[aā]bhinibbatt 52 texts and 184 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.76 Paṭhamabhavasutta Continued Existence (1st) punabbhavābhinibbatti 3 0 En Ru

Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future. āyatiṁ → āyati (bj) | (…) → (evaṁ kho ānanda bhavo hotīti) (mr)
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future. (…) → (evaṁ kho ānanda bhavo hotīti) (mr) "
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.

an3.77 Dutiyabhavasutta Continued Existence (2nd) punabbhavābhinibbatti 3 0 En Ru

Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.

an6.61 Majjhesutta In the Middle abhinibbattiyā 7 0 En Ru

taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.

an6.63 Nibbedhikasutta Penetrative abhinibbatteti 3 0 En Ru

Yaṁ kho, bhikkhave, kāmayamāno tajjaṁ tajjaṁ attabhāvaṁ abhinibbatteti puññabhāgiyaṁ vā apuññabhāgiyaṁ vā, ayaṁ vuccati, bhikkhave, kāmānaṁ vipāko.
When one who desires sensual pleasures creates a corresponding life-form, with the attributes of either good or bad deeds—this is called the result of sensual pleasures.
Yaṁ kho, bhikkhave, vediyamāno tajjaṁ tajjaṁ attabhāvaṁ abhinibbatteti puññabhāgiyaṁ vā apuññabhāgiyaṁ vā,
When one who feels creates a corresponding life-form, with the attributes of either good or bad deeds— vediyamāno → vedayamāno (sya-all, km)
Yaṁ kho, bhikkhave, avijjāgato tajjaṁ tajjaṁ attabhāvaṁ abhinibbatteti puññabhāgiyaṁ vā apuññabhāgiyaṁ vā, ayaṁ vuccati, bhikkhave, āsavānaṁ vipāko.
When one who is ignorant creates a corresponding life-form, with the attributes of either good or bad deeds—this is called the result of defilements.

an7.44 Sattaviññāṇaṭṭhitisutta Planes of Consciousness paṭhamābhinibbattā 1 4 En Ru

Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.

an8.11 Verañjasutta At Verañjā punabbhavābhinibbatti 2 2 En Ru

Yassa kho, brāhmaṇa, āyatiṁ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, tamahaṁ ‘apagabbho’ti vadāmi.
I say that an abortionist is someone who has given up future wombs and rebirth into a new state of existence. They’ve cut them off at the root, made them like a palm stump, obliterated them, so that they’re unable to arise in the future.
Tathāgatassa kho, brāhmaṇa, āyatiṁ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
The Realized One has given up future wombs and rebirth into a new state of existence. He has cut them off at the root, made them like a palm stump, obliterated them, so that they’re unable to arise in the future.

an8.12 Sīhasutta With Sīha punabbhavābhinibbatti 2 1 En Ru

Yassa kho, sīha, āyatiṁ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, tamahaṁ ‘apagabbho’ti vadāmi.
I say that an abortionist is someone who has given up future wombs and rebirth into a new state of existence. They’ve cut them off at the root, made them like a palm stump, obliterated them, so that they’re unable to arise in the future.
Tathāgatassa kho, sīha, āyatiṁ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
The Realized One has given up future wombs and rebirth into a new state of existence. He has cut them off at the root, made them like a palm stump, obliterated them, so that they’re unable to arise in the future.

an9.24 Sattāvāsasutta Abodes of Sentient Beings paṭhamābhinibbattā 1 5 En Ru

Santi, bhikkhave, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
There are sentient beings that are diverse in body and unified in perception, such as the gods reborn in Brahmā’s Host through the first absorption.

an10.26 Kāḷīsutta With Kāḷī abhinibbattesuṁ abhinibbattesuṁ atthābhinibbattesuṁ 4 0 En Ru

“Pathavīkasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā ‘attho’ti abhinibbattesuṁ.
“Sister, some ascetics and brahmins regard the attainment of the meditation on universal earth to be the ultimate. Thinking ‘this is the goal’, they are reborn. attho’ti abhinibbattesuṁ → atthābhinibbattesuṁ (bj, sya-all, pts1ed)
viññāṇakasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā ‘attho’ti abhinibbattesuṁ.
universal consciousness to be the ultimate. Thinking ‘this is the goal’, they are reborn.

an10.65 Paṭhamasukhasutta Happiness (1st) abhinibbatti anabhinibbatti abhinibbattiyā anabhinibbattiyā 6 0 En Ru

Abhinibbatti kho, āvuso, dukkhā, anabhinibbatti sukhā.
“Rebirth is suffering, reverend, no rebirth is happiness.
Abhinibbattiyā, āvuso, sati idaṁ dukkhaṁ pāṭikaṅkhaṁ—
When there is rebirth, you can expect this kind of suffering.
Abhinibbattiyā, āvuso, sati idaṁ dukkhaṁ pāṭikaṅkhaṁ.
When there is rebirth, this is the kind of suffering you can expect.
Anabhinibbattiyā, āvuso, sati idaṁ sukhaṁ pāṭikaṅkhaṁ—
When there is no rebirth, you can expect this kind of happiness.
Anabhinibbattiyā, āvuso, sati idaṁ sukhaṁ pāṭikaṅkhan”ti.
When there is no rebirth, this is the kind of happiness you can expect.” "

dn12 Lohiccasutta Лохичча Сутта abhinibbattiyā 2 10 En Ru

Evaṁvādī so ye te kulaputtā tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti, ye cime dibbā gabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbattiyā, tesaṁ antarāyakaro hoti, antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti.
— тот, говоря так, наносил бы ущерб тем людям из славных семейств, которые благодаря провозглашенной Благостным дхамме и должному поведению достигают великого отличия — испытывают плод вступления в поток, испытывают плод однократного возвращения [в этот мир], испытывают плод невозвращения [в этот мир], испытывают состояние архата, — которые дают созреть этим небесным зародышам для возрождения в небесных существованиях. Будучи наносящим ущерб, он не сочувствовал бы им; мысль у не сочувствующего пребывает во вражде; когда же мысль пребывает во вражде, это является ложным воззрением.
Ye cime dibbā gabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbattiyā, tesaṁ antarāyakaro hoti,
которые дают созреть этим небесным зародышам для возрождения в небесных существованиях. Будучи наносящим ущерб, он не сочувствовал бы им;

dn15 Mahānidānasutta Маха Нидана Сутта abhinibbattissathā paṭhamābhinibbattā 2 5 En Ru

“Viññāṇañca hi, ānanda, mātukucchismiṁ okkamitvā vokkamissatha, api nu kho nāmarūpaṁ itthattāya abhinibbattissathā”ti?
'Если, после снисхождения в чрево сознание покинет его, сформируется ли умственно-материальное для этого мира'?
Santānanda, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
Есть существа, различающиеся телом, но с одинаковым распознаванием, такие как божества свиты брахмы, которые порождаются первым уровнем [поглощённости ума].

dn18 Janavasabhasutta Джанавасабха Сутта abhinibbatteti 4 6 En Ru

So tattha sammā samāhito sammā vippasanno bahiddhā parakāye ñāṇadassanaṁ abhinibbatteti.
Достигнув здесь надлежащей сосредоточенности, надлежащего спокойствия, он осуществляет [в себе] знание и видение внешних, других тел.
bahiddhā paravedanāsu ñāṇadassanaṁ abhinibbatteti.
Достигнув здесь надлежащей сосредоточенности, надлежащего спокойствия, он осуществляет [в себе] знание и видение внешних, других ощущений.
bahiddhā paracitte ñāṇadassanaṁ abhinibbatteti.
он осуществляет [в себе] знание и видение внешних, других мыслей.
So tattha sammā samāhito sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṁ abhinibbatteti.
Достигнув здесь надлежащей сосредоточенности, надлежащего спокойствия, он осуществляет [в себе] знание и видение внешних, других состояний.

dn21 Sakkapañhasutta Саккапаньха Сутта abhinibbattiyā 1 2 En Ru

“Ejā, bhante, rogo, ejā gaṇḍo, ejā sallaṁ, ejā imaṁ purisaṁ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā.
«Беспокойство — это болезнь, господин, беспокойство — нарыв, беспокойство — дротик, беспокойство влечет человека, создавая все новые и новые существования;

dn22 Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования abhinibbatti 1 7 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho,
Какое-либо тех или иных существ в тех или иных собраниях существ зарождение / рождение, зачатие, нисхождение, опускание, появление групп, обретение областей,

dn25 Udumbarikasutta Удумбарика Сутта abhinibbatteti 9 4 En Ru

Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo.
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он, исполнив [свое] намерение, бывает удовлетворен.
Yampi, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo.
И когда, Нигродха, подвижник предается подвижничеству, благодаря этому подвижничеству обретает благополучие, почести, славу и благодаря этому благополучию, почестям, славе, исполнив [свое] намерение, бывает удовлетворен,
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṁseti paraṁ vambheti.
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он превозносит себя и унижает других.
Yampi, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṁseti paraṁ vambheti.
И когда, Нигродха, подвижник предается подвижничеству, благодаря этому подвижничеству обретает благополучие, почести, славу и благодаря этому благополучию, почестям, славе превозносит себя и унижает других,
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati.
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он опьяняется, одурманивается, становится легкомысленным.
Yampi, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati.
И когда, Нигродха, подвижник предается подвижничеству, благодаря этому подвижничеству обретает благополучие, почести, славу и благодаря этому благополучию, почестям, славе опьяняется, одурманивается, становится легкомысленным,
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo …pe…
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он, не исполнив [своего] намерения, не бывает удовлетворен …
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti …pe…
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он не превозносит себя и не унижает других …
Puna caparaṁ, nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati …pe…
И далее, Нигродха, подвижник предается подвижничеству. Благодаря этому подвижничеству он обретает благополучие, почести, славу. Благодаря этому благополучию, почестям, славе он не опьяняется, не одурманивается, не становится легкомысленным …

dn27 Aggaññasutta Наставление о знании начала abhinibbatti 5 10 En Ru

Iti kho, vāseṭṭha, evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ, anaññesaṁ. Sadisānaṁyeva, no asadisānaṁ. Dhammeneva, no adhammena.
Так, Васеттха, [обозначаемое] этим старым, изначальным словом стало существовать [относящееся] к кругу кшатриев. Таковы [кшатрии], а не иные существа.
Iti kho, vāseṭṭha, evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ, anaññesaṁ sadisānaṁyeva no asadisānaṁ dhammeneva, no adhammena.
Так, Васеттха, [обозначаемое] этим старым, изначальным словом стало существовать [относящееся] к кругу брахманов. Таковы [брахманы], а не иные существа, подобные, а не неподобные, истинно, а не неистинно.
Iti kho, vāseṭṭha, evametassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaññeva sattānaṁ anaññesaṁ sadisānaṁyeva, no asadisānaṁ, dhammeneva no adhammena.
Так, Васеттха, [обозначаемое] этим старым, изначальным словом стало существовать [относящееся] к кругу вайшьев. Таковы [вайшьи], а не иные существа, подобные, а не неподобные, истинно, а не неистинно.
Iti kho, vāseṭṭha, evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ anaññesaṁ, sadisānaṁyeva no asadisānaṁ, dhammeneva, no adhammena.
Так, Васеттха, [обозначаемое] этим старым, изначальным словом стало существовать [относящееся] к кругу шудр. Таковы [шудры], а не иные существа, подобные, а не неподобные, истинно, а не неистинно.
Imehi kho, vāseṭṭha, catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi, tesaṁyeva sattānaṁ anaññesaṁ, sadisānaṁyeva no asadisānaṁ, dhammeneva no adhammena.
Так, Васеттха, благодаря этим четырем кругам стал существовать круг отшельников. Таковы [отшельники], а не иные существа, подобные, а не неподобные, истинно, а не неистинно.

dn33 Saṅgītisutta Сангити Сутта paṭhamābhinibbattā 2 20 En Ru

Santāvuso, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
Есть, друзья, существа, различные телом, одинаковые разумением, а именно: боги, принадлежащие к свите Брахмы, возрожденные благодаря первой [ступени созерцания].
Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
Есть, друзья, существа, различные телом, одинаковые разумением, а именно: боги, принадлежащие к свите Брахмы, возрожденные благодаря первой [ступени созерцания].

dn34 Dasuttarasutta Дасуттара-сутта paṭhamābhinibbattā 2 17 En Ru

Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
Есть, друзья, существа, различные телом, одинаковые разумением, а именно: боги, принадлежащие к свите Брахмы, возрожденные благодаря первой [ступени созерцания].
Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.
Есть, друзья, существа, различные телом, одинаковые разумением, а именно: боги, принадлежащие к свите Брахмы, возрожденные благодаря первой [ступени созерцания].

mn9 Sammādiṭṭhisutta Правильные воззрения abhinibbatti 1 0 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo, āyatanānaṁ paṭilābho—
Рождение существ в различных группах существ, их приход к рождению, низвержение [в утробу], порождение, проявление совокупностей, обретение сфер для контакта. ",

mn29 Mahāsāropamasutta Большое наставление с примером о сердцевине abhinibbatteti 10 7 En Ru

So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом ушёл в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом уходит в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом уходит в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
он [далее] получает обретения, славу, известность… …
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом уходит в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn29

mn30 Cūḷasāropamasutta Малое наставление с примером о сердцевине abhinibbatteti 5 13 En Ru

So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом уходит в жизнь бездомную, он [далее] получает обретения, славу, известность.
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn30
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn30
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
mn30
So evaṁ pabbajito samāno lābhasakkārasilokaṁ abhinibbatteti.
Когда он подобным образом уходит в жизнь бездомную, он [далее] получает обретения, славу, известность.

mn36 Mahāsaccakasutta Большая беседа с Саччакой abhinibbattessāmi abhinibbatteyya 6 16 En Ru

‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я разожгу огонь. Я создам тепло».
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ, udake nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в мокром куске дерева, лежащем в воде?
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я разожгу огонь. Я создам тепло».
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ, ārakā udakā thale nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в мокром куске дерева, лежащем на сухой земле вдали от воды?
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я разожгу огонь. Я создам тепло».
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ, ārakā udakā thale nikkhittaṁ, uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в сухом, высохшем куске дерева, лежащем на сухой земле вдали от воды?

mn43 Mahāvedallasutta Большое собрание вопросов и ответов punabbhavābhinibbatti 4 1 En Ru

“Kathaṁ panāvuso, āyatiṁ punabbhavābhinibbatti hotī”ti?
– Друг, как порождается возобновлённое существование в будущем?
evaṁ āyatiṁ punabbhavābhinibbatti hotī”ti.
 Так порождается возобновлённое существование в будущем.
“Kathaṁ panāvuso, āyatiṁ punabbhavābhinibbatti na hotī”ti?
– Друг, как не порождается возобновлённое существование в будущем?
evaṁ āyatiṁ punabbhavābhinibbatti na hotī”ti.
возобновлённое существование в будущем не порождается.

mn85 Bodhirājakumārasutta К принцу Бодхи abhinibbattessāmi abhinibbatteyya 6 18 En Ru

‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я зажгу огонь, я произведу тепло». ",
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в мокром куске дерева, лежащем в воде?» ", abhimanthento → abhimatthanto (sya-all, km, mr)
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я зажгу огонь, я произведу тепло». ",
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в мокром куске дерева, лежащем на сухой земле вдали от воды?» ",
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я зажгу огонь, я произведу тепло». ",
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы он разжечь огонь и создать тепло трением верхней палки для розжига в сухом, высохшем куске дерева, лежащем на сухой земле вдали от воды?» ",

mn90 Kaṇṇakatthalasutta В Каннакаттхале abhinibbatteyya abhinibbattānaṁ padhānābhinibbattaṁ 6 3 En Ru

Seyyathāpi, mahārāja, puriso sukkhaṁ sākakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya;
Представь, как если бы человек взял бы сухое саковое дерево, зажёг огонь, породил тепло. ",
athāparo puriso sukkhaṁ sālakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya;
И затем другой человек взял бы сухое саловое дерево, зажёг огонь, породил тепло. ",
athāparo puriso sukkhaṁ ambakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya;
И затем другой человек взял бы сухое манговое дерево, зажёг огонь, породил тепло. ",
athāparo puriso sukkhaṁ udumbarakaṭṭhaṁ ādāya aggiṁ abhinibbatteyya, tejo pātukareyya.
И затем другой человек взял бы сухое фиговое дерево, зажёг огонь, породил тепло. ",
siyā nu kho tesaṁ aggīnaṁ nānādāruto abhinibbattānaṁ kiñci nānākaraṇaṁ acciyā vā acciṁ, vaṇṇena vā vaṇṇaṁ, ābhāya vā ābhan”ti?
Как ты думаешь, великий царь? Было бы какое-либо отличие в горении огня этих разных видов дерева, то есть отличие между пламенем [огня] одного и пламенем [огня] других, или между цветом [огня] одного и цветом [огня] других, или между сиянием [огня] одного и сиянием [огня] других?» ",
“Evameva kho, mahārāja, yaṁ taṁ tejaṁ vīriyā nimmathitaṁ padhānābhinibbattaṁ, nāhaṁ tattha kiñci nānākaraṇaṁ vadāmi—yadidaṁ vimuttiyā vimuttin”ti.
«Точно также, великий царь, когда [духовный] огонь зажжён усердием, зажжён старанием, то тогда, я говорю тебе, нет разницы между освобождением одного и освобождением других». ",

mn93 Assalāyanasutta К Ассалаяне abhinibbattentu abhinibbatto 6 1 En Ru

‘āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā, sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya, aggiṁ abhinibbattentu, tejo pātukarontu.
«Ну же, почтенные, пусть тот, кто родился в знатном клане, или брахманском клане, или царском клане, возьмёт верхнюю палку для розжига из тика, салового дерева, ладанного дерева, сандалового дерева, падумаки/лотоса, и зажжёт огонь, породит тепло. ", sākassa vā sālassa vā → uppannā sālassa vā (bj, pts1ed)
Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya, aggiṁ abhinibbattentu, tejo pātukarontū’ti.
И пусть также тот, кто рождён в клане презренных, в клане охотников, в клане рабочих по плетению, в клане изготовителей повозок, в клане мусорщиков, возьмёт верхнюю палку для розжига, сделанную из собачьей миски, из свиной миски, из мусорного ящика, из касторового дерева, и зажжёт огонь, породит тепло». ", venakulā → veṇakulā (bj, pts1ed); veṇukulā (sya-all, km)
yo evaṁ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato, so eva nu khvāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ;
Когда огонь зажжён, и тепло порождено кем-то из первой группы, будет ли этот огонь иметь пламя, цвет, сияние и можно ли будет использовать его для целей, [ради которых разведён] огонь, ", vaṇṇavā → vaṇṇimā (sya-all, km, pts1ed, mr) | ceva → ca (bj, pts1ed) | evaṁ nu kho so → yo ca nu kho (sya-all, km, pts1ed, mr)
yo pana so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇavā na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṁ kātun”ti?
тогда как огонь зажжён и тепло порождено кем-то из второй группы, у этого огня не будет пламени, цвета, сияния, и его нельзя будет использовать для целей, [ради которых разведён] огонь?» ", svāssa → so cassa (bj, pts1ed); sopassa (sya-all)
Yopi hi so, bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ;
«Нет, господин Готама. Когда огонь зажжён и тепло порождено кем-то из первой группы, у этого огня будет пламя… ", Yopi hi so → yo so (bj, pts1ed); yopi so (sya-all)
yopi so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto, tejo pātukato, svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ.
когда огонь зажжён и тепло порождено кем-то из второй группы, у него также будет пламя… можно будет использовать его для целей, [ради которых разведён] огонь. ",

mn96 Esukārīsutta К Есукари abhinibbatti abhinibbattentu abhinibbatto 16 3 En Ru

Porāṇaṁ kho panassa mātāpettikaṁ kulavaṁsaṁ anussarato yattha yattheva attabhāvassa abhinibbatti hoti tena teneva saṅkhyaṁ gacchati.
Но если припоминать его древнюю семейную линию по отцу и по матери, то человек определяется в зависимости от того, где он переродился. ",
Khattiyakule ce attabhāvassa abhinibbatti hoti ‘khattiyo’tveva saṅkhyaṁ gacchati;
Если он переродился в клане знати, то он считается знатным. ",
brāhmaṇakule ce attabhāvassa abhinibbatti hoti ‘brāhmaṇo’tveva saṅkhyaṁ gacchati;
Если он переродился в клане брахманов, он считается брахманом. ",
vessakule ce attabhāvassa abhinibbatti hoti ‘vesso’tveva saṅkhyaṁ gacchati;
Если он переродился в клане торговцев, то он считается торговцем. ",
suddakule ce attabhāvassa abhinibbatti hoti ‘suddo’tveva saṅkhyaṁ gacchati.
Если он переродился в клане рабочих, он считается рабочим. ",
Porāṇaṁ kho panassa mātāpettikaṁ kulavaṁsaṁ anussarato yattha yattheva attabhāvassa abhinibbatti hoti tena teneva saṅkhyaṁ gacchati.
Но если припоминать его древнюю семейную линию по отцу и по матери, то человек определяется в зависимости от того, где он переродился. ",
Khattiyakule ce attabhāvassa abhinibbatti hoti ‘khattiyo’tveva saṅkhyaṁ gacchati;
",
brāhmaṇakule ce attabhāvassa abhinibbatti hoti ‘brāhmaṇo’tveva saṅkhyaṁ gacchati;
",
vessakule ce attabhāvassa abhinibbatti hoti ‘vesso’tveva saṅkhyaṁ gacchati;
",
suddakule ce attabhāvassa abhinibbatti hoti ‘suddo’tveva saṅkhyaṁ gacchati.
",
‘āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu, tejo pātukarontu;
«Ну же, почтенные, пусть тот, кто родился в знатном клане, или брахманском клане, или царском клане, возьмёт верхнюю палку для розжига из тика, салового дерева, ладанного дерева, сандалового дерева, падумаки/лотоса, и зажжёт огонь, породит тепло. ",
āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggiṁ abhinibbattentu, tejo pātukarontū’”ti?
И пусть также тот, кто рождён в клане презренных, в клане охотников, в клане рабочих по плетению, в клане изготовителей повозок, в клане мусорщиков, возьмёт верхнюю палку для розжига, сделанную из собачьей миски, из свиной миски, из мусорного ящика, из касторового дерева, и зажжёт огонь, породит тепло». ",
yo evaṁ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato so eva nu khvāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ;
Когда огонь зажжён, и тепло порождено кем-то из первой группы, будет ли этот огонь иметь пламя, цвет, сияние и можно ли будет использовать его для целей, [ради которых разведён] огонь, ",
yo pana so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇavā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṁ kātun”ti?
тогда как огонь зажжён и тепло порождено кем-то из второй группы, у этого огня не будет пламени, цвета, сияния, и его нельзя будет использовать для целей, [ради которых разведён] огонь?» ",
Yopi hi so, bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ;
«Нет, господин Готама. Когда огонь зажжён и тепло порождено кем-то из первой группы, у этого огня будет пламя… ",
yopi so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṁ ādāya aggi abhinibbatto tejo pātukato svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṁ kātuṁ.
когда огонь зажжён и тепло порождено кем-то из второй группы, у него также будет пламя… можно будет использовать его для целей, [ради которых разведён] огонь. ",

mn100 Saṅgāravasutta With Saṅgārava abhinibbattessāmi abhinibbatteyya 6 18 En Ru

‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
to light a fire and produce heat.
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ udake nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log lying in water, could they light a fire and produce heat?”
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
to light a fire and produce heat.
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya tejo pātukareyyā”ti?
By drilling the stick against that green, sappy log on dry land far from water, could they light a fire and produce heat?”
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
to light a fire and produce heat.
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ ārakā udakā thale nikkhittaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
By drilling the stick against that dried up, withered log on dry land far from water, could they light a fire and produce heat?”

mn114 Sevitabbāsevitabbasutta What Should and Should Not Be Cultivated abhinibbattayato 4 0 En Ru

Sabyābajjhaṁ, bhante, attabhāvapaṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;
Generating rebirth in a hurtful reincarnation, which because of its unpreparedness causes unskillful qualities to grow while skillful qualities decline. Sabyābajjhaṁ → sabyāpajjhaṁ (bj, sya1ed, sya2ed, km, mr); byāpajjhaṁ (cck); savyāpajjhaṁ (pts1ed) "
abyābajjhaṁ, bhante, attabhāvapaṭilābhaṁ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.
And what way of reincarnating causes unskillful qualities to decline while skillful qualities grow? Generating rebirth in a pleasing reincarnation, which because of its preparedness causes unskillful qualities to decline while skillful qualities grow.
Sabyābajjhaṁ, sāriputta, attabhāvapaṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;
mn114
abyābajjhaṁ, sāriputta, attabhāvapaṭilābhaṁ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.
mn114

mn119 Kāyagatāsatisutta Осознанность к телу abhinibbattessāmi abhinibbatteyya 4 20 En Ru

‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я зажгу огонь, я произведу тепло». ",
api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Как вы думаете, монахи? Смог бы человек зажечь огонь и произвести тепло трением верхней палки в сухом, высохшем куске древесины?» ", abhimanthento → abhimatthento (sya-all, km, pts1ed, mr)
‘aggiṁ abhinibbattessāmi, tejo pātukarissāmī’ti.
«Я зажгу огонь, я произведу тепло». ",
api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimanthento aggiṁ abhinibbatteyya, tejo pātukareyyā”ti?
Смог бы человек зажечь огонь и произвести тепло трением верхней палки в мокром и полном сока куске древесины?» ",

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements abhinibbattati 1 3 En Ru

Seyyathāpi, bhikkhu, dvinnaṁ kaṭṭhānaṁ saṅghaṭṭā samodhānā usmā jāyati, tejo abhinibbattati, tesaṁyeva dvinnaṁ kaṭṭhānaṁ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati, sā vūpasammati;
When you rub two sticks together, heat is generated and fire is produced. But when you part the sticks and lay them aside, any corresponding heat ceases and stops. saṅghaṭṭā → samphassa (bj, pts1ed); saṅghaṭā (sya-all, km)

mn141 Saccavibhaṅgasutta Изложение об истинах abhinibbatti 1 2 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho,
Рождение существ в различных классах существ, их приход к рождению, нисхождение [в утробу], начинание, проявление совокупностей, обретение сфер контакта –

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis abhinibbatti 1 0 En Ru

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho.
The rebirth, inception, conception, reincarnation, manifestation of the aggregates, and acquisition of the sense fields of the various sentient beings in the various orders of sentient beings.

sn12.12 Moḷiyaphaggunasutta Nidānasaṁyuttaṁ Phagguna of the Top-Knot punabbhavābhinibbattiyā 1 0 En Ru

‘viññāṇāhāro āyatiṁ punabbhavābhinibbattiyā paccayo, tasmiṁ bhūte sati saḷāyatanaṁ, saḷāyatanapaccayā phasso’”ti.
‘Consciousness is a fuel that conditions rebirth into a new state of existence in the future. When that which has been reborn is present, there are the six sense fields. The six sense fields are a condition for contact.’”

sn12.38 Cetanāsutta Nidānasaṁyuttaṁ Intention punabbhavābhinibbatti punabbhavābhinibbattiyā 6 0 En Ru

Tasmiṁ patiṭṭhite viññāṇe virūḷhe āyatiṁ punabbhavābhinibbatti hoti.
When consciousness is established and grows, there is rebirth into a new state of existence in the future.
Āyatiṁ punabbhavābhinibbattiyā sati āyatiṁ jāti jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
When there is rebirth into a new state of existence in the future, future rebirth, old age, and death come to be, as do sorrow, lamentation, pain, sadness, and distress.
Tasmiṁ patiṭṭhite viññāṇe virūḷhe āyatiṁ punabbhavābhinibbatti hoti.
When consciousness is established and grows, there is rebirth into a new state of existence in the future.
Āyatiṁ punabbhavābhinibbattiyā sati āyatiṁ jāti jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
When there is rebirth into a new state of existence in the future, future rebirth, old age, and death come to be, as do sorrow, lamentation, pain, sadness, and distress.
Tadappatiṭṭhite viññāṇe avirūḷhe āyatiṁ punabbhavābhinibbatti na hoti.
When consciousness is not established and doesn’t grow, there’s no rebirth into a new state of existence in the future.
Āyatiṁ punabbhavābhinibbattiyā asati āyatiṁ jāti jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti.
When there is no rebirth into a new state of existence in the future, future rebirth, old age, and death cease, as do sorrow, lamentation, pain, sadness, and distress.

sn12.62 Dutiyaassutavāsutta Nidānasaṁyuttaṁ Unlearned (2nd) abhinibbattati 1 1 En Ru

Seyyathāpi, bhikkhave, dvinnaṁ kaṭṭhānaṁ saṅghaṭṭanasamodhānā usmā jāyati tejo abhinibbattati. Tesaṁyeva dvinnaṁ kaṭṭhānaṁ nānākatavinibbhogā yā tajjā usmā sā nirujjhati sā vūpasammati;
When you rub two sticks together, heat is generated and fire is produced. But when you part the sticks and lay them aside, any corresponding heat ceases and stops.

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire punabbhavābhinibbatti punabbhavābhinibbatti 14 2 En Ru

Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is rebirth into a new state of existence in the future, there is rebirth, old age, and death in the future.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is rebirth into a new state of existence in the future, there is rebirth, old age, and death in the future.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is rebirth into a new state of existence in the future, there is rebirth, old age, and death in the future.
Yattha atthi saṅkhārānaṁ vuddhi, atthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices grow, there is rebirth into a new state of existence in the future.
Yattha atthi āyatiṁ punabbhavābhinibbatti, atthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is rebirth into a new state of existence in the future, there is rebirth, old age, and death in the future.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is no rebirth into a new state of existence in the future, there is no rebirth, old age, and death in the future.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is no rebirth into a new state of existence in the future, there is no rebirth, old age, and death in the future.
Yattha natthi saṅkhārānaṁ vuddhi, natthi tattha āyatiṁ punabbhavābhinibbatti.
Where choices don’t grow, there is no rebirth into a new state of existence in the future.
Yattha natthi āyatiṁ punabbhavābhinibbatti, natthi tattha āyatiṁ jātijarāmaraṇaṁ.
Where there is no rebirth into a new state of existence in the future, there is no rebirth, old age, and death in the future.

sn14.36 Uppādasutta Dhātusaṁyuttaṁ Arising abhinibbatti 2 0 En Ru

“Yo, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
“Mendicants, the arising, continuation, rebirth, and manifestation of the earth element is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.
yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
The arising, continuation, rebirth, and manifestation of the air element is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

sn22.30 Uppādasutta Khandhasaṁyuttaṁ Arising abhinibbatti 2 0 En Ru

“Yo, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
“Mendicants, the arising, continuation, rebirth, and manifestation of form is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.
yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo.
consciousness is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

sn22.100 Dutiyagaddulabaddhasutta Khandhasaṁyuttaṁ A Leash (2nd) abhinibbattento abhinibbatteti abhinibbatteti 4 2 En Ru

evameva kho, bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti, vedanaññeva …pe… saññaññeva … saṅkhāreyeva … viññāṇaññeva abhinibbattento abhinibbatteti.
In the same way, when an unlearned ordinary person creates a future life, all they create is form, feeling, perception, choices, and consciousness.

sn26.1 Cakkhusutta Uppādasaṁyuttaṁ The Eye abhinibbatti 2 0 En Ru

“Yo kho, bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
“Mendicants, the arising, continuation, rebirth, and manifestation of the eye is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.
yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
and mind is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

sn26.2 Rūpasutta Uppādasaṁyuttaṁ Sights abhinibbatti 2 0 En Ru

“Yo kho, bhikkhave, rūpānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
“Mendicants, the arising, continuation, rebirth, and manifestation of sights is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.
yo dhammānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
and ideas is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

sn26.6 Saññāsutta Uppādasaṁyuttaṁ Perception abhinibbatti 1 0 En Ru

yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
perception of ideas … is the manifestation of old age and death.

sn26.7 Sañcetanāsutta Uppādasaṁyuttaṁ Intention abhinibbatti 1 0 En Ru

yo dhammasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
intentions regarding ideas … is the manifestation of old age and death.

sn26.8 Taṇhāsutta Uppādasaṁyuttaṁ Craving abhinibbatti 1 0 En Ru

yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
craving for ideas … is the manifestation of old age and death.

sn26.9 Dhātusutta Uppādasaṁyuttaṁ Elements abhinibbatti 2 0 En Ru

“Yo kho, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo …pe… jarāmaraṇassa pātubhāvo;
“Mendicants, the arising, continuation, rebirth, and manifestation of the earth element,
yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
and the consciousness element is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

sn26.10 Khandhasutta Uppādasaṁyuttaṁ The Aggregates abhinibbatti 2 0 En Ru

“Yo kho, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
“Mendicants, the arising, continuation, rebirth, and manifestation of form is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.
yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
and consciousness is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

sn35.21 Paṭhamadukkhuppādasutta Saḷāyatanasaṁyuttaṁ The Arising of Suffering (Interior) abhinibbatti 2 0 En Ru

“Yo, bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
“Mendicants, the arising, continuation, rebirth, and manifestation of the eye is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.
yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
and mind is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

sn35.22 Dutiyadukkhuppādasutta Saḷāyatanasaṁyuttaṁ The Arising of Suffering (Exterior) abhinibbatti 2 0 En Ru

“Yo, bhikkhave, rūpānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
“Mendicants, the arising, continuation, rebirth, and manifestation of sights is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.
yo dhammānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.
and ideas is the arising of suffering, the continuation of diseases, and the manifestation of old age and death.

sn36.10 Phassamūlakasutta Vedanāsaṁyuttaṁ Rooted in Contact abhinibbattati 1 1 En Ru

Seyyathāpi, bhikkhave, dvinnaṁ kaṭṭhānaṁ saṅghaṭṭanasamodhānā usmā jāyati, tejo abhinibbattati. Tesaṁyeva kaṭṭhānaṁ nānābhāvā vinikkhepā, yā tajjā usmā, sā nirujjhati, sā vūpasammati.
When you rub two sticks together, heat is generated and fire is produced. But when you part the sticks and lay them aside, any corresponding heat ceases and stops. saṅghaṭṭanasamodhānā → saṅkhattā tassa samodānā (cck, sya1ed, km); saṅghaṭṭā tassa samodhānā (sya2ed); saṅghattā tassa samodhānā (mr) "

sn48.39 Kaṭṭhopamasutta Indriyasaṁyuttaṁ The Simile of the Fire Sticks abhinibbattati 1 2 En Ru

Seyyathāpi, bhikkhave, dvinnaṁ kaṭṭhānaṁ saṅghaṭṭanasamodhānā usmā jāyati, tejo abhinibbattati; tesaṁyeva kaṭṭhānaṁ nānābhāvāvinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati;
When you rub two sticks together, heat is generated and fire is produced. But when you part the sticks and lay them aside, any corresponding heat ceases and stops. saṅghaṭṭanasamodhānā → saṅghaṭanasamodhānā (sya-all, km); saṅghaṭṭanāsamodhānā (pts1ed, mr) | nānābhāvāvinikkhepā → nānābhāvanikkhepā (sya-all, km, mr); nānābhāvā nikkhepā (pts1ed) "