhave, udayagāminī paṭipadā;   
But in the training of the Noble One I advocate a ‘get up and go’ practice which does lead solely to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment. And what is that ‘get up and go’ practice?