Hoti kho so.*samayo 8 texts and 32 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an7.66 Sattasūriyasutta The Seven Suns hoti kho so bhikkhave samayo 7 3 En ไทย සිං Ru

Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati.   
There comes a time when, after a very long period has passed, the rain doesn’t fall. For many years, many hundreds, many thousands, many hundreds of thousands of years no rain falls.
Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena dutiyo sūriyo pātubhavati.   
There comes a time when, after a very long period has passed, a second sun appears.
Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tatiyo sūriyo pātubhavati.   
There comes a time when, after a very long period has passed, a third sun appears.
Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena catuttho sūriyo pātubhavati.   
There comes a time when, after a very long period has passed, a fourth sun appears.
Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena pañcamo sūriyo pātubhavati.   
There comes a time when, after a very long period has passed, a fifth sun appears.
Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena chaṭṭho sūriyo pātubhavati.   
There comes a time when, after a very long period has passed, a sixth sun appears.
Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena sattamo sūriyo pātubhavati.   
There comes a time when, after a very long period has passed, a seventh sun appears.

dn1 Brahmajālasutta Брахмаджала Сутта hoti kho so bhikkhave samayo 2 2 En ไทย සිං Ru

Hoti kho so, bhikkhave, samayo, yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati.   
Время от времени, монахи, настает пора, когда по истечении длительного периода этот мир свертывается.
Hoti kho so, bhikkhave, samayo, yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati.   
Время от времени, монахи, настает пора, когда по истечении длительного периода этот мир развертывается.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта hoti kho so ānanda samayo 1 14 En ไทย සිං Ru

Ayaṁ, ānanda, mahāpathavī udake patiṭṭhitā, udakaṁ vāte patiṭṭhitaṁ, vāto ākāsaṭṭho. Hoti kho so, ānanda, samayo, yaṁ mahāvātā vāyanti. Mahāvātā vāyantā udakaṁ kampenti. Udakaṁ kampitaṁ pathaviṁ kampeti.   
Эта великая земля, Ананда, основана на водах, воды основаны на ветре, ветер находится в пространстве. И в то время, Ананда, когда дуют великие ветры, то с дуновением великих ветров … сотрясается земля.

dn24 Pāthikasutta Патхика Сутта hoti kho so āvuso samayo 2 0 En ไทย සිං Ru

Hoti kho so, āvuso, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati.   
„Время от времени, почтенные, настает пора, когда по истечении длительного периода этот мир свертывается.
Hoti kho so, āvuso, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati.   
Время от времени, почтенные, настает пора, когда по истечении длительного периода этот мир развертывается. kho → atha (sya-all, pts1ed)

dn27 Aggaññasutta Наставление о знании начала hoti kho so vāseṭṭha samayo 2 10 En ไทย සිං Ru

Hoti kho so, vāseṭṭha, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati.   
Время от времени, Васеттха, настает пора, когда по истечении длительного периода этот мир свертывается.
Hoti kho so, vāseṭṭha, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati.   
Время от времени, Васеттха, настает пора, когда по истечении длительного периода этот мир развертывается.

mn28 Mahāhatthipadopamasutta Большой пример со следами слона hoti kho so āvuso samayo 11 6 En ไทย සිං Ru

Hoti kho so, āvuso, samayo yaṁ bāhirā āpodhātu pakuppati.   
И приходит время, когда тревожится внешний элемент воды, bāhirā āpodhātu pakuppati → pathavīdhātu pakuppati (mr)
Hoti kho so, āvuso, samayo yaṁ bāhirā āpodhātu pakuppati.   
И приходит время, когда провоцируется внешний элемент воды,
Hoti kho so, āvuso, samayo yaṁ mahāsamudde yojanasatikānipi udakāni ogacchanti, dviyojanasatikānipi udakāni ogacchanti, tiyojanasatikānipi udakāni ogacchanti, catuyojanasatikānipi udakāni ogacchanti, pañcayojanasatikānipi udakāni ogacchanti, chayojanasatikānipi udakāni ogacchanti, sattayojanasatikānipi udakāni ogacchanti.   
Приходит время, когда вода в великом океане ниспадает на сто лиг, двести, триста, четыреста, пятьсот, шестьсот, семьсот лиг.
Hoti kho so, āvuso, samayo yaṁ mahāsamudde sattatālampi udakaṁ saṇṭhāti, chattālampi udakaṁ saṇṭhāti, pañcatālampi udakaṁ saṇṭhāti, catuttālampi udakaṁ saṇṭhāti, titālampi udakaṁ saṇṭhāti, dvitālampi udakaṁ saṇṭhāti, tālamattampi udakaṁ saṇṭhāti.   
Приходит время, когда вода в великом океане имеет глубину [длины] семи пальмовых деревьев, шести пальмовых деревьев, пяти, четырёх, трёх, двух, одного пальмового дерева. tālamattampi → tālampi (bj)
Hoti kho so, āvuso, samayo yaṁ mahāsamudde sattaporisampi udakaṁ saṇṭhāti, chapporisampi udakaṁ saṇṭhāti, pañcaporisampi udakaṁ saṇṭhāti, catupporisampi udakaṁ saṇṭhāti, tiporisampi udakaṁ saṇṭhāti, dviporisampi udakaṁ saṇṭhāti, porisamattampi udakaṁ saṇṭhāti.   
Приходит время, когда вода в великом океане имеет глубину в семь саженей, шесть саженей, пять, четыре, три, два, в одну сажень. porisamattampi → porisampi (bj)
Hoti kho so, āvuso, samayo yaṁ mahāsamudde aḍḍhaporisampi udakaṁ saṇṭhāti, kaṭimattampi udakaṁ saṇṭhāti, jāṇukamattampi udakaṁ saṇṭhāti, gopphakamattampi udakaṁ saṇṭhāti.   
Приходит время, когда вода в великом океане имеет глубину в пол-сажени, по пояс, по колено, по лодыжку.
Hoti kho so, āvuso, samayo, yaṁ mahāsamudde aṅgulipabbatemanamattampi udakaṁ na hoti.   
Приходит время, когда воды в великом океане не хватает даже для того, чтобы намочить одну фалангу пальца.
Hoti kho so, āvuso, samayo yaṁ bāhirā tejodhātu pakuppati.   
И приходит время, когда провоцируется внешний элемент огня,
Hoti kho so, āvuso, samayo yaṁ kukkuṭapattenapi nhārudaddulenapi aggiṁ gavesanti.   
И приходит время, когда люди пытаются разжечь огонь даже петушиным пером или обрезками шкуры.
Hoti kho so, āvuso, samayo yaṁ bāhirā vāyodhātu pakuppati.   
И приходит время, когда провоцируется внешний элемент воздуха,
Hoti kho so, āvuso, samayo yaṁ gimhānaṁ pacchime māse tālavaṇṭenapi vidhūpanenapi vātaṁ pariyesanti, ossavanepi tiṇāni na icchanti.   
[Но] приходит время, когда в последний месяц жаркого сезона люди ищут ветра, используя веер или меха, и даже трава у стока соломенной крыши не колышется.

mn127 Anuruddhasutta With Anuruddha hoti kho so gahapati samayo hoti kho so samayo 4 5 En ไทย සිං Ru

Hoti kho so, gahapati, samayo, yā tā devatā ekajjhaṁ sannipatanti, tāsaṁ ekajjhaṁ sannipatitānaṁ vaṇṇanānattañhi kho paññāyati no ca ābhānānattaṁ.   
There comes a time, householder, when the deities gather together as one. When they do so, a difference in their color is evident, but not in their radiance.
evameva kho, gahapati, hoti kho so samayo, yā tā devatā ekajjhaṁ sannipatanti tāsaṁ ekajjhaṁ sannipatitānaṁ vaṇṇanānattañhi kho paññāyati, no ca ābhānānattaṁ.   
In the same way, when the deities gather together as one, a difference in their color is evident, but not in their radiance.
Hoti kho so, gahapati, samayo, yā tā devatā tato vipakkamanti, tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattañceva paññāyati ābhānānattañca.   
There comes a time when those deities go their separate ways. When they do so, a difference both in their color and also in their radiance is evident.
evameva kho, gahapati, hoti kho so samayo, yā tā devatā tato vipakkamanti, tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattañceva paññāyati ābhānānattañca.   
In the same way, when the deities go their separate ways, a difference both in their color and also in their radiance is evident.

mn130 Devadūtasutta Messengers of the Gods hoti kho so bhikkhave samayo 3 1 En ไทย සිං Ru

Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṁ dvāraṁ apāpurīyati.   
There comes a time when, after a very long period has passed, the eastern gate of the Great Hell is opened. apāpurīyati → avāpurīyati (bj)
Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchimaṁ dvāraṁ apāpurīyati …pe…   
There comes a time when, after a very long period has passed, the western gate …
Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṁ dvāraṁ apāpurīyati.   
There comes a time when, after a very long period has passed, the eastern gate of the Great Hell is opened.