(cittasamādh|cetosamādh) 62 texts and 137 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.394-574 an1.412 cittasamādhipadhānasaṅkhārasamannāgataṁ 1 0 En Ru

cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti …
the basis of psychic power that has immersion due to mental development, and active effort …

an3.156-162 an3.158 Untitled Discourses on Three Practices cittasamādhi 1 0 En Ru

cittasamādhi …pe…
They develop the basis of psychic power that has immersion due to mental development, and active effort.

an4.51 Paṭhamapuññābhisandasutta Overflowing Merit cetosamādhiṁ 4 1 En Ru

Yassa, bhikkhave, bhikkhu cīvaraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
When a mendicant enters and remains in a limitless immersion of heart while using a robe, the overflowing of merit for the donor is limitless …
Yassa, bhikkhave, bhikkhu piṇḍapātaṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
When a mendicant enters and remains in a limitless immersion of heart while eating almsfood, the overflowing of merit for the donor is limitless …
Yassa, bhikkhave, bhikkhu senāsanaṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
When a mendicant enters and remains in a limitless immersion of heart while using lodgings, the overflowing of merit for the donor is limitless …
Yassa, bhikkhave, bhikkhu gilānappaccayabhesajjaparikkhāraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
When a mendicant enters and remains in a limitless immersion of heart while using medicines and supplies for the sick, the overflowing of merit for the donor is limitless …

an4.276 Iddhipādasutta Bases of Psychic Power cittasamādhi 1 0 En Ru

cittasamādhi …pe…
mental development …

an5.45 Puññābhisandasutta Overflowing Merit cetosamādhiṁ 2 2 En Ru

Yassa, bhikkhave, bhikkhu cīvaraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
When a mendicant enters and remains in a limitless immersion of heart while using a robe …
Yassa, bhikkhave, bhikkhu gilānappaccayabhesajjaparikkhāraṁ paribhuñjamāno appamāṇaṁ cetosamādhiṁ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
medicines and supplies for the sick, the overflowing of merit for the donor is limitless …

an5.67 Paṭhamaiddhipādasutta Bases of Psychic Power (1st) cittasamādhi 1 0 En Ru

cittasamādhi …
A mendicant develops the basis of psychic power that has immersion due to mental development, and active effort …

an5.68 Dutiyaiddhipādasutta Bases of Psychic Power (2nd) cittasamādhi 1 0 En Ru

cittasamādhi …
the basis of psychic power that has immersion due to mental development, and active effort …

an6.60 Hatthisāriputtasutta With Hatthisāriputta cetosamādhiṁ cetosamādhissā’ti 4 6 En Ru

Idha, panāvuso, ekacco puggalo sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.
Take the case of another person who, not focusing on any signs, enters and remains in the signless immersion of the heart.
So ‘lābhimhi animittassa cetosamādhissā’ti saṁsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi.
Thinking, ‘I get the signless immersion of the heart!’ they mix closely with monks, nuns, laymen, and laywomen; with rulers and their ministers, and with monastics of other religions and their disciples.
Evamevaṁ kho, āvuso, idhekacco puggalo sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.
“In the same way, take the case of a person who, not focusing on any signs, enters and remains in the signless immersion of the heart …
So ‘lābhimhi animittassa cetosamādhissā’ti saṁsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi.
an6.60

an7.56 Tissabrahmāsutta Tissa the Brahmā cetosamādhiṁ 2 2 En Ru

“Idha, moggallāna, bhikkhu sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.
“Moggallāna, take the case of a mendicant who, not focusing on any signs, enters and remains in the signless immersion of the heart.
‘ayaṁ kho āyasmā sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.
‘This venerable, not focusing on any signs, enters and remains in the signless immersion of the heart.

an9.4 Nandakasutta With Nandaka cetosamādhissa cetosamādhissā’ti cetosamādhissa 12 2 En Ru

Saddho ca, nandaka, bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṁ cetosamādhissa.
A mendicant is faithful and ethical, but does not get internal serenity of heart.
‘kintāhaṁ saddho ca assaṁ sīlavā ca lābhī ca ajjhattaṁ cetosamādhissā’ti.
‘How can I become faithful and ethical and get internal serenity of heart?’
Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa, evaṁ so tenaṅgena paripūro hoti.
When a mendicant is faithful and ethical and gets internal serenity of heart, they’re complete in that respect.
Saddho ca, nandaka, bhikkhu hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya.
A mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
Evamevaṁ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya.
In the same way, a mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
‘kintāhaṁ saddho ca assaṁ sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāyā’ti.
‘How can I become faithful and ethical and get internal serenity of heart and get the higher wisdom of discernment of principles?’
Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāya, evaṁ so tenaṅgena paripūro hotī”ti.
When a mendicant is faithful and ethical and gets internal serenity of heart and gets the higher wisdom of discernment of principles, they’re complete in that respect.”
Saddho ca, nandaka, bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṁ cetosamādhissa …pe…
A mendicant is faithful and ethical, but does not get internal serenity of heart. …
lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya,
They get internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
Evamevaṁ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya,
In the same way, a mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
‘kintāhaṁ saddho ca assaṁ sīlavā ca, lābhī ca ajjhattaṁ cetosamādhissa, lābhī ca adhipaññādhammavipassanāyā’ti.
“How can I become faithful and ethical and get internal serenity of heart and get the higher wisdom of discernment of principles?”
Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāya,
When a mendicant is faithful and ethical and gets internal serenity of heart and gets the higher wisdom of discernment of principles,

an9.83 Sikkhasutta Weaknesses in Training and the Bases of Psychic Power cittasamādhi 1 0 En Ru

cittasamādhi …
They develop the basis of psychic power that has immersion due to mental development, and active effort.

an9.92 Cetasovinibandhasutta Emotional Shackles cittasamādhi 1 0 En Ru

cittasamādhi …
They develop the basis of psychic power that has immersion due to mental development, and active effort.

dn1 Brahmajālasutta Брахмаджала Сутта cetosamādhiṁ 16 2 En Ru

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte (…) anekavihitaṁ pubbenivāsaṁ anussarati.
Вот, монахи, какой-нибудь отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом различные места, где пребывал в прежних [существованиях], (…) → (parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese) (sya-all, mr)
Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi.
Ведь благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению я обретаю такую сосредоточенность разума, что вспоминаю сосредоточенным разумом различные места, где пребывал в прежних [существованиях], а именно: в одном рождении, в двух рождениях, в трех рождениях, в четырех рождениях, в пяти рождениях, в десяти рождениях, в двадцати рождениях, в тридцати рождениях, в сорока рождениях, в пятидесяти рождениях, в ста рождениях, в тысяче рождений, в сотне тысяч рождений, во многих сотнях рождений, во многих тысячах рождений, во многих сотнях тысяч рождений: ‘Там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь родился в другом месте. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив [существование], я вновь родился здесь’, —так вспоминаю я во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях].
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati.
Вот, монахи, какой-нибудь отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом различные места, где пребывал в прежних [существованиях],
Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi.
Ведь благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению я обретаю такую сосредоточенность разума, что вспоминаю сосредоточенным разумом различные места, где пребывал в прежних [существованиях],
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati.
Вот, монахи, какой-нибудь отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом различные места, где пребывал в прежних [существованиях],
Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi.
Ведь благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению я обретаю такую сосредоточенность разума, что вспоминаю сосредоточенным разумом различные места, где пребывал в прежних [существованиях], а именно: в десяти [периодах] свертывания и развертывания [мира], в двадцати [периодах] свертывания и развертывания [мира], в тридцати [периодах] свертывания и развертывания [мира], в сорока [периодах] свертывания и развертывания [мира]: ‘Там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь родился в другом месте. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я был вновь рожден здесь’, — так вспоминаю я во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях].
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
Будучи бездомным и практикуя усердие, стремление, прилежание, бдительность и правильное осознание, оно достигает такого уровня умственной сосредоточенности, что помнит свои предыдущие существования, но не помнит других мест.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого [места], кроме него.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого [места], кроме него.
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte antasaññī lokasmiṁ viharati.
Вот, монахи, какой-нибудь отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что пребывает сосредоточенным разумом в осознании конечности мира.
Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte antasaññī lokasmiṁ viharāmi.
Потому что благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению я обретаю такую сосредоточенность разума, что пребываю сосредоточенным разумом в осознании конечности мира.
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anantasaññī lokasmiṁ viharati.
Вот, монахи, какой-нибудь отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что пребывает сосредоточенным разумом в осознании бесконечности мира.
Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte anantasaññī lokasmiṁ viharāmi.
Потому что благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению я обретаю такую сосредоточенность разума, что пребываю сосредоточенным разумом в осознании бесконечности мира.
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte uddhamadho antasaññī lokasmiṁ viharati, tiriyaṁ anantasaññī.
Вот, монахи, какой-нибудь отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что пребывает сосредоточенным разумом в осознании конечности мира сверху и снизу и в осознании бесконечности [его] — поперек.
Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte uddhamadho antasaññī lokasmiṁ viharāmi, tiriyaṁ anantasaññī.
Потому что благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению я обретаю такую сосредоточенность разума, что пребываю сосредоточенным разумом в осознании конечности мира сверху и снизу, и в осознании бесконечности [его] — поперек.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte saññuppādaṁ anussarati, tato paraṁ nānussarati.
Оставив дом и будучи бездомным, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом возникновение [своего] сознания, но не вспоминает другого, кроме этого.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта cetosamādhiṁ 1 14 En Ru

Yasmiṁ, ānanda, samaye tathāgato sabbanimittānaṁ amanasikārā ekaccānaṁ vedanānaṁ nirodhā animittaṁ cetosamādhiṁ upasampajja viharati, phāsutaro, ānanda, tasmiṁ samaye tathāgatassa kāyo hoti.
Лишь тогда, Ананда, когда Татхагата, отвлекшись от всех внешних признаков, с уничтожением отдельных ощущений достигает лишенной внешних признаков сосредоточенности разума и пребывает [в этом состоянии], тело Татхагаты, Ананда, обретает благополучие.

dn18 Janavasabhasutta Джанавасабха Сутта cittasamādhippadhānasaṅkhārasamannāgataṁ 1 6 En Ru

Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
Вот, почтенные, монах обретает основание сверхъестественных способностей, состоящее из ума в сочетании с сосредоточенностью и усилием.

dn24 Pāthikasutta Патхика Сутта cetosamādhiṁ 5 0 En Ru

Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati; tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению, обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого места, кроме него.
agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati; tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого [места], кроме него.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого [места], кроме него.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ saññuppādaṁ anussarati, tato paraṁ nānussarati’.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом возникновение [своего] сознания, но не вспоминает другого, кроме него. tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ → idaṁ padaṁ brahmajālasutte na dissati. evaṁ (mr)

dn26 Cakkavattisutta Чаккавати Сутта cittasamādhipadhānasaṅkhārasamannāgataṁ 1 4 En Ru

cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
вот, монахи, монах обретает основание сверхъестественных способностей, состоящее из ума в сочетании с сосредоточенностью и усилием

dn28 Sampasādanīyasutta Сампасадания Сутта cetosamādhiṁ 10 6 En Ru

Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
Вот, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом глядит на это тело — снизу от ступней и доверху, до волос на макушке — как на обернутое в кожу, полное разнообразных нечистот, [осознавая]:
Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
И затем, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом глядит на это тело — снизу от ступней и доверху, до волос на макушке — как на обернутое в кожу, полное разнообразных нечистот, [осознавая]:
Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
И затем, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом глядит на это тело — снизу от ступней и доверху, до волос на макушке — как на обернутое в кожу, полное разнообразных нечистот, [осознавая]:
Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati:
И затем, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом глядит на это тело — снизу от ступней и доверху, до волос на макушке — как на обернутое в кожу, полное разнообразных нечистот, [осознавая]:
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati.
Вот, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом различные места, где пребывал в прежних [существованиях],
Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati.
И затем, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом различные места, где пребывал в прежних [существованиях],
Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati.
И затем, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом различные места, где пребывал в прежних [существованиях],
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati.
Вот, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом различные места, где пребывал в прежних [существованиях],
Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne
Вот, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом и божественным очищенным зрением, выходящим за пределы человеческого,
idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ iddhividhaṁ paccanubhoti—
Вот, господин, некий отшельник или брахман благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что сосредоточенным разумом осуществляет различные виды сверхъестественных способностей.

dn33 Saṅgītisutta Сангити Сутта cittasamādhipadhānasaṅkhārasamannāgataṁ 1 20 En Ru

Cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
Он обретает основание сверхъестественных способностей, состоящее из мысли в сочетании с сосредоточенностью и усилием.

dn34 Dasuttarasutta Дасуттара-сутта cetosamādhi 1 17 En Ru

Ānantariko cetosamādhi.
В непрерывную последовательность [состояний] в сосредоточенности разума.

mn16 Cetokhilasutta Умственное бесплодие cittasamādhipadhānasaṅkhārasamannāgataṁ 1 1 En Ru

cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
Он развивает основу сверхъестественной силы, которая наделена сосредоточением из-за ума и формирователей старания.

mn43 Mahāvedallasutta Большое собрание вопросов и ответов cetosamādhiṁ 1 1 En Ru

Idhāvuso, bhikkhu sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.
Вот, с не-вниманием ко всем образам [предметов] монах входит и пребывает в беспредметном сосредоточении ума. 

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина cittasamādhipadhānasaṅkhārasamannāgataṁ 1 25 En Ru

cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
Он развивает основу сверхъестественной силы, которая наделена сосредоточением из-за [чистоты] ума и решительного старания. ",

mn121 Cūḷasuññatasutta The Shorter Discourse on Emptiness cetosamādhiṁ cetosamādhimhi cetosamādhi 5 2 En Ru

Puna caparaṁ, ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṁ, amanasikaritvā nevasaññānāsaññāyatanasaññaṁ, animittaṁ cetosamādhiṁ paṭicca manasi karoti ekattaṁ.
Furthermore, a mendicant—ignoring the perception of the dimension of nothingness and the perception of the dimension of neither perception nor non-perception—focuses on the oneness dependent on the signless immersion of the heart.
Tassa animitte cetosamādhimhi cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.
Their mind becomes secure, confident, settled, and decided in that signless immersion of the heart.
Puna caparaṁ, ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṁ, amanasikaritvā nevasaññānāsaññāyatanasaññaṁ, animittaṁ cetosamādhiṁ paṭicca manasi karoti ekattaṁ.
Furthermore, a mendicant—ignoring the perception of the dimension of nothingness and the perception of the dimension of neither perception nor non-perception—focuses on the oneness dependent on the signless immersion of the heart.
Tassa animitte cetosamādhimhi cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.
Their mind becomes secure, confident, settled, and decided in that signless immersion of the heart.
‘ayampi kho animitto cetosamādhi abhisaṅkhato abhisañcetayito’.
‘Even this signless immersion of the heart is produced by choices and intentions.’

mn136 Mahākammavibhaṅgasutta The Longer Analysis of Deeds cetosamādhiṁ 4 0 En Ru

Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—
Now, some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right application of mind—experiences an immersion of the heart of such a kind that it gives rise to clairvoyance that is purified and superhuman. With that clairvoyance they see that person
Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—
But some other ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right application of mind—experiences an immersion of the heart of such a kind that it gives rise to clairvoyance that is purified and superhuman. With that clairvoyance they see that person
Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—
Take some ascetic or brahmin who with clairvoyance sees a person
Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati—idha pāṇātipātā paṭivirataṁ …pe… sammādiṭṭhiṁ, kāyassa bhedā paraṁ maraṇā passati apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ.
Take some ascetic or brahmin who with clairvoyance sees a person here who refrained from killing living creatures … and had right view. And they see that that person is reborn in hell.

sn40.9 Animittapañhāsutta Moggallānasaṁyuttaṁ A Question About the Signless cetosamādhi cetosamādhī’ti cetosamādhīti cetosamādhiṁ cetosamādhī’ti cetosamādhismiṁ 11 0 En Ru

“‘Animitto cetosamādhi, animitto cetosamādhī’ti vuccati.
“They speak of this thing called the ‘signless immersion of the heart’.
Katamo nu kho animitto cetosamādhīti?
What is the signless immersion of the heart?
‘idha bhikkhu sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.
‘It’s when a mendicant, not focusing on any signs, enters and remains in the signless immersion of the heart.
Ayaṁ vuccati animitto cetosamādhī’ti.
This is called the signless immersion of the heart.’
So khvāhaṁ, āvuso, sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharāmi.
And so … I was entering and remaining in the signless immersion of the heart.
Mā, brāhmaṇa, animittaṁ cetosamādhiṁ pamādo, animitte cetosamādhismiṁ cittaṁ saṇṭhapehi, animitte cetosamādhismiṁ cittaṁ ekodiṁ karohi, animitte cetosamādhismiṁ cittaṁ samādahā’ti.
Don’t neglect the signless immersion of the heart, brahmin! Settle your mind in the signless immersion of the heart; unify your mind and immerse it in the signless immersion of the heart.’
So khvāhaṁ, āvuso, aparena samayena sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja vihāsiṁ.
And so, after some time … I entered and remained in the signless immersion of the heart.

sn41.7 Godattasutta Cittasaṁyuttaṁ With Godatta cetosamādhiṁ 1 0 En Ru

Idha, bhante, bhikkhu sabbanimittānaṁ amanasikārā animittaṁ cetosamādhiṁ upasampajja viharati.
It’s when a mendicant, not focusing on any signs, enters and remains in the signless immersion of the heart.

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya cittasamādhiṁ 9 0 En Ru

Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi. Evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
If you gain such mental immersion, you can give up that state of uncertainty.
Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
If you gain such mental immersion, you can give up that state of uncertainty.
Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
If you gain such mental immersion, you can give up that state of uncertainty.
tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
If you gain such mental immersion, you can give up that state of uncertainty.
Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
If you gain such mental immersion, you can give up that state of uncertainty.
Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
sn42.13
Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
sn42.13
Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsi.
sn42.13
Tatra ce tvaṁ cittasamādhiṁ paṭilabheyyāsi, evaṁ tvaṁ imaṁ kaṅkhādhammaṁ pajaheyyāsī”ti.
If you gain such mental immersion, you can give up that state of uncertainty.”

sn43.12 Asaṅkhatasutta Asaṅkhatasaṁyuttaṁ The Unconditioned cittasamādhipadhānasaṅkhārasamannāgataṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
immersion due to mental development …

sn47.9 Gilānasutta Satipaṭṭhānasaṁyuttaṁ Sick cetosamādhiṁ 1 1 En Ru

Yasmiṁ, ānanda, samaye tathāgato sabbanimittānaṁ amanasikārā ekaccānaṁ vedanānaṁ nirodhā animittaṁ cetosamādhiṁ upasampajja viharati, phāsutaro, ānanda, tasmiṁ samaye tathāgatassa kāyo hoti.
Sometimes the Realized One, not focusing on any signs, and with the cessation of certain feelings, enters and remains in the signless immersion of the heart. Only then does the Realized One’s body become more comfortable. phāsutaro → phāsutaraṁ (bahūsu) | tathāgatassa kāyo hoti → tathāgatassa hoti (bahūsu) "

sn51.1 Apārasutta Iddhipādasaṁyuttaṁ From the Near Shore cittasamādhippadhānasaṅkhārasamannāgataṁ 1 0 En Ru

cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
They develop the basis of psychic power that has immersion due to mental development, and active effort.

sn51.2 Viraddhasutta Iddhipādasaṁyuttaṁ Missed Out cittasamādhi 1 0 En Ru

cittasamādhi …pe…
mental development …

sn51.3 Ariyasutta Iddhipādasaṁyuttaṁ A Noble One cittasamādhi 1 0 En Ru

cittasamādhi …pe…
mental development …

sn51.4 Nibbidāsutta Iddhipādasaṁyuttaṁ Disillusionment cittasamādhi 1 0 En Ru

cittasamādhi …pe…
mental development …

sn51.5 Iddhipadesasutta Iddhipādasaṁyuttaṁ Partly cittasamādhi 1 0 En Ru

cittasamādhi …pe…
mental development …

sn51.6 Samattasutta Iddhipādasaṁyuttaṁ Completely cittasamādhi 1 0 En Ru

cittasamādhi …pe…
mental development …

sn51.7 Bhikkhusutta Iddhipādasaṁyuttaṁ A Mendicant cittasamādhi 1 0 En Ru

cittasamādhi …pe…
mental development …

sn51.8 Buddhasutta Iddhipādasaṁyuttaṁ Awakened cittasamādhi 1 0 En Ru

cittasamādhi …pe…
mental development …

sn51.9 Ñāṇasutta Iddhipādasaṁyuttaṁ Knowledge cittasamādhippadhānasaṅkhārasamannāgato 2 0 En Ru

‘Ayaṁ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the basis of psychic power that has immersion due to mental development, and active effort.’ …
‘So kho panāyaṁ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …
‘This basis of psychic power … should be developed.’ …

sn51.11 Pubbasutta Iddhipādasaṁyuttaṁ Before cittasamādhippadhānasaṅkhārasamannāgataṁ 1 4 En Ru

Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
mental development …

sn51.12 Mahapphalasutta Iddhipādasaṁyuttaṁ Very Fruitful cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.13 Chandasamādhisutta Iddhipādasaṁyuttaṁ Immersion Due to Enthusiasm cittasamādhi’ cittasamādhi cittasamādhippadhānasaṅkhārasamannāgato 3 0 En Ru

ayaṁ vuccati ‘cittasamādhi’.
this is called immersion due to mental development.
Iti idañca cittaṁ, ayañca cittasamādhi, ime ca padhānasaṅkhārā—
And so there is this mental development, this immersion due to mental development, and these active efforts.
ayaṁ vuccati, bhikkhave, cittasamādhippadhānasaṅkhārasamannāgato iddhipādo.
This is called the basis of psychic power that has immersion due to mental development, and active effort.

sn51.14 Moggallānasutta Iddhipādasaṁyuttaṁ With Moggallāna cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.15 Uṇṇābhabrāhmaṇasutta Iddhipādasaṁyuttaṁ The Brahmin Uṇṇābha cittasamādhi 1 1 En Ru

cittasamādhi …
mental development …

sn51.16 Paṭhamasamaṇabrāhmaṇasutta Iddhipādasaṁyuttaṁ Ascetics and Brahmins (1st) cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.17 Dutiyasamaṇabrāhmaṇasutta Iddhipādasaṁyuttaṁ Ascetics and Brahmins (2nd) cittasamādhi 1 12 En Ru

cittasamādhi …
mental development …

sn51.18 Bhikkhusutta Iddhipādasaṁyuttaṁ A Mendicant cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.19 Iddhādidesanāsutta Iddhipādasaṁyuttaṁ A Teaching on Psychic Power, Etc. cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.20 Vibhaṅgasutta Iddhipādasaṁyuttaṁ Analysis cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.21 Maggasutta Iddhipādasaṁyuttaṁ The Path cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.23 Bhikkhusutta Iddhipādasaṁyuttaṁ A Mendicant cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.24 Suddhikasutta Iddhipādasaṁyuttaṁ Plain Version cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.25 Paṭhamaphalasutta Iddhipādasaṁyuttaṁ Fruits (1st) cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.26 Dutiyaphalasutta Iddhipādasaṁyuttaṁ Fruits (2nd) cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.27 Paṭhamaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (1st) cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.28 Dutiyaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (2nd) cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.29 Paṭhamabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (1st) cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.30 Dutiyabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (2nd) cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.31 Moggallānasutta Iddhipādasaṁyuttaṁ About Moggallāna cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.32 Tathāgatasutta Iddhipādasaṁyuttaṁ The Realized One cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …

sn51.33-44 sn51.33-44 Iddhipādasaṁyuttaṁ The Ganges River, Etc. cittasamādhi 1 1 En Ru

cittasamādhi …
mental development …

sn51.77-86 sn51.77-86 Iddhipādasaṁyuttaṁ Floods, Etc. cittasamādhi 1 0 En Ru

cittasamādhi …
mental development …