Yānīkat 17 texts and 62 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.13 Nissāraṇīyasutta Elements of Escape yānīkatā yānīkatāya 10 0 En Ru

‘mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā;   
‘I’ve developed the heart’s release by love. I’ve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
Aṭṭhānametaṁ, āvuso, anavakāso yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya;   
It’s impossible, reverend, it cannot happen that the heart’s release by love has been developed and properly implemented,
‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā;   
‘I’ve developed the heart’s release by compassion. I’ve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
Aṭṭhānametaṁ, āvuso, anavakāso yaṁ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya;   
an6.13
‘muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā;   
‘I’ve developed the heart’s release by rejoicing. I’ve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
Aṭṭhānametaṁ, āvuso, anavakāso yaṁ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya;   
an6.13
‘upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā;   
‘I’ve developed the heart’s release by equanimity. I’ve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
Aṭṭhānametaṁ, āvuso, anavakāso yaṁ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya;   
an6.13
‘animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā;   
‘I’ve developed the signless release of the heart. I’ve cultivated it, made it my vehicle and my basis, kept it up, consolidated it, and properly implemented it.
Aṭṭhānametaṁ, āvuso, anavakāso yaṁ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya;   
an6.13

an8.1 Mettāsutta The Benefits of Love yānīkatāya 2 0 En Ru

“Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaṁsā pāṭikaṅkhā.   
“Mendicants, you can expect eight benefits when the heart’s release by love has been cultivated, developed, and practiced, made a vehicle and a basis, kept up, consolidated, and properly implemented.
Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṁsā pāṭikaṅkhāti.   
You can expect these eight benefits when the heart’s release by love has been cultivated, developed, and practiced, made a vehicle and a basis, kept up, consolidated, and properly implemented.

an8.63 Saṅkhittasutta A Teaching in Brief yānīkatā 2 0 En Ru

‘mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.   
‘I will develop the heart’s release by love. I’ll cultivate it, make it my vehicle and my basis, keep it up, consolidate it, and properly implement it.’
upekkhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.   
‘I will develop the heart’s release by equanimity. I’ll cultivate it, make it my vehicle and my basis, keep it up, consolidate it, and properly implement it.’

an8.70 Bhūmicālasutta Earthquakes yānīkatā 3 0 En Ru

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda, kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Whoever has developed and cultivated the four bases of psychic power—made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them—may, if they wish, live for the proper lifespan or what’s left of it.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti.   
The Realized One has developed and cultivated the four bases of psychic power, made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them. If he wished, the Realized One could live for the proper lifespan or what’s left of it.”
Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda, kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Whoever has developed and cultivated the four bases of psychic power—made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them—may, if they wish, live for the proper lifespan or what’s left of it.

an11.15 Mettāsutta The Benefits of Love yānīkatāya 2 0 En Ru

“Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṁsā pāṭikaṅkhā.   
“Mendicants, you can expect eleven benefits when the heart’s release by love has been cultivated, developed, and practiced, made a vehicle and a basis, kept up, consolidated, and properly implemented.
Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṁsā pāṭikaṅkhā”ti.   
You can expect eleven benefits when the heart’s release by love has been cultivated, developed, and practiced, made a vehicle and a basis, kept up, consolidated, and properly implemented.” "

dn16 Mahāparinibbānasutta Маха Париниббана Сутта yānīkatā 13 14 En Ru

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Кто, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей, тот при желании может прожить [целый] мировой период или оставшуюся часть мирового периода.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti.   
А Татхагата, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей. Итак, Ананда, Татхагата может при желании прожить [целый] мировой период или оставшуюся часть мирового периода».
Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Кто, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей, тот при желании может прожить [целый] мировой период или оставшуюся часть мирового периода.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti.   
А Татхагата, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей. Итак, Ананда, Татхагата может при желании прожить [целый] мировой период или оставшуюся часть мирового периода».
‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
„Кто, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей, тот при желании может прожить [целый] мировой период или оставшуюся часть мирового периода.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’”ti.   
А Татхагата, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей. Итак, Ананда, Татхагата может при желании прожить [целый] мировой период или оставшуюся часть мирового периода“».
Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Кто, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей, тот при желании может прожить [целый] мировой период или оставшуюся часть мирового периода.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti.   
А Татхагата, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей. Итак, Ананда, Татхагата может при желании прожить [целый] мировой период или оставшуюся часть мирового периода.
Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā …pe…   
Кто, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей …
Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Кто, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей, тот при желании может прожить [целый] мировой период или оставшуюся часть мирового периода.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti.   
А Татхагата, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей. Итак, Ананда, Татхагата может при желании прожить [целый] мировой период или оставшуюся часть мирового периода.
Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Кто, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей, тот при желании может прожить [целый] мировой период или оставшуюся часть мирового периода.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti.   
А Татхагата, Ананда, воплотил, сделал исполнимыми, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил четыре основы сверхъестественных способностей. Итак, Ананда, Татхагата может при желании прожить [целый] мировой период или оставшуюся часть мирового периода.

dn33 Saṅgītisutta Сангити Сутта yānīkatā yānīkatāya 10 20 En Ru

‘mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā,   
„С помощью дружелюбия я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.
Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya.   
Это, друзья, невозможно и не бывает. Не может случиться так, чтобы с помощью дружелюбия [человек] воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума,
‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā.   
„С помощью сострадания я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.
Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya,   
Это, друзья, невозможно и не бывает. Не может случиться так, чтобы с помощью сострадания [человек] воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума,
‘muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā.   
„С помощью удовлетворенности я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.
Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya,   
Это, друзья, невозможно и не бывает. Не может случиться так, чтобы с помощью удовлетворенности [человек] воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума,
‘upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā.   
„С помощью уравновешенности я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.
Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya,   
Это, друзья, невозможно и не бывает. Не может случиться так, чтобы с помощью уравновешенности [человек] воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума,
‘animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā.   
„С помощью освобождения [восприятия] от внешних признаков [объектов] я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.
Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya,   
Это, друзья, невозможно и не бывает. Не может случиться так, чтобы с помощью освобождения [восприятия] от внешних признаков [человек] воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума,

dn34 Dasuttarasutta Дасуттара-сутта yānīkatā yānīkatāya 3 17 En Ru

‘mettā hi kho me, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā,   
„С помощью дружелюбия я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.
Aṭṭhānametaṁ āvuso anavakāso yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya.   
Не может случиться так, чтобы с помощью дружелюбия [человек] воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума,
‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā.   
„С помощью сострадания я воплотил, сделал исполнимым, обрел, сделал основой [поведения], испытал, изведал, тщательно осуществил освобождение разума.

ud6.1 Āyusaṅkhārossajjanasutta Surrendering the Life Force yānīkatā 4 0 En Ru

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno (…) kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Whoever has developed and cultivated the four bases of psychic power—made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them—may, if they wish, live for the proper lifespan or what’s left of it. (…) → (ānanda) (mr)
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti.   
The Realized One has developed and cultivated the four bases of psychic power, made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them. If he wished, the Realized One could live for the proper lifespan or what’s left of it.”
Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Whoever has developed and cultivated the four bases of psychic power—made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them—may, if they wish, live for the proper lifespan or what’s left of it.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti.   
The Realized One has developed and cultivated the four bases of psychic power, made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them. If he wished, the Realized One could live for the proper lifespan or what’s left of it.”

mn119 Kāyagatāsatisutta Осознанность к телу yānīkatāya 2 20 En Ru

Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya dasānisaṁsā pāṭikaṅkhā.   
Монахи, когда осознанность к телу постоянно практиковалась, развивалась, взращивалась, использовалась в качестве средства передвижения, использовалась в качестве основания, была утверждена, укреплена, хорошо предпринята, можно ожидать этих десяти благ. ",
Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime dasānisaṁsā pāṭikaṅkhā”ti.   
Монахи, когда осознанность к телу постоянно практиковалась, развивалась, взращивалась, использовалась в качестве средства передвижения, использовалась в качестве основания, была утверждена, укреплена, хорошо предпринята, можно ожидать этих десяти благ». ",

sn4.20 Rajjasutta Mārasaṁyuttaṁ Ruling yānīkatā 1 0 En Ru

“Bhagavatā kho, bhante, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā.   
“The Blessed One, sir, has developed and cultivated the four bases for psychic power, made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them.

sn20.3 Kulasutta Opammasaṁyuttaṁ Families yānīkatā 1 3 En Ru

‘mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.   
‘We will develop the heart’s release by love. We’ll cultivate it, make it our vehicle and our basis, keep it up, consolidate it, and properly implement it.’

sn20.4 Okkhāsutta Opammasaṁyuttaṁ Rice Pots yānīkatā 1 1 En Ru

‘mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.   
‘We will develop the heart’s release by love. We’ll cultivate it, make it our vehicle and our basis, keep it up, consolidate it, and properly implement it.’

sn20.5 Sattisutta Opammasaṁyuttaṁ A Spear yānīkatā 2 2 En Ru

“Evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṁ khipitabbaṁ maññeyya;   
“In the same way, suppose a mendicant has developed the heart’s release by love, has cultivated it, made it a vehicle and a basis, kept it up, consolidated it, and properly implemented it. Should any non-human think to overthrow their mind,
‘mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.   
‘We will develop the heart’s release by love. We’ll cultivate it, make it our vehicle and our basis, keep it up, consolidate it, and properly implement it.’

sn35.247 Chappāṇakopamasutta Saḷāyatanasaṁyuttaṁ The Simile of Six Animals yānīkatā 1 5 En Ru

‘kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.   
‘We will develop mindfulness of the body. We’ll cultivate it, make it our vehicle and our basis, keep it up, consolidate it, and properly implement it.’

sn47.20 Janapadakalyāṇīsutta Satipaṭṭhānasaṁyuttaṁ The Finest Lady in the Land yānīkatā 1 2 En Ru

‘kāyagatā sati no bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti.   
‘We will develop mindfulness of the body. We’ll cultivate it, make it our vehicle and our basis, keep it up, consolidate it, and properly implement it.’

sn51.10 Cetiyasutta Iddhipādasaṁyuttaṁ At the Cāpāla Shrine yānīkatā 4 0 En Ru

Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Whoever has developed and cultivated the four bases of psychic power—made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them—may, if they wish, live for the proper lifespan or what’s left of it.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti.   
The Realized One has developed and cultivated the four bases of psychic power, made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them. If he wished, the Realized One could live for the proper lifespan or what’s left of it.”
Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.   
Whoever has developed and cultivated the four bases of psychic power—made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them—may, if they wish, live for the proper lifespan or what’s left of it.
Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti.   
The Realized One has developed and cultivated the four bases of psychic power, made them a vehicle and a basis, kept them up, consolidated them, and properly implemented them. If he wished, the Realized One could live for the proper lifespan or what’s left of it.”