TOP-10 [aā]bhinibbatt 10 texts and 86 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an6.61 Majjhesutta In the Middle abhinibbattiyā 7 0 En Ru

taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.

dn25 Udumbarikasutta Удумбарика Сутта abhinibbatteti 9 4 En Ru

Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo.
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он, исполнив [свое] намерение, бывает удовлетворен.
Yampi, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo.
И когда, Нигродха, подвижник предается подвижничеству, благодаря этому подвижничеству обретает благополучие, почести, славу и благодаря этому благополучию, почестям, славе, исполнив [свое] намерение, бывает удовлетворен,
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṁseti paraṁ vambheti.
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он превозносит себя и унижает других.
Yampi, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṁseti paraṁ vambheti.
И когда, Нигродха, подвижник предается подвижничеству, благодаря этому подвижничеству обретает благополучие, почести, славу и благодаря этому благополучию, почестям, славе превозносит себя и унижает других,
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati.
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он опьяняется, одурманивается, становится легкомысленным.
Yampi, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati.
И когда, Нигродха, подвижник предается подвижничеству, благодаря этому подвижничеству обретает благополучие, почести, славу и благодаря этому благополучию, почестям, славе опьяняется, одурманивается, становится легкомысленным,
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo …pe…
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он, не исполнив [своего] намерения, не бывает удовлетворен …
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti …pe…
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он не превозносит себя и не унижает других …
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati …pe…
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он не опьяняется, не одурманивается, не становится легкомысленным …

mn29 Mahāsāropamasutta Большое наставление с примером о сердцевине abhinibbatteti 10 7 En Ru

So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом ушёл в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом уходит в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом уходит в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
он [далее] получает обретения, славу, известность… …
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом уходит в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29

mn36 Mahāsaccakasutta Большая беседа с Саччакой abhinibbattessāmi abhinibbatteyya 6 16 En Ru

‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я разожгу огонь. Я создам тепло».
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ, udake nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в мокром куске дерева, лежащем в воде?
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я разожгу огонь. Я создам тепло».
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ, ārakā udakā thale nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в мокром куске дерева, лежащем на сухой земле вдали от воды?
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я разожгу огонь. Я создам тепло».
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ, ārakā udakā thale nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в сухом, высохшем куске дерева, лежащем на сухой земле вдали от воды?

mn85 Bodhirājakumārasutta К принцу Бодхи abhinibbattessāmi abhinibbatteyya 6 18 En Ru

‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я зажгу огонь, я произведу тепло». ",
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в мокром куске дерева, лежащем в воде?» ", abhimanthento → abhimatthanto (sya-all, km, mr)
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я зажгу огонь, я произведу тепло». ",
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в мокром куске дерева, лежащем на сухой земле вдали от воды?» ",
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я зажгу огонь, я произведу тепло». ",
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в сухом, высохшем куске дерева, лежащем на сухой земле вдали от воды?» ",

mn90 Kaṇṇakatthalasutta В Каннакаттхале abhinibbatteyya abhinibbattānaṁ padhānābhinibbattaṁ 6 3 En Ru

Seyyathāpi, mahārāja, puriso sukkhaṁ sākakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya;
Представь, как если бы человек взял бы сухое саковое дерево, зажёг огонь, породил тепло. ",
athāparo puriso sukkhaṁ sālakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya;
И затем другой человек взял бы сухое саловое дерево, зажёг огонь, породил тепло. ",
athāparo puriso sukkhaṁ ambakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya;
И затем другой человек взял бы сухое манговое дерево, зажёг огонь, породил тепло. ",
athāparo puriso sukkhaṁ udumbarakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya.
И затем другой человек взял бы сухое фиговое дерево, зажёг огонь, породил тепло. ",
siyā nu kho tesaṁ aggīnaṁ nānādāruto abhinibbattānaṁ kiñci nānākaraṇaṁ acciyā vā acciṁ, vaṇṇena vā vaṇṇaṁ, ābhāya vā ābhan”ti?
Как ты думаешь, великий царь? Было бы какое-либо отличие в горении огня этих разных видов дерева, то есть отличие между пламенем [огня] одного и пламенем [огня] других, или между цветом [огня] одного и цветом [огня] других, или между сиянием [огня] одного и сиянием [огня] других?» ",
“Evameva kho, mahārāja, yaṁ taṁ tejaṁ vīriyā nimmathitaṁ padhānābhinibbattaṁ, nāhaṁ tattha kiñci nānākaraṇaṁ vadāmi—yadidaṁ vimuttiyā vimuttin”ti.
«Точно также, великий царь, когда [духовный] огонь зажжён усердием, зажжён старанием, то тогда, я говорю тебе, нет разницы между освобождением одного и освобождением других». ",

mn93 Assalāyanasutta К Ассалаяне abhinibbattentu abhinibbatto 6 1 En Ru

‘āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā, sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya, aggiṁ abhinibbattentu, tejo pātukarontu.
«Ну же, почтенные, пусть тот, кто родился в знатном клане, или брахманском клане, или царском клане, возьмёт верхнюю палку для розжига из тика, салового дерева, ладанного дерева, сандалового дерева, падумаки/лотоса, и зажжёт огонь, породит тепло. ", sākassa vā sālassa vā → uppannā sālassa vā (bj, pts1ed)
Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya, aggiṁ abhinibbattentu, tejo pātukarontū’ti.
И пусть также тот, кто рождён в клане презренных, в клане охотников, в клане рабочих по плетению, в клане изготовителей повозок, в клане мусорщиков, возьмёт верхнюю палку для розжига, сделанную из собачьей миски, из свиной миски, из мусорного ящика, из касторового дерева, и зажжёт огонь, породит тепло». ", venakulā → veṇakulā (bj, pts1ed); veṇukulā (sya-all, km)
yo evaṁ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato, so eva nu khvāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ;
Когда огонь зажжён, и тепло порождено кем-то из первой группы, будет ли этот огонь иметь пламя, цвет, сияние и можно ли будет использовать его для целей, [ради которых разведён] огонь, ", vaṇṇavā → vaṇṇimā (sya-all, km, pts1ed, mr) | ceva → ca (bj, pts1ed) | evaṁ nu kho so → yo ca nu kho (sya-all, km, pts1ed, mr)
yo pana so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇavā na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṁ kātun”ti?
тогда как огонь зажжён и тепло порождено кем-то из второй группы, у этого огня не будет пламени, цвета, сияния, и его нельзя будет использовать для целей, [ради которых разведён] огонь?» ", svāssa → so cassa (bj, pts1ed); sopassa (sya-all)
Yopi hi so, bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ;
«Нет, господин Готама. Когда огонь зажжён и тепло порождено кем-то из первой группы, у этого огня будет пламя… ", Yopi hi so → yo so (bj, pts1ed); yopi so (sya-all)
yopi so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato, svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ.
когда огонь зажжён и тепло порождено кем-то из второй группы, у него также будет пламя… можно будет использовать его для целей, [ради которых разведён] огонь. ",

mn96 Esukārīsutta К Есукари abhinibbatti abhinibbattentu abhinibbatto 16 3 En Ru

Porāṇaṁ kho panassa mātāpettikaṁ kulavaṁsaṁ anussarato yattha yattheva attabhāvassa abhinibbatti hoti tena teneva saṅkhyaṁ gacchati.
Но если припоминать его древнюю семейную линию по отцу и по матери, то человек определяется в зависимости от того, где он переродился. ",
Khattiyakule ce attabhāvassa abhinibbatti hoti ‘khattiyo’tveva saṅkhyaṁ gacchati;
Если он переродился в клане знати, то он считается знатным. ",
brāhmaṇakule ce attabhāvassa abhinibbatti hoti ‘brāhmaṇo’tveva saṅkhyaṁ gacchati;
Если он переродился в клане брахманов, он считается брахманом. ",
vessakule ce attabhāvassa abhinibbatti hoti ‘vesso’tveva saṅkhyaṁ gacchati;
Если он переродился в клане торговцев, то он считается торговцем. ",
suddakule ce attabhāvassa abhinibbatti hoti ‘suddo’tveva saṅkhyaṁ gacchati.
Если он переродился в клане рабочих, он считается рабочим. ",
Porāṇaṁ kho panassa mātāpettikaṁ kulavaṁsaṁ anussarato yattha yattheva attabhāvassa abhinibbatti hoti tena teneva saṅkhyaṁ gacchati.
Но если припоминать его древнюю семейную линию по отцу и по матери, то человек определяется в зависимости от того, где он переродился. ",
Khattiyakule ce attabhāvassa abhinibbatti hoti ‘khattiyo’tveva saṅkhyaṁ gacchati;
",
brāhmaṇakule ce attabhāvassa abhinibbatti hoti ‘brāhmaṇo’tveva saṅkhyaṁ gacchati;
",
vessakule ce attabhāvassa abhinibbatti hoti ‘vesso’tveva saṅkhyaṁ gacchati;
",
suddakule ce attabhāvassa abhinibbatti hoti ‘suddo’tveva saṅkhyaṁ gacchati.
",
‘āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu, tejo pātukarontu;
«Ну же, почтенные, пусть тот, кто родился в знатном клане, или брахманском клане, или царском клане, возьмёт верхнюю палку для розжига из тика, салового дерева, ладанного дерева, сандалового дерева, падумаки/лотоса, и зажжёт огонь, породит тепло. ",
āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu, tejo pātukarontū’”ti?
И пусть также тот, кто рождён в клане презренных, в клане охотников, в клане рабочих по плетению, в клане изготовителей повозок, в клане мусорщиков, возьмёт верхнюю палку для розжига, сделанную из собачьей миски, из свиной миски, из мусорного ящика, из касторового дерева, и зажжёт огонь, породит тепло». ",
yo evaṁ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato so eva nu khvāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ;
Когда огонь зажжён, и тепло порождено кем-то из первой группы, будет ли этот огонь иметь пламя, цвет, сияние и можно ли будет использовать его для целей, [ради которых разведён] огонь, ",
yo pana so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇavā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṁ kātun”ti?
тогда как огонь зажжён и тепло порождено кем-то из второй группы, у этого огня не будет пламени, цвета, сияния, и его нельзя будет использовать для целей, [ради которых разведён] огонь?» ",
Yopi hi so, bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ;
«Нет, господин Готама. Когда огонь зажжён и тепло порождено кем-то из первой группы, у этого огня будет пламя… ",
yopi so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ.
когда огонь зажжён и тепло порождено кем-то из второй группы, у него также будет пламя… можно будет использовать его для целей, [ради которых разведён] огонь. ",

sn12.38 Cetanāsutta Nidānasaṁyuttaṁ Intention punabbhavābhinibbatti punabbhavābhinibbattiyā 6 0 En Ru

Tasmiṁ patiṭṭhite viññāṇe virūḷhe āyatiṁ punabbhavābhinibbatti hoti.
When consciousness is established and grows, there is rebirth into a new state of existence in the future.
Āyatiṁ punabbhavābhinibbattiyā sati āyatiṁ jāti jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
When there is rebirth into a new state of existence in the future, future rebirth, old age, and death come to be, as do sorrow, lamentation, pain, sadness, and distress.
Tasmiṁ patiṭṭhite viññāṇe virūḷhe āyatiṁ punabbhavābhinibbatti hoti.
When consciousness is established and grows, there is rebirth into a new state of existence in the future.
Āyatiṁ punabbhavābhinibbattiyā sati āyatiṁ jāti jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
When there is rebirth into a new state of existence in the future, future rebirth, old age, and death come to be, as do sorrow, lamentation, pain, sadness, and distress.
Tadappatiṭṭhite viññāṇe avirūḷhe āyatiṁ punabbhavābhinibbatti na hoti.
When consciousness is not established and doesn’t grow, there’s no rebirth into a new state of existence in the future.
Āyatiṁ punabbhavābhinibbattiyā asati āyatiṁ jāti jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
When there is no rebirth into a new state of existence in the future, future rebirth, old age, and death cease, as do sorrow, lamentation, pain, sadness, and distress.

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire punabbhavābhinibbatti punabbhavābhinibbatti 14 2 En Ru

Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is rebirth into a new state of existence in the future, there is rebirth, old age, and death in the future.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is rebirth into a new state of existence in the future, there is rebirth, old age, and death in the future.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is rebirth into a new state of existence in the future, there is rebirth, old age, and death in the future.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is rebirth into a new state of existence in the future, there is rebirth, old age, and death in the future.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is no rebirth into a new state of existence in the future, there is no rebirth, old age, and death in the future.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is no rebirth into a new state of existence in the future, there is no rebirth, old age, and death in the future.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is no rebirth into a new state of existence in the future, there is no rebirth, old age, and death in the future.