2.3.3 203 texts and 324 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.52-63 an2.62 1 0 En Ru

‘theropi maṁ vadeyya, majjhimopi maṁ vadeyya, navopi maṁ vadeyya;
‘Any mendicant, whether senior, middle, or junior, should admonish me;

an3.2 Lakkhaṇasutta Characteristics 1 0 En Ru

Evañhi vo, bhikkhave, sikkhitabban”ti.
That’s how you should train.” "

an3.12 Sāraṇīyasutta Commemoration 1 0 En Ru

Imāni kho, bhikkhave, tīṇi rañño khattiyassa muddhāvasittassa yāvajīvaṁ sāraṇīyāni bhavanti.
These are the three places an anointed king should commemorate as long as he lives.

an3.52 Dutiyadvebrāhmaṇasutta Two Brahmins (2nd) 1 0 En Ru

Taṁ tassa hoti atthāya,
that’s useful,

an3.62 Bhayasutta Perils 1 0 En Ru

Idaṁ, bhikkhave, tatiyaṁ amātāputtikaṁ bhayanti assutavā puthujjano bhāsati.
This is the third peril that tears mothers and children apart.

an3.72 Ājīvakasutta A Disciple of the Ājīvakas 1 1 En Ru

Kathaṁ vā te ettha hotī”ti?
Or how do you see this?”

an3.82 Gadrabhasutta The Donkey 1 7 En Ru

Evañhi vo, bhikkhave, sikkhitabban”ti.
That’s how you should train.” "

an3.92 Accāyikasutta Urgent 1 0 En Ru

Evañhi vo, bhikkhave, sikkhitabban”ti.
That’s how you should train.” "

an3.102 Nimittasutta Foundations 1 1 En Ru

Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṁ samādhinimittaṁyeva manasi kareyya, ṭhānaṁ taṁ cittaṁ kosajjāya saṁvatteyya.
an3.102

an3.112 Dutiyanidānasutta Sources (2nd) 1 0 En Ru

Tassa paccuppanne chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.
an3.112

an3.122 Moneyyasutta Sagacity 1 0 En Ru

Idaṁ vuccati, bhikkhave, manomoneyyaṁ.
This is called ‘sagacity of mind’.

an3.132 Lekhasutta Etchings 1 3 En Ru

Seyyathāpi, bhikkhave, udake lekhā khippaṁyeva paṭivigacchati, na ciraṭṭhitikā hoti;
It’s like a line drawn in water, which vanishes right away, and doesn’t last long.

an3.142 Assājānīyasutta The Thoroughbred 1 0 En Ru

javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
is fast, beautiful, and well proportioned.

an3.183-352 an3.183-352 Untitled Discourses on Greed, Etc. 1 1 En Ru

kodhassa …
anger …

an4.2 Papatitasutta Fallen 1 0 En Ru

Kataṁ kiccaṁ rataṁ rammaṁ,
The work is done, the joyful is enjoyed,

an4.22 Dutiyauruvelasutta At Uruvelā (2nd) 1 0 En Ru

Atha kho so ‘paṇḍito thero’tveva saṅkhaṁ gacchati.
Then you’ll be considered an ‘astute senior’.

an4.32 Saṅgahasutta Inclusion 1 0 En Ru

Labhetha mānaṁ pūjaṁ vā,
would be respected and honored

an4.42 Pañhabyākaraṇasutta Ways of Answering Questions 1 0 En Ru

Catupañhassa kusalo,
is said to be skilled

an4.52 Dutiyapuññābhisandasutta Overflowing Merit (2nd) 1 0 En Ru

Ayaṁ, bhikkhave, tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṁvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattati.
This is the third kind of overflowing merit …

an4.62 Ānaṇyasutta Debtlessness 1 0 En Ru

So ‘bhogā me atthi uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.

an4.102 Dutiyavalāhakasutta Clouds (2nd) 1 4 En Ru

suttaṁ, geyyaṁ, veyyākaraṇaṁ, gāthaṁ, udānaṁ, itivuttakaṁ, jātakaṁ, abbhutadhammaṁ, vedallaṁ.
an4.102

an4.122 Ūmibhayasutta The Danger of Waves 1 4 En Ru

‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto;
an4.122

an4.162 Vitthārasutta In Detail 1 0 En Ru

Pakatiyāpi tibbadosajātiko hoti, abhikkhaṇaṁ dosajaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.
an4.162

an4.172 Vibhattisutta Sāriputta’s Attainment of Textual Analysis 1 0 En Ru

Yassa kho panassa kaṅkhā vā vimati vā, so maṁ pañhena.
an4.172

an4.182 Pāṭibhogasutta Guarantee 1 0 En Ru

Dutiyaṁ. "

an4.192 Ṭhānasutta Facts 1 2 En Ru

sīlesu sīlavā ayamāyasmā, nāyamāyasmā dussīlo’ti.
This venerable is ethical, not unethical.’

an4.202 Assaddhasutta Faithless 1 0 En Ru

attanā ca ahiriko hoti, parañca ahirikatāya samādapeti;
an4.202

an4.203 Sattakammasutta Seven Kinds of Deeds 9 0 En Ru

Katamo ca, bhikkhave, asappurisena asappurisataro?
And what is an even more untrue person?
Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti;
It’s someone who kills living creatures, steals, commits sexual misconduct, and uses speech that’s false, divisive, harsh, or nonsensical. And they encourage others to do these things.
attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti;
an4.203
attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti;
an4.203
attanā ca musāvādī hoti, parañca musāvāde samādapeti;
an4.203
attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti;
an4.203
attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti;
an4.203
attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti.
an4.203
Ayaṁ vuccati, bhikkhave, asappurisena asappurisataro.
This is called an even more untrue person.

an4.233 Vitthārasutta Deeds in Detail 6 3 En Ru

Katamañca, bhikkhave, kammaṁ sukkaṁ sukkavipākaṁ?
And what are bright deeds with bright results?
Idha, bhikkhave, ekacco abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharoti, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharoti.
It’s when someone makes pleasing choices by way of body, speech, and mind.
So abyābajjhaṁ kāyasaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ vacīsaṅkhāraṁ abhisaṅkharitvā, abyābajjhaṁ manosaṅkhāraṁ abhisaṅkharitvā abyābajjhaṁ lokaṁ upapajjati.
Having made these choices, they’re reborn in a pleasing world,
Tamenaṁ abyābajjhaṁ lokaṁ upapannaṁ samānaṁ abyābajjhā phassā phusanti.
where pleasing contacts strike them.
So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṁ vedanaṁ vediyati ekantasukhaṁ, seyyathāpi devā subhakiṇhā.
Touched by pleasing contacts, they experience pleasing feelings that are exclusively happy—like the gods replete with glory.
Idaṁ vuccati, bhikkhave, kammaṁ sukkaṁ sukkavipākaṁ.
These are called bright deeds with bright results.

an4.243 Saṅghabhedakasutta Schism in the Saṅgha 8 0 En Ru

Cattārome, ānanda, atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati.
A bad monk sees four reasons to relish schism in the Saṅgha.
Katame cattāro?
What four?
Idhānanda, pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto.
Take an unethical monk, of bad qualities, filthy, with suspicious behavior, underhand, no true ascetic or spiritual practitioner—though claiming to be one—rotten inside, corrupt, and depraved.
Tassa evaṁ hoti:
He thinks:
‘sace kho maṁ bhikkhū jānissanti—
‘Suppose the monks know that I’m a bad monk …
dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujātoti, samaggā maṁ santā nāsessanti;
If they’re in harmony, they’ll expel me,
vaggā pana maṁ na nāsessantī’ti.
but if they’re divided they won’t.’
Idaṁ, ānanda, paṭhamaṁ atthavasaṁ sampassamāno pāpabhikkhu saṅghabhedena nandati.
A bad monk sees this as the first reason to relish schism in the Saṅgha.

an4.263 Kammasutta Deeds 5 0 En Ru

Tassuddānaṁ

Abhiññā pariyesanā,
an4.263
saṅgahaṁ mālukyaputto;
an4.263
Kulaṁ dve ca ājānīyā,
"
balaṁ araññakammunāti. "

an5.2 Vitthatasutta In Detail 1 0 En Ru

Idaṁ vuccati, bhikkhave, hirībalaṁ.
This is called the power of conscience.

an5.12 Kūṭasutta Peak 1 1 En Ru

Evañhi vo, bhikkhave, sikkhitabban”ti.
That’s how you should train.” "

an5.32 Cundīsutta With Cundī 1 0 En Ru

Agge kho pana pasannānaṁ aggo vipāko hoti.
Having confidence in the best, the result is the best.

an5.42 Sappurisasutta A True Person 1 1 En Ru

Bahussutaṁ sīlavatūpapannaṁ,
One who is learned, with precepts and observances intact,

an5.72 Dutiyacetovimuttiphalasutta Freedom of Heart is the Fruit (2nd) 1 0 En Ru

Evaṁ kho, bhikkhave, bhikkhu saṅkiṇṇaparikho hoti.
an5.72

an5.162 Dutiyaāghātapaṭivinayasutta Getting Rid of Resentment (2nd) 1 5 En Ru

evamevaṁ khvāvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro parisuddhavacīsamācāro, yāssa aparisuddhakāyasamācāratā na sāssa tasmiṁ samaye manasi kātabbā, yā ca khvassa parisuddhavacīsamācāratā sāssa tasmiṁ samaye manasi kātabbā.
In the same way, at that time you should ignore that person’s impure behavior by way of body and focus on their pure behavior by way of speech.

an5.192 Doṇabrāhmaṇasutta With the Brahmin Doṇa 1 1 En Ru

brahmasamaṁ, devasamaṁ, mariyādaṁ, sambhinnamariyādaṁ, brāhmaṇacaṇḍālaṁyeva pañcamaṁ.
A brahmin who is equal to Brahmā, one who is equal to a god, one who toes the line, one who crosses the line, and the fifth is a brahmin outcaste.

an5.203 Assājānīyasutta A Thoroughbred 4 1 En Ru

Katamehi pañcahi?
What five?
Ajjavena, javena, maddavena, khantiyā, soraccena—
Integrity, speed, gentleness, patience, and sweetness.
imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā”ti.
A mendicant with these five qualities is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, worthy of veneration with joined palms, and is the supreme field of merit for the world.” "
Tatiyaṁ. "

an5.213 Sīlasutta Ethics 2 0 En Ru

Puna caparaṁ, bhikkhave, dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati—yadi khattiyaparisaṁ, yadi brāhmaṇaparisaṁ, yadi gahapatiparisaṁ, yadi samaṇaparisaṁ—avisārado upasaṅkamati maṅkubhūto.
Furthermore, an unethical person enters any kind of assembly timid and embarrassed, whether it’s an assembly of aristocrats, brahmins, householders, or ascetics.
Ayaṁ, bhikkhave, tatiyo ādīnavo dussīlassa sīlavipattiyā.
This is the third drawback.

an5.272 Bhattuddesakasutta A Meal Designator 1 0 En Ru

Na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, uddiṭṭhānuddiṭṭhaṁ jānāti.
They don’t make decisions prejudiced by favoritism, hostility, stupidity, and cowardice. And they know if a meal has been assigned or not.

an5.308-1152 an5.308-1152 Untitled Discourses on Greed, Etc. 1 0 En Ru

Virāganirodhā cāgañca,
an5.308-1152

an6.2 Dutiyaāhuneyyasutta Worthy of Offerings (2nd) 1 4 En Ru

vītarāgaṁ vā cittaṁ …
and mind without greed as ‘mind without greed’.

an6.32 Paṭhamaaparihānasutta Non-decline (1st) 1 0 En Ru

‘chayime, bhante, dhammā bhikkhuno aparihānāya saṁvattanti.
an6.32

an6.42 Nāgitasutta With Nāgita 1 1 En Ru

Yena yeneva dāni, bhante, bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca.
Wherever the Buddha now goes, the brahmins and householders will incline the same way, as will the people of town and country.

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons 1 11 En Ru

Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṁ gattāni pubbāpayamāno.
an6.62

an7.22 Vassakārasutta With Vassakāra 1 0 En Ru

“rājā, bho gotama, māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati.
“Master Gotama, King Ajātasattu bows with his head to your feet. He asks if you are healthy and well, nimble, strong, and living comfortably.

an7.32 Appamādagāravasutta Respect for Diligence 1 0 En Ru

‘sattime, bhante, dhammā bhikkhuno aparihānāya saṁvattanti.
an7.32

an7.42 Paṭhamaniddasasutta Graduation (1st) 1 0 En Ru

‘atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ.
an7.42

an7.52 Dānamahapphalasutta A Very Fruitful Gift 1 0 En Ru

“Siyā, sāriputta, idhekaccassa tādisaṁyeva dānaṁ dinnaṁ na mahapphalaṁ hoti na mahānisaṁsaṁ;
“Indeed it could, Sāriputta.”

an7.62 Mettasutta Don’t Fear Good Deeds 1 1 En Ru

Mettaṁ cittaṁ vibhāvetvā,
I developed a mind of love

an7.72 Aggikkhandhopamasutta The Simile of the Bonfire 1 1 En Ru

Tatonidānañhi so, bhikkhave, maraṇaṁ vā nigaccheyya maraṇamattaṁ vā dukkhaṁ, na tveva tappaccayā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya.
Because that might result in death or deadly pain. But when his body breaks up, after death, it would not cause him to be reborn in a place of loss, a bad place, the underworld, hell.

an8.12 Sīhasutta With Sīha 2 1 En Ru

Atha kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṁ dassanāya, so paṭippassambhi.
Then Sīha’s determination to go and see the Buddha died down. gamiyābhisaṅkhāro → gamikābhisaṅkhāro (si)

an8.22 Dutiyauggasutta With Ugga of Elephant Village 1 1 En Ru

Api ca, bhante, ye me aṭṭha acchariyā abbhutā dhammā saṁvijjanti,
But these eight amazing and incredible qualities are found in me.

an8.42 Vitthatūposathasutta The Sabbath With Eight Factors, In Detail 2 1 En Ru

aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ, aṭṭhaṅgasamannāgatassa uposathassa etaṁ kalaṁ nāgghati soḷasiṁ.
This wouldn’t be worth a sixteenth part of the sabbath with its eight factors. macchānaṁ → majjānaṁ (mr) | etaṁ → ekaṁ (mr)

an8.62 Alaṁsutta Good Enough 1 0 En Ru

Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu;
A mendicant is quick-witted when it comes to skillful teachings.

an8.72 Dutiyasaddhāsutta Inspiring All Around (2nd) 1 0 En Ru

Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā”ti.
A mendicant who has these eight qualities is inspiring all around, and is complete in every respect.” "

an9.12 Saupādisesasutta With Something Left Over 1 0 En Ru

‘atippago kho tāva sāvatthiyaṁ piṇḍāya carituṁ;
an9.12

an9.22 Assakhaḷuṅkasutta A Wild Colt 1 0 En Ru

Idha pana, bhikkhave, ekacco purisakhaḷuṅko javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno.
Another wild person is fast and beautiful, but not well proportioned.

an9.42 Sambādhasutta Cramped 1 0 En Ru

Katame pañca?
What five?

an9.52 Khemasutta A Safe Place 1 0 En Ru

Paṭhamaṁ. "

an9.62 Abhabbasutta Requirements for Perfection 1 0 En Ru

Nirodho anupubbo ca,
"

an9.72 Cetasovinibandhasutta Emotional Shackles 1 0 En Ru

Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ;
It’s when a mendicant meditates by observing an aspect of the body—keen, aware, and mindful, rid of covetousness and displeasure for the world.

an9.92 Cetasovinibandhasutta Emotional Shackles 1 0 En Ru

Cattāro iddhipādā ca,
"

an10.22 Adhivuttipadasutta Hypotheses 1 0 En Ru

Idhānanda, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti.
Firstly, the Realized One truly understands the possible as possible, and the impossible as impossible.

an10.52 Sāriputtasutta With Sāriputta 1 2 En Ru

No ce tattha passati rajaṁ vā aṅgaṇaṁ vā, tenevattamano hoti paripuṇṇasaṅkappo:
But if they don’t see any dirt or blemish there, they’re happy with that, as they’ve got all they wished for:

an10.72 Kaṇṭakasutta Thorns 1 0 En Ru

kahaṁ nu kho te, bhikkhave, therā sāvakā gatā”ti?
Where have these senior disciples gone?”

an10.92 Bhayasutta Dangers 1 0 En Ru

Pāṇātipātā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.
So that danger and threat is quelled for anyone who refrains from killing living creatures.

an10.172 Dutiyaadhammasutta Bad Principles (2nd) 1 1 En Ru

Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.
He is capable of explaining in detail the meaning of this brief passage for recitation given by the Buddha.

an10.212 Dutiyanirayasaggasutta Heaven and Hell (2nd) 1 0 En Ru

Idha, bhikkhave, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
It’s when a certain person gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.

an11.2 Cetanākaraṇīyasutta Making a Wish 1 0 En Ru

Dhammatā esā, bhikkhave, yaṁ pamuditassa pīti uppajjati.
It’s only natural that rapture arises when you’re joyful.

an11.12 Dutiyamahānāmasutta With Mahānāma (2nd) 1 0 En Ru

‘tesaṁ no, bhante, nānāvihārehi viharataṁ kenassa vihārena vihātabban’ti?
‘We spend our life in various ways. Which of these should we practice?’

dn1 Brahmajālasutta Брахмаджала Сутта 1 2 En Ru

Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjati.
И тогда то или иное существо, оттого ли, что окончился его срок или окончилось [действие] заслуг, оставляет существование в сонме сияния и вновь рождается во дворце Брахмы.

dn2 Sāmaññaphalasutta Самана Пхала Сутта dn2 3.3 1 36 En Ru

Taṁ devo makkhaliṁ gosālaṁ payirupāsatu.
Пусть Божественный почтит посещением его, Маккхали Госалу, —

dn3 Ambaṭṭhasutta Амбаттха Сутта 1 7 En Ru

Idha, ambaṭṭha, ekacco samaṇo vā brāhmaṇo vā imaññeva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno khārividhamādāya araññāyatanaṁ ajjhogāhati:
Вот, Амбаттха, какой-нибудь отшельник или брахман, неспособный достичь этого непревзойденного обладания знанием и праведностью, берет в качестве ноши принадлежности аскета и углубляется в лесную глушь [с мыслью]:

dn10 Subhasutta Субха Сутта 1 25 En Ru

Evaṁ kho, māṇava, bhikkhu satisampajaññena samannāgato hoti.
Таким, юноша, бывает монах, наделенный способностью самосознания и вдумчивостью.

dn12 Lohiccasutta Лохичча Сутта 1 10 En Ru

Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato:
И вот о нем, Благостном Готаме, идет такая добрая слава:

dn14 Mahāpadānasutta Большое наставление о наследии 1 18 En Ru

‘Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī’ti.
„Нет, Божественный, царевич не порадовался роще для увеселений. Нет, Божественный, царевич не был удовлетворен рощей для увеселений“.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта 1 14 En Ru

“Catunnaṁ ariyasaccānaṁ,
четырех праведных истин,

dn17 Mahāsudassanasutta Махасудассана Сутта 1 12 En Ru

Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhañca kāyena paṭisaṁvedesi, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihāsi.
Отвратившись от радости и пребывая в уравновешенности, наделенный способностью самосознания и вдумчивостью, испытывая телом то счастье, которое достойные описывают: „Уравновешенный, наделенный способностью самосознания, пребывающий в счастье“, — он достиг третьей ступени созерцания и стал пребывать [в ней].

dn21 Sakkapañhasutta Саккапаньха Сутта 9 2 En Ru

“Somanassampāhaṁ, devānaminda, duvidhena vadāmi—
«Я говорю об удовлетворенности двух видов, повелитель богов, —
Tattha yañce savitakkaṁ savicāraṁ, yañce avitakkaṁ avicāraṁ, ye avitakke avicāre, te paṇītatare.
Одна связана здесь с озабоченностью, с раздумьем, другая свободна от озабоченности, от раздумья, и та, которая свободна от озабоченности, от раздумья, более возвышенна.
Upekkhampāhaṁ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti
„Я говорю об уравновешенности двух видов, повелитель богов, — уместной и неуместной“, —
iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
то, что было сказано так, сказано по такой причине.
Evaṁ paṭipanno kho, devānaminda, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṁ paṭipadaṁ paṭipanno hotī”ti.
Вот чему, повелитель богов, следует монах, следующий путем, должным образом ведущим к уничтожению препятствия ослепления».
Itthaṁ bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi.
Так Благостный, будучи спрошен, ответил на вопрос повелителя богов Сакки.
Attamano sakko devānamindo bhagavato bhāsitaṁ abhinandi anumodi:
И удовлетворенный повелитель богов Сакка порадовался словам Благостного и поблагодарил [за них]:
“evametaṁ, bhagavā, evametaṁ, sugata.
«Это так, Благостный, это так, Счастливый.
Tiṇṇā mettha kaṅkhā vigatā kathaṅkathā bhagavato pañhaveyyākaraṇaṁ sutvā”ti.
Я преодолел здесь сомнение и освободился от замешательства, услышав ответ Благостного на вопрос».

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования 1 7 En Ru

Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati.
Таким образом он пребывает наблюдающим тело в теле внутренне, либо он пребывает наблюдающим тело в теле внешне, либо он пребывает наблюдающим тело в теле внутренне и внешне.

dn24 Pāthikasutta Патхика Сутта 1 0 En Ru

Atha taṁ parisaṁ āgantvā evamārocesi:
он пришел в то собрание и сказал так:

dn30 Lakkhaṇasutta Лаккхана Сутта 1 0 En Ru

Mahājanasaṅgahanaṁ samekkhamāno;
Взирая на собрание многих людей;

dn32 Āṭānāṭiyasutta Атанатия Сутта 1 2 En Ru

cakkhumantassa sirīmato;
прозорливому, величественному!

dn33 Saṅgītisutta Сангити Сутта 11 20 En Ru

Katame satta?
Каковы же эти семь?
Ayaṁ paṭhamā viññāṇaṭṭhiti.
Это — первое состояние сознания.
Santāvuso, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
Есть, друзья, существа, различные телом, одинаковые разумением, а именно: боги, принадлежащие к свите Брахмы, возрожденные благодаря первой [ступени созерцания].
Ayaṁ dutiyā viññāṇaṭṭhiti.
Это — второе состояние сознания.
Santāvuso, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā.
Есть, друзья, существа, одинаковые телом, различные разумением, а именно: боги абхассара.
Ayaṁ tatiyā viññāṇaṭṭhiti.
Это — третье состояние сознания.
Santāvuso, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā.
Есть, друзья, существа, одинаковые телом, одинаковые разумением, а именно: боги субхакинна.
Ayaṁ catutthī viññāṇaṭṭhiti.
Это — четвертое состояние сознания.
Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā.
Есть, друзья, существа, которые, всецело преодолев осознавание форм, избавившись от осознавания противодействия, отвлекшись от осознавания множественности, достигают уровня бесконечности пространства [и мыслят]: „Пространство бесконечно“.
Ayaṁ pañcamī viññāṇaṭṭhiti.
Это — пятое состояние сознания.
Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā.
Есть, друзья, существа, которые, всецело преодолев уровень бесконечности пространства, достигают уровня бесконечности сознания [и мыслят]: „Сознание бесконечно“.

dn34 Dasuttarasutta Дасуттара-сутта 11 17 En Ru

Dasa nāthakaraṇā dhammā—
Десять состояний, доставляющих защиту.
ayampi dhammo nāthakaraṇo.
то и это — состояние, доставляющее защиту.
Puna caparaṁ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.
И далее, друзья, монах способен к постижению, наделен постижением, охватывающим начало и конец [вещей], и праведной проницательностью, ведущей к полному уничтожению страдания.
Yaṁpāvuso, bhikkhu …pe…
Когда же, друзья, монах …
ayampi dhammo nāthakaraṇo.
то и это — состояние, доставляющее защиту.
Ime dasa dhammā bahukārā.
Эти десять вещей весьма помогают.
Katame dasa dhammā bhāvetabbā?
Какие же десять вещей следует воспитывать [в себе]?
Dasa kasiṇāyatanāni—
Десять оснований [представлений о] целостности.
pathavīkasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.
Некто представляет в целостности землю — сверху, снизу, поперек — как недвойственную, неизмеримую.
Āpokasiṇameko sañjānāti …pe…
Некто представляет в целостности воду …
tejokasiṇameko sañjānāti …
Некто представляет в целостности огонь …

iti2 Dosasutta 1 0 En Ru

Taṁ dosaṁ sammadaññāya,
Having rightly understood that hate,

iti12 Kodhapariññāsutta 1 0 En Ru

Taṁ kodhaṁ sammadaññāya,
Having rightly understood that anger,

iti22 Mettasutta 1 1 En Ru

anekasatakkhattuṁ rājā ahosiṁ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato.
Many hundreds of times I was a king, a wheel-turning monarch, a just and principled king. My dominion extended to all four sides, I achieved stability in the country, and I possessed the seven treasures.

iti32 Paṭhamasīlasutta 1 0 En Ru

Etehi dvīhi dhammehi,
bad conduct

iti42 Sukkadhammasutta 1 0 En Ru

Vokkantā sukkamūlā te,
have lost their bright roots,

iti52 Paṭhamavedanāsutta 1 0 En Ru

Vedanā ca pajānāti,
understands feelings,

iti62 Indriyasutta 1 0 En Ru

Khayasmiṁ paṭhamaṁ ñāṇaṁ,
first they know about ending;

iti72 Nissaraṇiyasutta 1 0 En Ru

Sabbasaṅkhārasamathaṁ,
one always keen touches

iti82 Devasaddasutta 1 0 En Ru

Ayaṁ, bhikkhave, dutiyo devesu devasaddo niccharati samayā samayaṁ upādāya.
This is the second occasion a cry is uttered among the gods.

iti92 Saṅghāṭikaṇṇasutta 1 0 En Ru

atha kho so santikeva mayhaṁ, ahañca tassa.
Then they are close to me, and I to them.

iti102 Āsavakkhayasutta 1 0 En Ru

Khayasmiṁ paṭhamaṁ ñāṇaṁ,
first they know about ending;

snp1.2 Dhaniyasutta 1 0 En Ru

Kacche rūḷhatiṇe caranti gāvo;
“cows graze on the lush meadow grass.

snp1.12 Munisutta 1 0 En Ru

Sa ve munī jātikhayantadassī,
Truly that sage who sees the ending of rebirth

snp2.2 Āmagandhasutta 1 0 En Ru

Sālīnamannaṁ paribhuñjamāno,
Yet here you are enjoying a dish of fine rice,

snp2.3 Hirisutta 4 0 En Ru

Na so mitto yo sadā appamatto,
No true friend relentlessly
Bhedāsaṅkī randhamevānupassī;
suspects betrayal, looking for fault.
Yasmiñca seti urasīva putto,
One on whom you rest, like a child on the breast,
Sa ve mitto yo parehi abhejjo.
is a true friend, not split from you by others.

snp2.12 sutta 2 0 En Ru

So taṁ namassaṁ acari mutyapekkho,
He wandered in your honor, yearning for freedom, mutyapekkho → mutyapekho (thag21.1:56 [Vaṅgīsattheragāthā])

snp3.2 Padhānasutta 1 0 En Ru

Jīva bho jīvitaṁ seyyo,
Live sir! Life is better!

snp3.12 Dvayatānupassanāsutta 1 0 En Ru

Evaṁ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—
When a mendicant meditates rightly contemplating a pair of teachings in this way—diligent, keen, and resolute—they can expect one of two results:

snp4.2 Guhaṭṭhakasutta 1 0 En Ru

Dukkhūpanītā paridevayanti,
When led to suffering they lament,

snp4.12 Cūḷabyūhasutta 1 0 En Ru

Sabbeva bālā sunihīnapaññā,
then they’re all fools lacking wisdom,

snp5.2 1 0 En Ru

Sotānaṁ kiṁ nivāraṇaṁ;
“What is there to block them?

snp5.12 1 0 En Ru

Nekkhammaṁ daṭṭhu khemato;
“seeing renunciation as sanctuary,

ud2.2 Rājasutta Kings 1 0 En Ru

Ayaṁ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto”ti.

ud2.3 Daṇḍasutta A Stick 4 0 En Ru

“Sukhakāmāni bhūtāni,
“Creatures love happiness,
yo daṇḍena vihiṁsati;
so if you harm them with a stick
Attano sukhamesāno,
in search of your own happiness,
pecca so na labhate sukhaṁ.
after death you’ll find no happiness.

ud3.2 Nandasutta With Nanda 1 3 En Ru

‘satthā taṁ, āvuso nanda, āmantetī’”ti.
the teacher summons him.”

ud6.2 Sattajaṭilasutta Seven Matted-Hair Ascetics 1 0 En Ru

“rājāhaṁ, bhante, pasenadi kosalo;
“Sirs, I am Pasenadi, king of Kosala!

ud8.2 Dutiyanibbānapaṭisaṁyuttasutta About Extinguishment (2nd) 1 0 En Ru

Paṭividdhā taṇhā jānato,
For one who has penetrated craving,

mn2 Sabbāsavasutta Все пятна загрязнений ума 1 0 En Ru

Yoniso ca manasikāraṁ ayoniso ca manasikāraṁ.
[Знает и видит] мудрое внимание и немудрое внимание

mn12 Mahāsīhanādasutta Большое наставление о львином рыке 1 32 En Ru

“natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso.
mn12

mn22 Alagaddūpamasutta Пример со змеёй 11 7 En Ru

‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā’”ti.
«Насколько я понимаю Дхамму, которой научил Благословенный, те вещи, которые Благословенный называл препятствиями, [на самом деле] не способны воспрепятствовать тому, кто пускается в них».
Evaṁ vutte, bhante, ariṭṭho bhikkhu gaddhabādhipubbo amhe etadavoca:
mn22
‘evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā’ti.
mn22
Atha kho mayaṁ, bhante, ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha:
mn22
‘mā hevaṁ, āvuso ariṭṭha, avaca, mā bhagavantaṁ abbhācikkhi; na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya.
mn22
Anekapariyāyenāvuso ariṭṭha, antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya.
mn22
Appassādā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo.
mn22
Aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā …pe…
mn22
sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’ti.
mn22
Evampi kho, bhante, ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tadeva pāpakaṁ diṭṭhigataṁ thāmasā parāmāsā abhinivissa voharati:
mn22
‘evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā’ti.
mn22

mn32 Mahāgosiṅgasutta Большое наставление в Госинге 2 4 En Ru

“upasaṅkamantā kho amū, āvuso revata, sappurisā yenāyasmā sāriputto tena dhammassavanāya.
– Друг Ревата, те праведники идут к достопочтенному Сарипутте, чтобы послушать Дхамму. Пойдём тоже к достопочтенному Сарипутте послушать Дхамму? kho amū, āvuso → āyasmantāvuso (mr)

mn52 Aṭṭhakanāgarasutta Человек из Аттхаканагары 1 2 En Ru

“Atthi kho, gahapati, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṁ vimuccati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇātī”ti.
«Есть, домохозяин, одна такая вещь, провозглашённая Благословенным».

mn62 Mahārāhulovādasutta Большое наставление для Рахулы 1 5 En Ru

“Rūpameva nu kho, bhagavā, rūpameva nu kho, sugatā”ti?
«Только материальную форму, Благословенный? \\ Только материальную форму, Высочайший?»

mn72 Aggivacchasutta К Ваччхаготте об огне 1 6 En Ru

“Na kho ahaṁ, vaccha, evaṁdiṭṭhi:
«Ваччха, я не придерживаюсь воззрения: «Татхагата ни существует и ни не существует после смерти. Только это правда, а всё остальное ошибочно». ",

mn92 Selasutta With Sela 1 0 En Ru

Ekamantaṁ nisinnaṁ kho keṇiyaṁ jaṭilaṁ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.
The Buddha educated, encouraged, fired up, and inspired him with a Dhamma talk.

mn112 Chabbisodhanasutta The Sixfold Purification 1 1 En Ru

‘cattārome, āvuso, vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā.
‘Reverend, these four kinds of expression have been rightly explained by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha.

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness 1 0 En Ru

Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṁ bhikkhuno pāṭikaṅkhaṁ yaṁ taṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti—ṭhānametaṁ vijjati.
But you should expect that a mendicant who lives alone, withdrawn from the group, will get the pleasure of renunciation, the pleasure of seclusion, the pleasure of peace, the pleasure of awakening when they want, without trouble or difficulty. That is possible.

mn132 Ānandabhaddekarattasutta Ānanda and One Fine Night 1 0 En Ru

nappaṭikaṅkhe anāgataṁ;
don’t hope for the future.

mn142 Dakkhiṇāvibhaṅgasutta The Analysis of Religious Donations 2 0 En Ru

Bahūpakārā, bhante, mahāpajāpati gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā;
Sir, Mahāpajāpatī was very helpful to the Buddha. As his aunt, she raised him, nurtured him, and gave him her milk. Bahūpakārā → bahukārā (sya-all, km)

mn152 Indriyabhāvanāsutta The Development of the Faculties 1 6 En Ru

“Etassa, bhagavā, kālo; etassa, sugata, kālo
“Now is the time, Blessed One! Now is the time, Holy One.

sn1.12 Nandatisutta Devatāsaṁyuttaṁ Наслаждение 1 0 En Ru

Upadhīhi narassa socanā,
Ведь обретения – вот истинная в чём людей печаль,

sn1.42 Kiṁdadasutta Devatāsaṁyuttaṁ Giving What? 1 0 En Ru

Amataṁ dado ca so hoti,
But a person who teaches the Dhamma

sn2.3 Māghasutta Devaputtasaṁyuttaṁ With Māgha 6 0 En Ru

“Kodhaṁ chetvā sukhaṁ seti,
“When anger’s incinerated you sleep at ease.
kodhaṁ chetvā na socati;
When anger’s incinerated there is no sorrow.
Kodhassa visamūlassa,
Vatrabhū, anger has a poisonous root,
madhuraggassa vatrabhū;
and a honey tip.
Vadhaṁ ariyā pasaṁsanti,
The noble ones praise the slaying of anger,
tañhi chetvā na socatī”ti. "
for when it’s incinerated there is no sorrow.” "

sn2.12 Veṇḍusutta Devaputtasaṁyuttaṁ With Vishnu 1 0 En Ru

Anusikkhanti jhāyino;
“in the way of teaching I’ve proclaimed,

sn2.22 Khemasutta Devaputtasaṁyuttaṁ With Khema 1 0 En Ru

Yassa assumukho rodaṁ,
for which you weep and wail,

sn3.2 Purisasutta Kosalasaṁyuttaṁ A Person 1 0 En Ru

Hiṁsanti attasambhūtā,
they harm a person of wicked heart,

sn3.12 Pañcarājasutta Kosalasaṁyuttaṁ Five Kings 1 0 En Ru

‘kiṁ nu kho kāmānaṁ aggan’ti?
sn3.12

sn3.22 Ayyikāsutta Kosalasaṁyuttaṁ Grandmother 1 1 En Ru

Seyyathāpi, mahārāja, yāni kānici kumbhakārabhājanāni āmakāni ceva pakkāni ca sabbāni tāni bhedanadhammāni bhedanapariyosānāni bhedanaṁ anatītāni;
It’s like the vessels made by potters. Whatever kind they are, whether baked or unbaked, all of them are liable to break apart. Breaking is their end; they’re not exempt from breakage.

sn4.12 Kinnusīhasutta Mārasaṁyuttaṁ Lion 1 0 En Ru

Paṭimallo hi te atthi,
For there is someone who’ll wrestle with you,

sn4.22 Samiddhisutta Mārasaṁyuttaṁ With Samiddhi 1 0 En Ru

Gaccha tvaṁ, samiddhi, tattheva appamatto ātāpī pahitatto viharāhī”ti.
Go back to that same place, Samiddhi, and meditate, diligent, keen, and resolute.”

sn5.2 Somāsutta Bhikkhunīsaṁyuttaṁ With Somā 1 0 En Ru

Atha kho somāya bhikkhuniyā etadahosi:
Then she thought,

sn7.2 Akkosasutta Brāhmaṇasaṁyuttaṁ The Abuser 1 0 En Ru

Tavevetaṁ, brāhmaṇa, hoti;
It still belongs to you, brahmin,

sn7.12 Udayasutta Brāhmaṇasaṁyuttaṁ With Udaya 1 0 En Ru

Punappunaṁ dānapatī daditvā,
Again and again, when the donors have given,

sn7.22 Khomadussasutta Brāhmaṇasaṁyuttaṁ At Khomadussa 1 1 En Ru

Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito.
As if he were righting the overturned, or revealing the hidden, or pointing out the path to the lost, or lighting a lamp in the dark so people with clear eyes can see what’s there, Master Gotama has made the teaching clear in many ways.

sn8.2 Aratīsutta Vaṅgīsasaṁyuttaṁ Dissatisfaction 1 0 En Ru

Kiñci parijīyati sabbamaniccaṁ,
wears out, it is all impermanent;

sn8.12 Vaṅgīsasutta Vaṅgīsasaṁyuttaṁ With Vaṅgīsa 1 0 En Ru

Tassāhaṁ dhammaṁ sutvāna,
When I heard his teaching

sn9.2 Upaṭṭhānasutta Vanasaṁyuttaṁ Getting Up 1 0 En Ru

Tameva saddhaṁ brūhehi,
from the home life to homelessness.

sn9.12 Majjhanhikasutta Vanasaṁyuttaṁ Midday 1 0 En Ru

Saṇateva brahāraññaṁ,
the formidable jungle whispers to itself:

sn10.2 Sakkanāmasutta Yakkhasaṁyuttaṁ With a Spirit Named Sakka 1 0 En Ru

Na taṁ arahati sappañño,
it’s unworthy for a wise person

sn10.12 Āḷavakasutta Yakkhasaṁyuttaṁ With Āḷavaka 1 0 En Ru

Saccaṁ have sādutaraṁ rasānaṁ,
Truth is the sweetest taste of all.

sn11.2 Susīmasutta Sakkasaṁyuttaṁ With Susīma 1 0 En Ru

Susīma tattha gacchāhi,
without working for it or trying hard—

sn11.22 Dubbaṇṇiyasutta Sakkasaṁyuttaṁ Ugly 1 0 En Ru

Yathā yathā kho, bhikkhave, sakko devānamindo nāmaṁ sāvesi tathā tathā so yakkho dubbaṇṇataro ceva ahosi okoṭimakataro ca.
But the more Sakka pronounced his name, the uglier and more deformed the spirit became,

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis 1 0 En Ru

ayaṁ vuccati jarā.
This is called old age.

sn12.3 Paṭipadāsutta Nidānasaṁyuttaṁ Practice 6 0 En Ru

Katamā ca, bhikkhave, sammāpaṭipadā?
And what’s the right practice?
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;
When ignorance fades away and ceases with nothing left over, choices cease.
saṅkhāranirodhā viññāṇanirodho …pe…
When choices cease, consciousness ceases. …
evametassa kevalassa dukkhakkhandhassa nirodho hoti.
That is how this entire mass of suffering ceases.
Ayaṁ vuccati, bhikkhave, sammāpaṭipadā”ti.
This is called the right practice.” "
Tatiyaṁ. "

sn12.12 Moḷiyaphaggunasutta Nidānasaṁyuttaṁ Phagguna of the Top-Knot 1 0 En Ru

“‘phusatī’ti ahaṁ na vadāmi.
“I don’t speak of one who contacts.

sn12.22 Dutiyadasabalasutta Nidānasaṁyuttaṁ The Ten Powers (2nd) 1 0 En Ru

Na, bhikkhave, hīnena aggassa patti hoti.
The best isn’t reached by the worst.

sn12.42 Dutiyapañcaverabhayasutta Nidānasaṁyuttaṁ Dangers and Threats (2nd) 1 0 En Ru

dhamme …
the teaching …

sn12.52 Upādānasutta Nidānasaṁyuttaṁ Grasping 1 2 En Ru

upādānanirodhā bhavanirodho;
When grasping ceases, continued existence ceases.

sn12.62 Dutiyaassutavāsutta Nidānasaṁyuttaṁ Unlearned (2nd) 1 1 En Ru

imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhatī’ti.
When this doesn’t exist, that is not; due to the cessation of this, that ceases. That is:

sn12.93-213 sn12.203-213 Nidānasaṁyuttaṁ Sets of Eleven on Training, Etc. 7 0 En Ru

Pare te dvādasa honti,
sn12.203-213
suttā dvattiṁsa satāni;
sn12.203-213
Catusaccena te vuttā,
sn12.203-213
peyyālaantaramhi yeti.
sn12.203-213 peyyālaantaramhi yeti → peyyālā antaramhi yeti (bj, sya-all, km); peyyāla-antaramhi ye (pts1ed, pts2ed) "
Antarapeyyālesu uddānaṁ samattaṁ.
sn12.203-213
Nidānasaṁyuttaṁ samattaṁ. "
The Linked Discourses on causality are complete. "

sn13.2 Pokkharaṇīsutta Abhisamayasaṁyuttaṁ A Lotus Pond 1 1 En Ru

Evaṁ mahatthiyo kho, bhikkhave, dhammābhisamayo; evaṁ mahatthiyo dhammacakkhupaṭilābho”ti.
That’s how very beneficial it is to comprehend the teaching and gain the vision of the teaching.” "

sn14.22 Kusītamūlakasutta Dhātusaṁyuttaṁ Beginning With the Lazy 1 0 En Ru

Anottappamūlakā tīṇi,
sn14.22

sn16.2 Anottappīsutta Kassapasaṁyuttaṁ Imprudent 1 0 En Ru

Evaṁ kho, āvuso, anottappī hoti.
That’s how you’re not prudent.

sn18.22 Apagatasutta Rāhulasaṁyuttaṁ Rid of Conceit 1 0 En Ru

Saññā sañcetanā taṇhā,
sn18.22

sn21.2 Upatissasutta Bhikkhusaṁyuttaṁ With Upatissa 1 0 En Ru

“Satthupi kho me, āvuso, vipariṇāmaññathābhāvā nuppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā, api ca me evamassa:
“Even if the Teacher were to decay and perish, that wouldn’t give rise to sorrow, lamentation, pain, sadness, and distress in me. Still, I would think:

sn21.12 Sahāyakasutta Bhikkhusaṁyuttaṁ Companions 1 1 En Ru

Sameti nesaṁ saddhammo,
The true teaching has brought them together,

sn22.2 Devadahasutta Khandhasaṁyuttaṁ At Devadaha 2 0 En Ru

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ sāriputtaṁ etadavocuṁ:
When the greetings and polite conversation were over, they sat down to one side and said to him, sāraṇīyaṁ → sārāṇīyaṁ (bj, sya-all, km, pts1ed)

sn22.3 Hāliddikānisutta Khandhasaṁyuttaṁ With Hāliddikāni 1 0 En Ru

Imassa nu kho, bhante, bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo”ti?
How should we see the detailed meaning of the Buddha’s brief statement?”

sn22.22 Bhārasutta Khandhasaṁyuttaṁ The Burden 1 0 En Ru

kāmataṇhā, bhavataṇhā, vibhavataṇhā.
craving for sensual pleasures, craving to continue existence, and craving to end existence.

sn22.52 Dutiyanandikkhayasutta Khandhasaṁyuttaṁ The End of Relishing (2nd) 1 0 En Ru

Attadīpena paññāso,
"

sn22.62 Niruttipathasutta Khandhasaṁyuttaṁ The Scope of Language 1 0 En Ru

na tesaṁ saṅkhā ‘atthī’ti, na tesaṁ saṅkhā ‘bhavissantī’ti.
sn22.62

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night 1 1 En Ru

“Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ apucchi:
Saying “Good, sir”, that mendicant approved and agreed with what the Buddha said. Then he asked another question:

sn22.92 Dutiyarāhulasutta Khandhasaṁyuttaṁ Rāhula (2nd) 1 0 En Ru

Assaji khemako channo,
"

sn22.122 Sīlavantasutta Khandhasaṁyuttaṁ An Ethical Mendicant 1 0 En Ru

Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ sakadāgāmī bhikkhu ime pañcupādānakkhandhe aniccato …pe… anattato yoniso manasi karonto anāgāmiphalaṁ sacchikareyyā”ti.
It’s possible that a mendicant once-returner who rationally applies the mind to the five grasping aggregates will realize the fruit of non-return.”

sn24.2 Etaṁmamasutta Diṭṭhisaṁyuttaṁ This Is Mine 1 0 En Ru

Dutiyaṁ. "

sn31.23-112 sn31.23-112 Gandhabbakāyasaṁyuttaṁ Ninety Discourses On How Giving Helps to Become a Fragrant Heartwood Fairy 1 0 En Ru

Dānūpakārā satadhā,
sn31.23-112

sn35.22 Dutiyadukkhuppādasutta Saḷāyatanasaṁyuttaṁ The Arising of Suffering (Exterior) 1 0 En Ru

No cetena duve vuttā,
sn35.22

sn35.52 Upassaṭṭhasutta Saḷāyatanasaṁyuttaṁ Disturbed 1 0 En Ru

Aniccavaggena paññāsaṁ,
"

sn35.232 Koṭṭhikasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita 1 1 En Ru

na jivhā rasānaṁ saṁyojanaṁ, na rasā jivhāya saṁyojanaṁ.
The ear … nose … tongue … body …

sn35.233 Kāmabhūsutta Saḷāyatanasaṁyuttaṁ With Kāmabhū 6 1 En Ru

“Na kho, āvuso kāmabhū, cakkhu rūpānaṁ saṁyojanaṁ, na rūpā cakkhussa saṁyojanaṁ.
“Reverend Kāmabhū, the eye is not the fetter of sights, nor are sights the fetter of the eye. kāmabhū → kāmabhu (sya-all) "
Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo, taṁ tattha saṁyojanaṁ …pe…
The fetter there is the desire and greed that arises from the pair of them.
na jivhā rasānaṁ saṁyojanaṁ, na rasā jivhāya saṁyojanaṁ …pe…
The ear … nose … tongue … body …
na mano dhammānaṁ saṁyojanaṁ, na dhammā manassa saṁyojanaṁ.
mind is not the fetter of ideas, nor are ideas the fetter of the mind.
Yañca tattha tadubhayaṁ paṭicca uppajjati chandarāgo taṁ tattha saṁyojanaṁ.
The fetter there is the desire and greed that arises from the pair of them.

sn35.243 Avassutapariyāyasutta Saḷāyatanasaṁyuttaṁ The Explanation on the Corrupt 15 2 En Ru

Atha kho bhagavā acirapakkantesu kāpilavatthavesu sakyesu āyasmantaṁ mahāmoggallānaṁ āmantesi:
And then, soon after the Sakyans had left, the Buddha addressed Venerable Mahāmoggallāna,
“vigatathinamiddho kho, moggallāna, bhikkhusaṅgho.
“Moggallāna, the Saṅgha of mendicants is rid of dullness and drowsiness.
Paṭibhātu taṁ, moggallāna, bhikkhūnaṁ dhammī kathā.
Give them some Dhamma talk as you feel inspired.
Piṭṭhi me āgilāyati;
My back is sore,
tamahaṁ āyamissāmī”ti.
I’ll stretch it.”
“Evaṁ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paccassosi.
“Yes, sir,” Mahāmoggallāna replied.
Atha kho bhagavā catugguṇaṁ saṅghāṭiṁ paññapetvā dakkhiṇena passena sīhaseyyaṁ kappesi, pāde pādaṁ accādhāya, sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
And then the Buddha spread out his outer robe folded in four and laid down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up.
Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:
There Venerable Mahāmoggallāna addressed the mendicants:
“āvuso bhikkhave”ti.
“Reverends, mendicants!”
“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.
“Reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:
Venerable Mahāmoggallāna said this:
“avassutapariyāyañca vo, āvuso, desessāmi, anavassutapariyāyañca.
“I will teach you the explanation of the corrupt and the uncorrupted.
Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.
Listen and apply your mind well, I will speak.”
“Evamāvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.
“Yes, reverend,” they replied.
Āyasmā mahāmoggallāno etadavoca:
Venerable Mahāmoggallāna said this:

sn36.2 Sukhasutta Vedanāsaṁyuttaṁ Pleasure 1 0 En Ru

Phussa phussa vayaṁ passaṁ,
one sees them vanish as they’re experienced again and again:

sn36.12 Paṭhamaākāsasutta Vedanāsaṁyuttaṁ In the Sky (1st) 1 1 En Ru

Adhimattā parittā ca,
strong and weak;

sn41.2 Paṭhamaisidattasutta Cittasaṁyuttaṁ Isidatta (1st) 1 0 En Ru

“byākaromahaṁ, bhante thera, cittassa gahapatino etaṁ pañhan”ti?
“Honorable Senior, may I answer Citta’s question?”

sn42.2 Tālapuṭasutta Gāmaṇisaṁyuttaṁ With Tālapuṭa 1 1 En Ru

‘alaṁ, gāmaṇi, tiṭṭhatetaṁ; mā maṁ etaṁ pucchī’”ti.
‘Enough, chief, let it be. Don’t ask me that.’”

sn42.3 Yodhājīvasutta Gāmaṇisaṁyuttaṁ A Warrior 9 0 En Ru

Evaṁ vutte, yodhājīvo gāmaṇi parodi, assūni pavattesi.
When he said this, Dustin the warrior chief cried and burst out in tears.
“Etaṁ kho tyāhaṁ, gāmaṇi, nālatthaṁ:
“This is what I didn’t get through to you when I said:
‘alaṁ, gāmaṇi, tiṭṭhatetaṁ; mā maṁ etaṁ pucchī’”ti.
‘Enough, chief, let it be. Don’t ask me that.’”
“Nāhaṁ, bhante, etaṁ rodāmi yaṁ maṁ bhagavā evamāha;
“Sir, I’m not crying because of what the Buddha said.
api cāhaṁ, bhante, pubbakehi ācariyapācariyehi yodhājīvehi dīgharattaṁ nikato vañcito paluddho:
But sir, for a long time I’ve been cheated, tricked, and deceived by the warriors of the past who were teachers of teachers, who said:
‘yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti, so kāyassa bhedā paraṁ maraṇā parajitānaṁ devānaṁ sahabyataṁ upapajjatī’”ti.
‘Suppose a warrior, while striving and struggling in battle, is killed and finished off by his foes. When his body breaks up, after death, he’s reborn in the company of the gods of the fallen.’
“Abhikkantaṁ, bhante …pe…
Excellent, sir! Excellent! …
ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.
From this day forth, may the Buddha remember me as a lay follower who has gone for refuge for life.” "
Tatiyaṁ. "

sn42.12 Rāsiyasutta Gāmaṇisaṁyuttaṁ With Rāsiya 1 0 En Ru

Idha, gāmaṇi, ekacco kāmabhogī adhammena bhoge pariyesati, sāhasena adhammena bhoge pariyesitvā sāhasena na attānaṁ sukheti na pīṇeti na saṁvibhajati na puññāni karoti.
Take a pleasure seeker who seeks wealth using illegitimate, coercive means, and who doesn’t make themselves happy and pleased, or share it and make merit.

sn43.12 Asaṅkhatasutta Asaṅkhatasaṁyuttaṁ The Unconditioned 1 0 En Ru

Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe…
sn43.12

sn45.2 Upaḍḍhasutta Maggasaṁyuttaṁ Half the Spiritual Life 1 0 En Ru

sammāsaṅkappaṁ bhāveti vivekanissitaṁ …pe…
They develop right thought …

sn46.2 Kāyasutta Bojjhaṅgasaṁyuttaṁ The Body 1 4 En Ru

Tattha ayonisomanasikārabahulīkāro—
Frequent irrational application of mind to that

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? 1 0 En Ru

Mayampi kho, āvuso, sāvakānaṁ evaṁ dhammaṁ desema:
We too teach our disciples:

sn47.2 Satisutta Satipaṭṭhānasaṁyuttaṁ Mindful 1 0 En Ru

Evaṁ kho, bhikkhave, bhikkhu sampajānakārī hoti.
That’s how a mendicant acts with situational awareness.

sn47.12 Nālandasutta Satipaṭṭhānasaṁyuttaṁ At Nāḷandā 1 1 En Ru

“No hetaṁ, bhante”.
“No, sir.”

sn47.22 Ciraṭṭhitisutta Satipaṭṭhānasaṁyuttaṁ Long Lasting 1 0 En Ru

vedanāsu …pe…
They meditate observing an aspect of feelings …

sn47.51-62 sn47.51-62 Satipaṭṭhānasaṁyuttaṁ Twelve Discourses on the Ganges River, Etc. 1 1 En Ru

Ete dve cha dvādasa honti,
these two sixes make twelve,

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha 1 1 En Ru

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
The faculties of the eye, ear, nose, tongue, and body.

sn48.52 Mallikasutta Indriyasaṁyuttaṁ In the Land of the Mallas 1 1 En Ru

Paññavato, bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṁ vīriyaṁ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātī”ti.
When a noble disciple has wisdom, the faith, energy, mindfulness, and immersion that follow along with that become stabilized.” "

sn51.32 Tathāgatasutta Iddhipādasaṁyuttaṁ The Realized One 1 0 En Ru

iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati.
He thinks: ‘My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.’

sn53.1-12 sn53.1-12 Jhānasaṁyuttaṁ Absorptions, Etc. 1 1 En Ru

Dvete cha dvādasa honti,
these two sixes make twelve,

sn55.12 Brāhmaṇasutta Sotāpattisaṁyuttaṁ The Brahmins 1 0 En Ru

Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti—
It’s when a noble disciple has experiential confidence in the Buddha …

sn55.22 Dutiyamahānāmasutta Sotāpattisaṁyuttaṁ With Mahānāma (2nd) 1 1 En Ru

“Evameva kho, mahānāma, imehi catūhi dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.
“In the same way, a noble disciple who has four things slants, slopes, and inclines towards extinguishment.” "

sn55.32 Dutiyapuññābhisandasutta Sotāpattisaṁyuttaṁ Overflowing Merit (2nd) 1 0 En Ru

Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā”ti.
These are the four kinds of overflowing merit, overflowing goodness that nurture happiness.” "

sn55.42 Dutiyaabhisandasutta Sotāpattisaṁyuttaṁ Overflowing Merit (2nd) 1 1 En Ru

Ime kho, bhikkhave, cattāro puññābhisandā, kusalābhisandā, sukhassāhārā.
These are the four kinds of overflowing merit, overflowing goodness that nurture happiness.

sn56.12 Tathāgatasutta Saccasaṁyuttaṁ The Realized Ones 1 0 En Ru

‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikatan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This noble truth of the cessation of suffering has been realized.’ …

sn56.32 Khadirapattasutta Saccasaṁyuttaṁ Acacia Leaves 1 2 En Ru

ṭhānametaṁ vijjati.
That is possible.

sn56.42 Papātasutta Saccasaṁyuttaṁ A Cliff 1 0 En Ru

Te jātisaṁvattanikesu saṅkhāresu anabhiratā, jarāsaṁvattanikesu saṅkhāresu anabhiratā, maraṇasaṁvattanikesu saṅkhāresu anabhiratā, sokaparidevadukkhadomanassupāyāsasaṁvattanikesu saṅkhāresu anabhiratā, jātisaṁvattanikepi saṅkhāre nābhisaṅkharonti, jarāsaṁvattanikepi saṅkhāre nābhisaṅkharonti, maraṇasaṁvattanikepi saṅkhāre nābhisaṅkharonti, sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre nābhisaṅkharonti.
Since they don’t take pleasure in such choices, they stop making them.