Aṅg.*uposath 13 texts and 95 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.70 Uposathasutta Sabbath saṅghuposathaṁ aṅgena arahataṁ anukaromi uposatho aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ aṭṭhaṅgasamannāgatassa uposathassa aṭṭhaṅgasamannāgataṁ uposathaṁ aṭṭhaṅgikamāhuposathaṁ aṭṭhaṅgupetassa uposathassa aṭṭhaṅgupetaṁ upavassuposathaṁ 19 7 En Ru

Ayaṁ vuccati, visākhe, ‘ariyasāvako saṅghuposathaṁ upavasati, saṅghena saddhiṁ saṁvasati, saṅghañcassa ārabbha cittaṁ pasīdati, pāmojjaṁ uppajjati, ye cittassa upakkilesā te pahīyanti’.
This is called: ‘A noble disciple who observes the sabbath of the Saṅgha, living together with the Saṅgha. And because they think of the Saṅgha their mind becomes clear, joy arises, and mental corruptions are given up.’
Imināpi aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
I will observe the sabbath by doing as the perfected ones do in this respect.
Imināpi aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
I will observe the sabbath by doing as the perfected ones do in this respect.
Imināpi aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
I will observe the sabbath by doing as the perfected ones do in this respect.
Imināpi aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
I will observe the sabbath by doing as the perfected ones do in this respect.
Imināpi aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
I will observe the sabbath by doing as the perfected ones do in this respect.
Imināpi aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
I will observe the sabbath by doing as the perfected ones do in this respect.
Imināpi aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissati.
I will observe the sabbath by doing as the perfected ones do in this respect.
Imināpi aṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
aṅgānaṁ, magadhānaṁ, kāsīnaṁ, kosalānaṁ, vajjīnaṁ, mallānaṁ, cetīnaṁ, vaṅgānaṁ, kurūnaṁ, pañcālānaṁ, macchānaṁ, sūrasenānaṁ, assakānaṁ, avantīnaṁ, gandhārānaṁ, kambojānaṁ, aṭṭhaṅgasamannāgatassa uposathassa etaṁ kalaṁ nāgghati soḷasiṁ.
This wouldn’t be worth a sixteenth part of the sabbath with its eight factors. macchānaṁ → maccānaṁ (mr) | etaṁ → etassa (bj); ekaṁ (mr)
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the gods of the Four Great Kings.
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods of the Thirty-Three.
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā yāmānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods of Yama.
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā tusitānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Joyful Gods.
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods Who Love to Create.
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods Who Control the Creations of Others.
Etañhi aṭṭhaṅgikamāhuposathaṁ,
This is the eight-factored sabbath, they say,
Aṭṭhaṅgupetassa uposathassa,
they’re not worth a sixteenth part
Aṭṭhaṅgupetaṁ upavassuposathaṁ;
who has observed the eight-factored sabbath,

an8.41 Saṅkhittūposathasutta The Sabbath With Eight Factors, In Brief aṭṭhaṅgasamannāgato bhikkhave uposatho aṭṭhaṅgasamannāgato uposatho imināpaṅgena arahataṁ anukaromi uposatho saṅkhittaaṭṭhaṅguposathasuttaṁ 12 0 En Ru

Saṅkhittūposathasutta
The Sabbath With Eight Factors, In Brief Saṅkhittūposathasutta → saṅkhittaaṭṭhaṅguposathasuttaṁ (bj)
“Aṭṭhaṅgasamannāgato, bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
“Mendicants, the observance of the sabbath with its eight factors is very fruitful and beneficial and splendid and bountiful.
Kathaṁ upavuttho ca, bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro?
And how should it be observed?
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Evaṁ upavuttho kho, bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro”ti.
The observance of the sabbath with its eight factors in this way is very fruitful and beneficial and splendid and bountiful.” "

an8.42 Vitthatūposathasutta The Sabbath With Eight Factors, In Detail aṭṭhaṅgasamannāgato bhikkhave uposatho aṭṭhaṅgasamannāgato uposatho imināpaṅgena arahataṁ anukaromi uposatho aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ aṭṭhaṅgasamannāgatassa uposathassa aṭṭhaṅgasamannāgataṁ uposathaṁ aṭṭhaṅgikamāhuposathaṁ aṭṭhaṅgupetassa uposathassa aṭṭhaṅgupetaṁ upavassuposathaṁ vitthataaṭṭhaṅguposathasuttaṁ 16 1 En Ru

Vitthatūposathasutta
The Sabbath With Eight Factors, In Detail Vitthatūposathasutta → vitthataaṭṭhaṅguposathasuttaṁ (bj)
“Aṭṭhaṅgasamannāgato, bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
“Mendicants, the observance of the sabbath with its eight factors is very fruitful and beneficial and splendid and bountiful.
Kathaṁ upavuttho ca, bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro?
And how should it be observed?
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Evaṁ upavuttho kho, bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
The observance of the sabbath with its eight factors in this way is very fruitful and beneficial and splendid and bountiful.
aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ, aṭṭhaṅgasamannāgatassa uposathassa etaṁ kalaṁ nāgghati soḷasiṁ.
This wouldn’t be worth a sixteenth part of the sabbath with its eight factors. macchānaṁ → majjānaṁ (mr) | etaṁ → ekaṁ (mr)
Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods of the Four Great Kings.
Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods of the Thirty-Three.
Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā yāmānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods of Yama.
Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā tusitānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Joyful Gods.
Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods Who Love to Create.
Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods Who Control the Creations of Others.
Etañhi aṭṭhaṅgikamāhuposathaṁ,
This is the eight-factored sabbath, they say,
Aṭṭhaṅgupetassa uposathassa,
they’re not worth a sixteenth part
Aṭṭhaṅgupetaṁ upavassuposathaṁ;
who has observed the eight-factored sabbath,

an8.43 Visākhāsutta With Visākhā on the Sabbath aṭṭhaṅgasamannāgato kho visākhe uposatho aṭṭhaṅgasamannāgato uposatho imināpaṅgena arahataṁ anukaromi uposatho aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ aṭṭhaṅgasamannāgatassa uposathassa aṭṭhaṅgasamannāgataṁ uposathaṁ aṭṭhaṅgikamāhuposathaṁ aṭṭhaṅgupetassa uposathassa aṭṭhaṅgupetaṁ upavassuposathaṁ 12 1 En Ru

“aṭṭhaṅgasamannāgato kho, visākhe, uposatho upavuttho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
“Visākhā, the observance of the sabbath with its eight factors is very fruitful and beneficial and splendid and bountiful.
Kathaṁ upavuttho ca, visākhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro?
And how should it be observed?
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Evaṁ upavuttho kho, visākhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
The observance of the sabbath with its eight factors in this way is very fruitful and beneficial and splendid and bountiful.
aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ, aṭṭhaṅgasamannāgatassa uposathassa etaṁ kalaṁ nāgghati soḷasiṁ.
This wouldn’t be worth a sixteenth part of the sabbath with its eight factors.
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods of the Four Great Kings.
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods of the Thirty-Three.
Ṭhānaṁ kho panetaṁ, visākhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods Who Control the Creations of Others.
Etañhi aṭṭhaṅgikamāhuposathaṁ,
This is the eight-factored sabbath, they say,
Aṭṭhaṅgupetassa uposathassa,
they’re not worth a sixteenth part
Aṭṭhaṅgupetaṁ upavassuposathaṁ;
who has observed the eight-factored sabbath,

an8.44 Vāseṭṭhasutta With Vāseṭṭha on the Sabbath aṭṭhaṅgasamannāgato vāseṭṭha uposatho aṭṭhaṅgasamannāgataṁ uposathaṁ aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ sabbesampissa khattiyānaṁ dīgharattaṁ hitāya sukhāya. sabbe cepi bhante brāhmaṇā …pe… vessā … suddā aṭṭhaṅgasamannāgataṁ uposathaṁ aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ sabbesampissa khattiyānaṁ dīgharattaṁ hitāya sukhāya. sabbe cepi vāseṭṭha brāhmaṇā …pe… vessā … suddā aṭṭhaṅgasamannāgataṁ uposathaṁ 6 0 En Ru

“aṭṭhaṅgasamannāgato, vāseṭṭha, uposatho upavuttho mahapphalo hoti …pe…
“Vāseṭṭha, the observance of the sabbath with its eight factors is very fruitful and beneficial and splendid and bountiful …
“piyā me, bhante, ñātisālohitā aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ, piyānampi me assa ñātisālohitānaṁ dīgharattaṁ hitāya sukhāya.
“If my loved ones—relatives and kin—were to observe this sabbath with its eight factors, it would be for their lasting welfare and happiness.
Sabbe cepi, bhante, khattiyā aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ, sabbesampissa khattiyānaṁ dīgharattaṁ hitāya sukhāya. Sabbe cepi, bhante, brāhmaṇā …pe… vessā … suddā aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ, sabbesampissa suddānaṁ dīgharattaṁ hitāya sukhāyā”ti.
If all the aristocrats, brahmins, peasants, and menials were to observe this sabbath with its eight factors, it would be for their lasting welfare and happiness.”
Sabbe cepi, vāseṭṭha, khattiyā aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ, sabbesampissa khattiyānaṁ dīgharattaṁ hitāya sukhāya. Sabbe cepi, vāseṭṭha, brāhmaṇā …pe… vessā … suddā aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ, sabbesampissa suddānaṁ dīgharattaṁ hitāya sukhāya.
If all the aristocrats, brahmins, peasants, and menials were to observe this sabbath with its eight factors, it would be for their lasting welfare and happiness.
Sadevako cepi, vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya.
If the whole world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—were to observe this sabbath with its eight factors, it would be for their lasting welfare and happiness. upavaseyyuṁ → upavaseyya (?) | sadevakassapissa → sadevakassa (sabbattha)
Ime cepi, vāseṭṭha, mahāsālā aṭṭhaṅgasamannāgataṁ uposathaṁ upavaseyyuṁ, imesampissa mahāsālānaṁ dīgharattaṁ hitāya sukhāya (…).
If these great sal trees were to observe this sabbath with its eight factors, it would be for their lasting welfare and happiness—if they were sentient. (…) → (sace ceteyyuṁ) (sya-all) "

an8.45 Bojjhasutta With Bojjhā on the Sabbath aṭṭhaṅgasamannāgato bojjhe uposatho aṭṭhaṅgasamannāgato uposatho imināpaṅgena arahataṁ anukaromi uposatho aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ aṭṭhaṅgasamannāgatassa uposathassa aṭṭhaṅgasamannāgataṁ uposathaṁ aṭṭhaṅgikamāhuposathaṁ aṭṭhaṅgupetassa uposathassa aṭṭhaṅgupetaṁ upavassuposathaṁ bojjhaṅguposathasuttaṁ 12 1 En Ru

Bojjhasutta
With Bojjhā on the Sabbath Bojjhasutta → bojjhaṅguposathasuttaṁ (bj) "
“Aṭṭhaṅgasamannāgato, bojjhe, uposatho upavuttho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
“Bojjhā, the observance of the sabbath with its eight factors is very fruitful and beneficial and splendid and bountiful.
Kathaṁ upavuttho ca, bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro?
And how should it be observed?
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Imināpaṅgena arahataṁ anukaromi, uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Evaṁ upavuttho kho, bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
The observance of the sabbath with its eight factors in this way is very fruitful and beneficial and splendid and bountiful.
aṅgānaṁ magadhānaṁ kāsīnaṁ kosalānaṁ vajjīnaṁ mallānaṁ cetīnaṁ vaṅgānaṁ kurūnaṁ pañcālānaṁ macchānaṁ sūrasenānaṁ assakānaṁ avantīnaṁ gandhārānaṁ kambojānaṁ, aṭṭhaṅgasamannāgatassa uposathassa etaṁ kalaṁ nāgghati soḷasiṁ.
This wouldn’t be worth a sixteenth part of the sabbath with its eight factors.
Ṭhānaṁ kho panetaṁ, bojjhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods of the Four Great Kings.
Ṭhānaṁ kho panetaṁ, bojjhe, vijjati yaṁ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasitvā kāyassa bhedā paraṁ maraṇā paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjeyya.
It’s possible that a woman or man who has observed the eight-factored sabbath will—when their body breaks up, after death—be reborn in the company of the Gods Who Control the Creations of Others.
Etañhi aṭṭhaṅgikamāhuposathaṁ,
This is the eight-factored sabbath, they say,
Aṭṭhaṅgupetassa uposathassa,
they’re not worth a sixteenth part
Aṭṭhaṅgupetaṁ upavassuposathaṁ;
who has observed the eight-factored sabbath,

an9.18 Navaṅguposathasutta The Sabbath with Nine Factors navaṅguposathasutta aṅgehi samannāgato uposatho navahaṅgehi samannāgato uposatho imināpaṅgena arahataṁ anukaromi uposatho 6 0 En Ru

Navaṅguposathasutta
The Sabbath with Nine Factors
“Navahi, bhikkhave, aṅgehi samannāgato uposatho upavuttho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro.
“Mendicants, the observance of the sabbath with its nine factors is very fruitful and beneficial and splendid and bountiful.
Kathaṁ upavuttho ca, bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro?
And how should it be observed?
Imināpaṅgena arahataṁ anukaromi; uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’ Imināpaṅgena → imināpi aṅgena (si)
Imināpaṅgena arahataṁ anukaromi; uposatho ca me upavuttho bhavissatī’ti.
I will observe the sabbath by doing as the perfected ones do in this respect.’
Evaṁ upavuttho kho, bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro”ti.
The observance of the sabbath with its nine factors in this way is very fruitful and beneficial and splendid and bountiful.” "

an10.46 Sakkasutta Сакка Сутта aṭṭhaṅgasamannāgataṁ uposathaṁ 5 0 En Ru

“api nu tumhe, sakkā, aṭṭhaṅgasamannāgataṁ uposathaṁ upavasathā”ti?
“Вы, Сакьи, проводите ли восьмичастную упосатху”?
“Appekadā mayaṁ, bhante, aṭṭhaṅgasamannāgataṁ uposathaṁ upavasāma, appekadā na upavasāmā”ti.
“Иногда мы, почтенный, проводим восьмичастную упосатху, иногда не проводим”.
“Tesaṁ vo, sakkā, alābhā tesaṁ dulladdhaṁ, ye tumhe evaṁ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasatha, appekadā na upavasatha.
“Это ваша, Сакьи, потеря это неудача, что вы так в жизни с опасностью страдания, в жизни с опасностью смерти иногда проводите восьмичастную упосатху, иногда не проводите.
Tesaṁ vo, sakkā, alābhā tesaṁ dulladdhaṁ, ye tumhe evaṁ sokasabhaye jīvite maraṇasabhaye jīvite appekadā aṭṭhaṅgasamannāgataṁ uposathaṁ upavasatha, appekadā na upavasathā”ti.
Это ваша, Сакьи, потеря это неудача, что вы так в жизни с опасностью страдания, в жизни с опасностью смерти иногда проводите восьмичастную упосатху, иногда не проводите.
“Ete mayaṁ, bhante, ajjatagge aṭṭhaṅgasamannāgataṁ uposathaṁ upavasissāmā”ti.
Мы, почтенный, отныне будем проводить восьмичастную упосатху.

dn17 Mahāsudassanasutta Махасудассана Сутта vehāsaṅgamo uposatho 1 12 En Ru

sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā.
весь белый, семижды устойчивый, наделенный сверхъестественными способностями, двигающийся по воздуху — царь слонов по имени Упосатха.

dn30 Lakkhaṇasutta Лаккхана Сутта bahujanapubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāyasucarite vacīsucarite manosucarite dānasaṁvibhāge sīlasamādāne uposathupavāse 1 0 En Ru

bahujanapubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāyasucarite vacīsucarite manosucarite dānasaṁvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu.
был первым среди многих людей в хороших свойствах, лучшим среди многих людей в добром поведении тела, добром поведении в речи, добром поведении разума, в раздаче подаяний, в приверженности нравственному поведению, в соблюдении упосатхи, в уважении к матери, уважении к отцу, уважении к отшельникам, в уважении к брахманам, почитании старших в роду и во всевозможных других весьма добрых свойствах.

snp2.14 Dhammikasutta aṭṭhaṅgikamāhuposathaṁ 1 0 En Ru

Etañhi aṭṭhaṅgikamāhuposathaṁ,
This is the eight-factored sabbath, they say,

ud5.8 Saṅghabhedasutta Schism in the Saṅgha bhikkhusaṅghā uposathaṁ saṅghaṁ bhindissati uposathañca 3 0 En Ru

“ajjatagge dānāhaṁ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṁ karissāmi saṅghakammāni cā”ti.
“From this day forth, Reverend Ānanda, I shall perform the sabbath and legal proceedings of the Saṅgha apart from the Buddha and the Saṅgha of mendicants.”
‘ajjatagge dānāhaṁ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṁ karissāmi saṅghakammāni cā’ti.

Ajja, bhante, devadatto saṅghaṁ bhindissati, uposathañca karissati saṅghakammāni cā”ti.
“Today, sir, Devadatta will split the Saṅgha. He will perform the sabbath and legal proceedings of the Saṅgha.”

mn129 Bālapaṇḍitasutta The Foolish and the Astute vehāsaṅgamo uposatho 1 13 En Ru

sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā.
It was an all-white sky-walker with psychic power, touching the ground in seven places, a king of elephants named Sabbath.