Ādīnav 17 texts and 122 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.11-20 an2.18 ādīnavo 3 1 Pi En Ru

“Yamidaṁ, bhante, bhagavatā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ tasmiṁ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkho”ti?
“But, sir, if someone does these things that should not be done, what drawbacks should they expect?”
“Yamidaṁ, ānanda, mayā ekaṁsena akaraṇīyaṁ akkhātaṁ kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ tasmiṁ akaraṇīye kayiramāne ayaṁ ādīnavo pāṭikaṅkho—
“They should expect these drawbacks.
attāpi attānaṁ upavadati,
They blame themselves.
anuvicca viññū garahanti,
After examination, sensible people criticize them.

an3.103 Pubbevasambodhasutta Before Awakening ādīnavo ādīnavo ādīnavañca ādīnavato 6 0 Pi En Ru

‘ko nu kho loke assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
‘What’s the gratification in the world? What’s the drawback? What’s the escape?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho lokaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ loke assādo.
‘The pleasure and happiness that arise from the world: this is its gratification. lokaṁ → loke (bj, sya-all, km, pts1ed)
Yaṁ loko anicco dukkho vipariṇāmadhammo, ayaṁ loke ādīnavo.
That the world is impermanent, suffering, and perishable: this is its drawback. loko → loke (pts1ed, mr)

mn13 Mahādukkhakkhandhasutta Большое наставление о груде страданий ādīnavo ādīnavañca ādīnavato ādīnavo 39 1 Pi En Ru

‘ko panāvuso, kāmānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
«Но, друзья, в чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувственных удовольствий?
Ko rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
«В чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении материальной формы?
Ko vedanānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
«В чём заключается привлекательность, в чём заключается опасность, в чём заключается спасение в отношении чувств?
Evaṁ puṭṭhā, bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṁ āpajjissanti.
Будучи спрошенными так, странники – приверженцы других учений не смогут дать объяснений, и более того, попадут впросак.
Taṁ kissa hetu?
И почему?
Yathā taṁ, bhikkhave, avisayasmiṁ.
Потому что это вне их области [знания].
Ko ca, bhikkhave, kāmānaṁ ādīnavo?
И что такое, монахи, опасность в отношении чувственных удовольствий?
Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṁ kappeti—
Вот, монахи, что касается ремесла, которым представитель клана добывает себе на жизнь, –
yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena—
проверки, или подсчёта, или расчёта, или сельского хозяйства, или торговли, или земледелия, или стрельбы из лука, или служения царю, или какого бы то ни было ремесла, – saṅkhānena → saṅkhāya (mr)
sītassa purakkhato uṇhassa purakkhato ḍaṁsamakasavātātapasarīsapasamphassehi rissamāno khuppipāsāya mīyamāno;
ему приходится сталкиваться с холодом, приходится сталкиваться с жарой, ему вредят соприкосновения с мухами, с комарами, с ветром, с солнцем, с ползучими тварями. Ему грозит смерть от голода и жажды. rissamāno → īrayamāno (mr); samphassamāno (…)
Ko ca, bhikkhave, rūpānaṁ ādīnavo?
И что такое, монахи, опасность в отношении материальной формы?
Idha, bhikkhave, tameva bhaginiṁ passeyya aparena samayena āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātiyā, jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantiṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ, vilūnaṁ khalitasiraṁ valinaṁ tilakāhatagattaṁ.
Спустя какое-то время можно будет увидеть эту же самую женщину, которой восемьдесят, девяносто или сто лет, – скрючившуюся, как подкова, согнутую вдвое, опирающуюся на палку, шатающуюся, хилую, утратившую молодость, с разбитыми зубами, седыми и скудными волосами, плешивую, морщинистую, с покрытыми пятнами частями тела. palitakesaṁ → palitakesiṁ (si, sya-all, pts1ed) | khaṇḍadantaṁ → khaṇḍadantiṁ (si, sya-all, pts1ed)
Taṁ kiṁ maññatha, bhikkhave,
Как вы думаете, монахи?
yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti?
Не исчезла ли её красота и миловидность, и не стала ли видна опасность?
Ko ca, bhikkhave, vedanānaṁ ādīnavo?
И что такое, монахи, опасность в отношении чувств?
Yaṁ, bhikkhave, vedanā aniccā dukkhā vipariṇāmadhammā—ayaṁ vedanānaṁ ādīnavo.
Чувства непостоянны, [являются] страданием, подвержены изменению. Это является опасностью в отношении чувств.
Kiñca, bhikkhave, vedanānaṁ nissaraṇaṁ?
И что такое, монахи, спасение в отношении чувств?
Yo, bhikkhave, vedanāsu chandarāgavinayo, chandarāgappahānaṁ—idaṁ vedanānaṁ nissaraṇaṁ.
Это устранение желания и жажды, оставление желания и жажды к чувствам. Это является спасением в отношении чувств.

mn14 Cūḷadukkhakkhandhasutta Малое наставление о груде страданий ādīnavo 13 0 Pi En Ru

Ko ca, mahānāma, kāmānaṁ ādīnavo?
И что такое, монахи, опасность в отношении чувственных удовольствий?
Idha, mahānāma, kulaputto yena sippaṭṭhānena jīvikaṁ kappeti—
Вот, монахи, что касается ремесла, которым представитель клана добывает себе на жизнь, –
yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena,
проверки, или подсчёта, или расчёта, или сельского хозяйства, или торговли, или земледелия, или стрельбы из лука, или служения царю, или какого бы то ни было ремесла, –
sītassa purakkhato uṇhassa purakkhato ḍaṁsamakasavātātapasarīsapasamphassehi rissamāno khuppipāsāya mīyamāno;
ему приходится сталкиваться с холодом, приходится сталкиваться с жарой, ему вредят соприкосновения с мухами, с комарами, с ветром, с солнцем, с ползучими тварями. Ему грозит смерть от голода и жажды.

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night ādīnavo ādīnavo 7 0 Pi En Ru

“Ko nu kho, bhante, rūpe assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
“Sir, what’s the gratification, the drawback, and the escape when it comes to form,
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling,
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception,
Ko saṅkhāresu assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices,
Ko viññāṇe assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
and consciousness?”
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpe assādo.
“The pleasure and happiness that arise from form: this is its gratification. Yaṁ kho → yañca (sya-all, km)
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpe ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.
Yo rūpe chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpe nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.

sn14.31 Pubbesambodhasutta Dhātusaṁyuttaṁ Before Awakening ādīnavo ādīnavañca ādīnavato 10 0 Pi En Ru

‘ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
‘What’s the gratification, the drawback, and the escape when it comes to the earth element …
ko āpodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
the water element …
ko tejodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
the fire element …
ko vāyodhātuyā assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and the air element?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho pathavīdhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ pathavīdhātuyā assādo;
‘The pleasure and happiness that arise from the earth element: this is its gratification.
yaṁ pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ pathavīdhātuyā ādīnavo;
That the earth element is impermanent, suffering, and perishable: this is its drawback. yaṁ → yā (bj)

sn22.26 Assādasutta Khandhasaṁyuttaṁ Gratification ādīnavo ādīnavo ādīnavañca ādīnavato 13 0 Pi En Ru

‘ko nu kho rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to form …
Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
feeling …
Ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
perception …
Ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
choices …
Ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and consciousness?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo.
‘The pleasure and happiness that arise from form: this is its gratification.
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpassa ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night ādīnavo ādīnavo 4 1 Pi En Ru

“Ko nu kho, bhante, rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ;
“Sir, what’s the gratification, the drawback, and the escape when it comes to form,
ko vedanāya …
feeling,
ko saññāya …
perception,
ko saṅkhārānaṁ …
choices,
ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
and consciousness?”
“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ rūpassa assādo.
“The pleasure and happiness that arise from form: this is its gratification.
Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ—ayaṁ rūpassa ādīnavo.
That form is impermanent, suffering, and perishable: this is its drawback.
Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ—idaṁ rūpassa nissaraṇaṁ.
Removing and giving up desire and greed for form: this is its escape.

sn35.13 Paṭhamapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Interior) ādīnavo ādīnavo ādīnavañca ādīnavato 9 0 Pi En Ru

‘ko nu kho cakkhussa assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to the eye …
Ko sotassa …pe…
ear …
ko ghānassa …
nose …
ko jivhāya …
tongue …
ko manassa assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and mind?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ cakkhussa assādo.
‘The pleasure and happiness that arise from the eye: this is its gratification.
Yaṁ cakkhuṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ cakkhussa ādīnavo.
That the eye is impermanent, suffering, and perishable: this is its drawback.

sn35.14 Dutiyapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Exterior) ādīnavo ādīnavo ādīnavañca ādīnavato 8 0 Pi En Ru

‘ko nu kho rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?
‘What’s the gratification, the drawback, and the escape when it comes to sights …
Ko saddānaṁ …pe…
sounds …
ko gandhānaṁ …
smells …
ko rasānaṁ …
tastes …
ko dhammānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
and ideas?’ …”
Tassa mayhaṁ, bhikkhave, etadahosi:
sn35.14
‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo.
sn35.14
Yaṁ rūpā aniccā dukkhā vipariṇāmadhammā, ayaṁ rūpānaṁ ādīnavo.
sn35.14

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) ādīnavo ādīnavo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, ānanda, vedanā—
“Ānanda, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.
imā vuccanti, ānanda, vedanā.
These are called feeling.

sn36.16 Dutiyaānandasutta Vedanāsaṁyuttaṁ With Ānanda (2nd) ādīnavo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā bhagavaṁpaṭisaraṇā. Sādhu, bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Our teachings are rooted in the Buddha. He is our guide and our refuge. Sir, may the Buddha himself please clarify the meaning of this. The mendicants will listen and remember it.”
“Tena hi, ānanda, suṇohi, sādhukaṁ manasi karohi; bhāsissāmī”ti.
“Well then, Ānanda, listen and apply your mind well, I will speak.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi.
“Yes, sir,” Ānanda replied.

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) ādīnavo ādīnavo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.
imā vuccanti, bhikkhave, vedanā.
These are called feeling.

sn36.18 Dutiyasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (2nd) ādīnavo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Bhagavaṁmūlakā no, bhante, dhammā …pe…”
“Our teachings are rooted in the Buddha. …”
“tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā—
pleasant, painful, and neutral.

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant ādīnavo 2 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhu, vedanā—
“Mendicant, there are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.
Imā vuccanti, bhikkhu, vedanā.
These are called feeling.

sn36.24 Pubbasutta Vedanāsaṁyuttaṁ Before ādīnavo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan’ti?
And what is feeling’s gratification, drawback, and escape?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘tisso imā vedanā—
‘There are these three feelings:
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.

sn36.26 Sambahulabhikkhusutta Vedanāsaṁyuttaṁ With Several Mendicants ādīnavo 1 0 Pi En Ru

Ko vedanāya assādo, ko ādīnavo, kiṁ nissaraṇan”ti?
And what is feeling’s gratification, drawback, and escape?”
“Tisso imā, bhikkhave, vedanā—
“Mendicants, there are these three feelings.
sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
pleasant, painful, and neutral.
Imā vuccanti, bhikkhave, vedanā.
These are called feeling.