Āhār taṇh 33 texts and 528 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an4.159 Bhikkhunīsutta Nun āhārasambhūto āhāraṁ āhāro taṇhāsambhūto taṇhaṁ taṇhā āhāreti 24 0 En Ru

Āhārasambhūto ayaṁ, bhagini, kāyo āhāraṁ nissāya.
“Sister, this body is produced by food. Relying on food,
Āhāro pahātabbo.
you should give up food.
Taṇhāsambhūto ayaṁ, bhagini, kāyo taṇhaṁ nissāya.
This body is produced by craving. Relying on craving,
Taṇhā pahātabbā.
you should give up craving.
Āhārasambhūto ayaṁ, bhagini, kāyo āhāraṁ nissāya.
‘This body is produced by food. Relying on food,
Āhāro pahātabbo’ti, iti kho panetaṁ vuttaṁ.
you should give up food.’ This is what I said,
Idha, bhagini, bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti:
Take a mendicant who reflects rationally on the food that they eat:
So aparena samayena āhāraṁ nissāya āhāraṁ pajahati.
After some time, relying on food, they give up food.
Āhārasambhūto ayaṁ, bhagini, kāyo āhāraṁ nissāya āhāro pahātabbo’ti,
an4.159
Taṇhāsambhūto ayaṁ, bhagini, kāyo taṇhaṁ nissāya.
‘This body is produced by craving. Relying on craving,
Taṇhā pahātabbā’ti, iti kho panetaṁ vuttaṁ.
you should give up craving.’ This is what I said,
So aparena samayena taṇhaṁ nissāya taṇhaṁ pajahati.
After some time, relying on craving, they give up craving.
Taṇhāsambhūto ayaṁ, bhagini, kāyo taṇhaṁ nissāya taṇhā pahātabbā’ti,
an4.159

an5.71 Paṭhamacetovimuttiphalasutta Freedom of Heart is the Fruit (1st) āhāre taṇhā 2 0 En Ru

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death. paṭikūlasaññī → paṭikkūlasaññī (bj, sya-all, km, pts1ed)
Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
It’s when a mendicant has given up craving, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.

an7.49 Dutiyasaññāsutta Perceptions in Detail āhāre rasataṇhāya 13 8 En Ru

Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.
The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering.
Āhāre paṭikūlasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā amatogadhā amatapariyosānā’ti, iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ?
‘When the perception of the repulsiveness of food is developed and cultivated it’s very fruitful and beneficial. It culminates in the deathless and ends with the deathless.’ That’s what I said, but why did I say it?
Āhāre paṭikūlasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṁ viharato rasataṇhāya cittaṁ patilīyati …pe… upekkhā vā pāṭikulyatā vā saṇṭhāti.
When a mendicant often meditates with a mind reinforced with the perception of the repulsiveness of food, their mind draws back from craving for tastes. …
Evamevaṁ kho, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṁ viharato rasataṇhāya cittaṁ patilīyati …pe… upekkhā vā pāṭikulyatā vā saṇṭhāti.
an7.49
Sace, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṁ viharato rasataṇhāya cittaṁ anusandahati appaṭikulyatā saṇṭhāti;
an7.49
veditabbametaṁ, bhikkhave, bhikkhunā ‘abhāvitā me āhāre paṭikūlasaññā, natthi me pubbenāparaṁ viseso, appattaṁ me bhāvanābalan’ti.
an7.49
Sace pana, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṁ viharato rasataṇhāya cittaṁ patilīyati …pe… upekkhā vā pāṭikulyatā vā saṇṭhāti;
an7.49
veditabbametaṁ, bhikkhave, bhikkhunā ‘subhāvitā me āhāre paṭikūlasaññā, atthi me pubbenāparaṁ viseso, pattaṁ me bhāvanābalan’ti.
an7.49
Āhāre paṭikūlasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā amatogadhā amatapariyosānā’ti,
an7.49

an10.62 Taṇhāsutta Craving taṇhāsutta bhavataṇhāya bhavataṇhā bhavataṇhā’ti bhavataṇhampāhaṁ sāhāraṁ anāhāraṁ cāhāro bhavataṇhāya sāhāre anāhāre sāhārāni anāhārāni bhavataṇhaṁ āhāro bhavataṇhāmpāhaṁ 72 2 En Ru

Taṇhāsutta
Craving
“Purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya: ‘ito pubbe bhavataṇhā nāhosi, atha pacchā samabhavī’ti.
“Mendicants, it is said that no first point of craving for continued existence is evident, before which there was no craving for continued existence, and afterwards it came to be.
Evañcetaṁ, bhikkhave, vuccati, atha ca pana paññāyati: ‘idappaccayā bhavataṇhā’ti.
And yet it is evident that there is a specific condition for craving for continued existence.
Bhavataṇhampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that craving for continued existence is fueled by something, it’s not unfueled. Bhavataṇhampāhaṁ → bhavataṇhāmpāhaṁ (csp1ed, csp2ed) "
Ko cāhāro bhavataṇhāya?
And what is the fuel for craving for continued existence?
Avijjampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that ignorance is fueled by something, it’s not unfueled.
Ko cāhāro avijjāya?
And what is the fuel for ignorance?
Pañca nīvaraṇepāhaṁ, bhikkhave, sāhāre vadāmi, no anāhāre.
I say that the five hindrances are fueled by something, they’re not unfueled.
Ko cāhāro pañcannaṁ nīvaraṇānaṁ?
And what is the fuel for the five hindrances?
Tīṇipāhaṁ, bhikkhave, duccaritāni sāhārāni vadāmi, no anāhārāni.
I say that the three kinds of misconduct are fueled by something, they’re not unfueled.
Ko cāhāro tiṇṇannaṁ duccaritānaṁ?
And what is the fuel for the three kinds of misconduct?
Indriyaasaṁvarampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that lack of sense restraint is fueled by something, it’s not unfueled.
Ko cāhāro indriyaasaṁvarassa?
And what is the fuel for lack of sense restraint?
Asatāsampajaññampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that lack of mindfulness and situational awareness is fueled by something, it’s not unfueled.
Ko cāhāro asatā sampajaññassa?
And what is the fuel for lack of mindfulness and situational awareness?
Ayonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that irrational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro ayonisomanasikārassa?
And what is the fuel for irrational application of mind?
Assaddhiyampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that lack of faith is fueled by something, it’s not unfueled.
Ko cāhāro assaddhiyassa?
And what is the fuel for lack of faith?
Assaddhammassavanampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that listening to an untrue teaching is fueled by something, it’s not unfueled.
Ko cāhāro assaddhammassavanassa?
And what is the fuel for listening to an untrue teaching?
Iti kho, bhikkhave, asappurisasaṁsevo paripūro assaddhammassavanaṁ paripūreti, assaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti, avijjā paripūrā bhavataṇhaṁ paripūreti;
In this way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances … ignorance. When ignorance is fulfilled, it fulfills craving for continued existence.
evametissā bhavataṇhāya āhāro hoti, evañca pāripūri.
That’s the fuel for craving for continued existence, and that’s how it’s fulfilled.
evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.
That’s the fuel for the ocean, and that’s how it’s filled up.
Evamevaṁ kho, bhikkhave, asappurisasaṁsevo paripūro assaddhammassavanaṁ paripūreti, assaddhammassavanaṁ paripūraṁ assaddhiyaṁ paripūreti, assaddhiyaṁ paripūraṁ ayonisomanasikāraṁ paripūreti, ayonisomanasikāro paripūro asatāsampajaññaṁ paripūreti, asatāsampajaññaṁ paripūraṁ indriyaasaṁvaraṁ paripūreti, indriyaasaṁvaro paripūro tīṇi duccaritāni paripūreti, tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti, pañca nīvaraṇā paripūrā avijjaṁ paripūrenti, avijjā paripūrā bhavataṇhaṁ paripūreti;
In the same way, when the factor of associating with untrue persons is fulfilled, it fulfills the factor of listening to an untrue teaching. When the factor of listening to an untrue teaching is fulfilled, it fulfills the factor of lack of faith … irrational application of mind … lack of mindfulness and situational awareness … lack of sense restraint …the three kinds of misconduct … the five hindrances … ignorance. When ignorance is fulfilled, it fulfills craving for continued existence.
evametissā bhavataṇhāya āhāro hoti, evañca pāripūri.
That’s the fuel for craving for continued existence, and that’s how it’s fulfilled.
Vijjāvimuttimpāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that knowledge and freedom are fueled by something, they’re not unfueled.
Ko cāhāro vijjāvimuttiyā?
And what is the fuel for knowledge and freedom?
Sattapāhaṁ, bhikkhave, bojjhaṅge sāhāre vadāmi, no anāhāre.
I say that the seven awakening factors are fueled by something, they’re not unfueled.
Ko cāhāro sattannaṁ bojjhaṅgānaṁ?
And what is the fuel for the seven awakening factors?
Cattāropāhaṁ, bhikkhave, satipaṭṭhāne sāhāre vadāmi, no anāhāre.
I say that the four kinds of mindfulness meditation are fueled by something, they’re not unfueled.
Ko cāhāro catunnaṁ satipaṭṭhānānaṁ?
And what is the fuel for the four kinds of mindfulness meditation?
Tīṇipāhaṁ, bhikkhave, sucaritāni sāhārāni vadāmi, no anāhārāni.
I say that the three kinds of good conduct are fueled by something, they’re not unfueled.
Ko cāhāro tiṇṇannaṁ sucaritānaṁ?
And what is the fuel for the three kinds of good conduct?
Indriyasaṁvarampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that sense restraint is fueled by something, it’s not unfueled.
Ko cāhāro indriyasaṁvarassa?
And what is the fuel for sense restraint?
Satisampajaññampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that mindfulness and situational awareness is fueled by something, it’s not unfueled.
Ko cāhāro satisampajaññassa?
And what is the fuel for mindfulness and situational awareness?
Yonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that rational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro yonisomanasikārassa?
And what is the fuel for rational application of mind?
Saddhampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that faith is fueled by something, it’s not unfueled.
Ko cāhāro saddhāya?
And what is the fuel for faith?
Saddhammassavanampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that listening to the true teaching is fueled by something, it’s not unfueled.
Ko cāhāro saddhammassavanassa?
And what is the fuel for listening to the true teaching?
evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūri.
That’s the fuel for knowledge and freedom, and that’s how it’s fulfilled.
evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.
That’s the fuel for the ocean, and that’s how it’s filled up.
evametissā vijjāvimuttiyā āhāro hoti, evañca pāripūrī”ti.
That’s the fuel for knowledge and freedom, and that’s how it’s fulfilled.” "

dn1 Brahmajālasutta Брахмаджала Сутта evamāhāro kabaḷīkārāhārabhakkho taṇhāgatānaṁ taṇhā taṇhāpaccayā 28 2 En Ru

Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
а именно: в одном рождении, в двух рождениях, в трех рождениях, в четырех рождениях, в пяти рождениях, в десяти рождениях, в двадцати рождениях, в тридцати рождениях, в сорока рождениях, в пятидесяти рождениях, в ста рождениях, в тысяче рождений, в сотне тысяч рождений, во многих сотнях рождений, во многих тысячах рождений, во многих сотнях тысяч рождений: „Там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь родился в другом месте. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я был вновь рожден здесь“, — так вспоминает он во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях]. udapādiṁ → upapādiṁ (bj, pts1ed)
Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni: “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.

Seyyathidaṁ—ekampi saṁvaṭṭavivaṭṭaṁ dvepi saṁvaṭṭavivaṭṭāni tīṇipi saṁvaṭṭavivaṭṭāni cattāripi saṁvaṭṭavivaṭṭāni pañcapi saṁvaṭṭavivaṭṭāni dasapi saṁvaṭṭavivaṭṭāni: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
а именно: в одном [периоде] свертывания и развертывания [мира], в двух [периодах] свертывания и развертывания [мира], в трех [периодах] свертывания и развертывания [мира], в четырех [периодах] свертывания и развертывания [мира], в пяти [периодах] свертывания и развертывания [мира], в десяти [периодах] свертывания и развертывания [мира]: „Там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь родился в другом месте. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я был вновь рожден здесь“, — так вспоминает он во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях].
Seyyathidaṁ—ekampi saṁvaṭṭavivaṭṭaṁ dvepi saṁvaṭṭavivaṭṭāni tīṇipi saṁvaṭṭavivaṭṭāni cattāripi saṁvaṭṭavivaṭṭāni pañcapi saṁvaṭṭavivaṭṭāni dasapi saṁvaṭṭavivaṭṭāni: “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.
Вслед за тем, оставив существование, я вновь родился в другом месте. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я был вновь рожден здесь’, — так вспоминаю я во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях].
Seyyathidaṁ—dasapi saṁvaṭṭavivaṭṭāni vīsampi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattālīsampi saṁvaṭṭavivaṭṭāni: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
а именно: в десяти [периодах] свертывания и развертывания [мира], в двадцати [периодах] свертывания и развертывания [мира], в тридцати [периодах] свертывания и развертывания [мира], в сорока [периодах] свертывания и развертывания [мира]: „Там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я вновь родился в другом месте. А там я жил под таким-то именем, в таком-то роду, в таком-то сословии, таким-то пропитанием, испытал такое-то счастье и несчастье, [достиг] такого-то срока жизни. Вслед за тем, оставив существование, я был вновь рожден здесь“, — так вспоминает он во всех обстоятельствах и подробностях различные места, где пребывал в прежних [существованиях].
Seyyathidaṁ—dasapi saṁvaṭṭavivaṭṭāni vīsampi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattālīsampi saṁvaṭṭavivaṭṭāni: “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.

Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho.
Существует ведь, досточтимый, другое свое ‘я’ — божественное, имеющее форму, принадлежащее к миру чувственного, питающееся материальной пищей.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые проповедуют вечность и на четырех основаниях учат, что и свое „я“, и мир вечны, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые [проповедуют] отчасти вечность, отчасти невечность и на четырех основаниях учат, что и свое „я“, и мир отчасти вечны, отчасти невечны, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые [проповедуют] конечность или бесконечность и на четырех основаниях учат, что мир конечен или бесконечен, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые уклончивы, словно скользкая рыба, и на четырех основаниях ведут уклончивую речь, когда им задают тот или иной вопрос, — уклончивую, словно скользкая рыба, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые [проповедуют] беспричинное возникновение и на двух основаниях учат, что и свое „я“, и мир возникли без причины, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые заняты прежними временами, рассуждают о прежних временах и на восемнадцати основаниях выдвигают различные суждения о прежних временах, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые проповедуют сознание после кончины и на шестнадцати основаниях учат, что свое „я“ наделено сознанием после кончины, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые проповедуют отсутствие сознания после кончины и на восьми основаниях учат, что свое „я“ лишено сознания после кончины, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые проповедуют, что после кончины нет ни сознания, ни отсутствия сознания, и на восьми основаниях учат, что после кончины нет ни сознания, ни отсутствия сознания, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые проповедуют разрушение и на семи основаниях учат о разрушении, гибели, уничтожении живого существа, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые проповедуют освобождение в зримом мире и на пяти основаниях учат о высшем освобождении живого существа в зримом мире, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые заняты будущими временами, рассуждают о будущих временах и на сорока четырех основаниях выдвигают различные суждения о будущих временах, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
И вот, монахи, что касается тех отшельников и брахманов, которые заняты прежними временами, и заняты будущими временами, и заняты прежними и будущими временами, рассуждают о прежних и будущих временах и на шестидесяти двух основаниях выдвигают различные суждения о прежних и будущих временах, то эти почтенные отшельники и брахманы ощущают, как незнающие и невидящие, беспокоятся и мечутся, как охваченные жаждой.
yepi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṁvedenti tesaṁ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
те отшельники и брахманы, которые заняты будущими временами; те отшельники и брахманы, которые заняты прежними временами, и заняты будущими временами, и занятые прежними и будущими временами, рассуждают о прежних и будущих временах и на шестидесяти двух основаниях выдвигают различные суждения о прежних и будущих временах, — все они постигают, последовательно обретая шесть оснований чувственного восприятия. Их ощущения — причина жажды, жажда — причина стремления, стремление — причина становления, становление — причина рождения, рождение — причина старости, смерти; [от него] происходят горе, плач, несчастье, неудовлетворенность, беспокойство.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта taṇhāya bhavataṇhā sāhāraṁ 4 14 En Ru

Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaṁ gacchissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
До тех пор, монахи, пока монахи не будут попадать во власть возникающей [у них] жажды, ведущей к следующему рождению, следует ожидать, монахи, возвышения, а не упадка монахов.
Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
Когда же, монахи, понята и постигнута праведная истина о страдании, понята и постигнута праведная истина о возникновении страдания, понята и постигнута праведная истина об уничтожении страдания, понята и постигнута праведная истина о пути, ведущем к уничтожению страдания, то пресечена жажда существования, уничтожено то, что ведет к существованию, нет больше следующего существования». dukkhanirodhaṁ → dukkhanirodho (bj, sya-all)
“Sacepi me, ayyaputtā, vesāliṁ sāhāraṁ dassatha, evamahaṁ taṁ bhattaṁ na dassāmī”ti.
«Благородные, если бы вы дали мне даже [весь] Весали с окрестностями, я не отдала бы столь великую пищу». evamahaṁ taṁ → evaṁ mahantaṁ (bj, pts1ed); evaṁpi mahantaṁ (sya-all, km)
Tayidaṁ, bhikkhave, ariyaṁ sīlaṁ anubuddhaṁ paṭividdhaṁ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.
Когда же, монахи, понято и постигнуто праведное нравственное поведение, понята и постигнута праведная сосредоточенность, понято и постигнуто праведное постижение, понято и постигнуто праведное освобождение, то пресечена жажда существования, уничтожено то, что ведет к существованию, нет больше следующего существования».

dn27 Aggaññasutta Наставление о знании начала taṇhā tadāhārā sālāhāraṁ 17 10 En Ru

Tassa rasapathaviṁ aṅguliyā sāyato acchādesi, taṇhā cassa okkami.
Попробованный пальцем сок земли понравился ему, и в него вошла жажда.
Tesaṁ rasapathaviṁ aṅguliyā sāyataṁ acchādesi, taṇhā ca tesaṁ okkami.
Попробованный пальцем сок земли понравился им, и в них вошла жажда.
Atha kho te, vāseṭṭha, sattā rasapathaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu.
Итак, Васеттха, эти существа, поедая сок земли, питаясь им, живя им, проводили долгое, длительное время. tambhakkhā → tabbhakkhā (sya-all)
Yathā yathā kho te, vāseṭṭha, sattā rasapathaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ rasapathaviṁ paribhuñjantānaṁ kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
И по мере того, Васеттха, как эти существа, поедая сок земли, питаясь им, живя им, проводили долгое, длительное время, у этих существ вошла в тело грубость и красота поблекла. rasapathaviṁ paribhuñjantānaṁ → etthantare pāṭho sya-all, pts1ed potthakesu natthi | vaṇṇavevaṇṇatā → vaṇṇavevajjatā (ṭīkā)
Te taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu.
Питаясь им, живя им, они проводили долгое, длительное время.
Yathā yathā kho te, vāseṭṭha, sattā bhūmipappaṭakaṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
И по мере того, Васеттха, как эти существа, поедая земляной нарост, питаясь им, живя им, проводили долгое, длительное время, у этих существ еще в большей мере вошла в тело грубость и красота поблекла.
Te taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu.
Поедая ползучее растение, питаясь им, они проводили долгое, длительное время.
Yathā yathā kho te, vāseṭṭha, sattā padālataṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha.
И по мере того, Васеттха, как эти существа, поедая ползучее растение, питаясь им, живя им, проводили долгое время, длительное время, у этих существ еще в большей мере вошла в тело грубость и красота поблекла.
Atha kho te, vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu.
И вот, Васеттха, поедая растущий на невозделанной [земле] рис, питаясь им, живя им, эти существа проводили долгое, длительное время.
Yathā yathā kho te, vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha, itthiyā ca itthiliṅgaṁ pāturahosi purisassa ca purisaliṅgaṁ.
И по мере того, Васеттха, как эти существа, поедая растущий на невозделанной [земле] рис, питаясь им, живя им, проводили долгое, длительное время, у этих существ еще в большей мере вошла в тело грубость и красота поблекла. У женщины появились женские органы, у мужчины — мужские органы.
‘ehi, bho satta, sālāhāraṁ gamissāmā’ti.
„Иди, почтенный — пойдем понесем рис“.
‘ehi, bho satta, sālāhāraṁ gamissāmā’ti.
„Иди, почтенный — пойдем понесем рис“.
‘ehi, bho satta, sālāhāraṁ gamissāmā’ti.
„Иди, почтенный — пойдем понесем рис“.
Te mayaṁ rasapathaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā.
Так, поедая сок земли, питаясь им, живя им, мы проводили долгое, длительное время.
Te mayaṁ taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā.
Поедая его, питаясь им, живя им, мы проводили долгое, длительное время.
Te mayaṁ taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā.
Поедая его, питаясь им, живя им, мы проводили долгое, длительное время.
Te mayaṁ akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā.
И, поедая растущий на невозделанной [земле] рис, питаясь им, живя им, мы проводили долгое длительное время.

dn33 Saṅgītisutta Сангити Сутта āhāraṭṭhitikā bhavataṇhā taṇhā kāmataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā arūpataṇhā nirodhataṇhā āhārā āhāro taṇhuppādā avigatataṇho avigatataṇho taṇhākāyā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā piyasamudāhāro 31 20 En Ru

Sabbe sattā āhāraṭṭhitikā.
Все существа живут благодаря причине,
Avijjā ca bhavataṇhā ca.
Незнание и жажда существования.
Tisso taṇhā—
Три жажды:
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
жажда чувственности, жажда существования, жажда прекращения существования.
Aparāpi tisso taṇhā—
Другие три жажды:
kāmataṇhā, rūpataṇhā, arūpataṇhā.
жажда чувственности, жажда наделенного образом, жажда лишенного образа.
Aparāpi tisso taṇhā—
Другие три жажды:
rūpataṇhā, arūpataṇhā, nirodhataṇhā.
жажда наделенного образом, жажда лишенного образа, жажда прекращения.
Cattāro āhārā—
Четыре [вида] пропитания:
kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
материальная пища — грубая или нежная, чувственное восприятие — во вторых, рассудочное размышление — в третьих, осознание [смены существований] — в четвертых.
Cattāro taṇhuppādā—
Четыре [вида] возникновения жажды.
cīvarahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati;
Вот, друзья, в монахе возникает жажда, возникающая из-за верхней одежды.
piṇḍapātahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati;
Вот, друзья, в монахе возникает жажда, возникающая из-за чаши с милостыней.
senāsanahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati;
Вот, друзья, в монахе возникает жажда, возникающая из-за обители.
itibhavābhavahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati.
Вот, друзья, в монахе возникает жажда, возникающая из-за изысканной пищи.
Idhāvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.
Вот, друзья, монах не избавился от страсти к чувственным удовольствиям, не избавился от стремления, не избавился от привязанности, не избавился от жажды, не избавился от возбуждения, не избавился от желания.
Yo so, āvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
Когда, друзья, этот монах не избавился от страсти к чувственным удовольствиям, не избавился от стремления, не избавился от привязанности, не избавился от жажды, не избавился от возбуждения, не избавился от желания, то его ум не склоняется к усердию, преданности, постоянству, усилию.
Cha taṇhākāyā—
Шесть групп жажды:
rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
жажда образов, жажда звуков, жажда запахов, жажда вкусов, жажда осязаемых предметов, жажда постигаемых предметов.
Puna caparaṁ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo.
И далее, друзья, монах любит дхамму … высшем должном поведении. uḷārapāmojjo → oḷārapāmojjo (sya-all, km); uḷārapāmujjo (pts1ed) "

dn34 Dasuttarasutta Дасуттара-сутта āhāraṭṭhitikā bhavataṇhā taṇhā kāmataṇhā vibhavataṇhā āhārā āhāro taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā taṇhāmūlakā taṇhaṁ āhāre piyasamudāhāro 20 17 En Ru

Sabbe sattā āhāraṭṭhitikā.
Все существа живут благодаря причине.
Avijjā ca bhavataṇhā ca.
Незнание и жажду существования. ",
Tisso taṇhā—
Три жажды:
kāmataṇhā, bhavataṇhā, vibhavataṇhā.
жажду чувственности, жажду существования, жажду прекращения существования.
Cattāro āhārā—
Четыре [вида] пропитания:
kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
материальную пищу — грубую или нежную, чувственное восприятие — во-вторых, рассудочное размышление — в-третьих, осознание [смены существований] — в-четвертых. kabaḷīkāro → kavaḷīkāro (sya-all, km); kabaliṅkāro (pts1ed)
Cha taṇhākāyā—
Шесть групп жажды:
rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
жажду образов, жажду звуков, жажду запахов, жажду вкусов, жажду осязаемых предметов, жажду постигаемых предметов.
Nava taṇhāmūlakā dhammā—
Девять вещей, коренящихся в жажде:
taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
от жажды зависит искание, от искания зависит приобретение, от приобретения зависит решение, от решения зависят желание и страсть, от желания и страсти зависит привязанность, от привязанности зависит завладение, от завладения зависит жадность, от жадности зависит охрана; по причине охраны берутся за палку, берутся за оружие, возникают ссоры, пререкания, споры, распри, клевета, лживые речи и многие порочные нехорошие дела.
asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.
представление о дурном, представление о смерти, представление об отвращении от пропитания, представление о недовольстве всем мирским, представление о непостоянстве, представление о страдании в непостоянстве, представление об отсутствии своего „я“ в страдании, представление об отречении, представление о бесстрастии.
Puna caparaṁ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo.
И далее, друзья, монах любит дхамму, радуется произнесению [ее], находит великое счастье в высшей дхамме и высшем должном поведении.
asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
представление о дурном, представление о смерти, представление об отвращении от пропитания, представление о недовольстве всем мирским, представление о непостоянстве, представление о страдании в непостоянстве, представление об отсутствии своего „я“ в страдании, представление об отречении, представление о бесстрастии, представление об уничтожении.

mn9 Sammādiṭṭhisutta Правильные воззрения āhārañca āhārasamudayañca āhāranirodhañca āhāranirodhagāminiṁ āhāro āhārasamudayo āhāranirodho āhāranirodhagāminī āhārā taṇhāsamudayā taṇhānirodhā āhāraṁ āhārasamudayaṁ āhāranirodhaṁ taṇhā kāmataṇhā bhavataṇhā vibhavataṇhā taṇhāya taṇhañca taṇhāsamudayañca taṇhānirodhañca taṇhānirodhagāminiṁ taṇhāsamudayo taṇhānirodho taṇhānirodhagāminī taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā taṇhaṁ taṇhāsamudayaṁ taṇhānirodhaṁ 48 0 En Ru

Yato kho, āvuso, ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṁ paṭipadañca pajānāti—
Когда благородный ученик понимает питание, происхождение питания, прекращение питания, и путь, ведущий к прекращению питания,
Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā?
И что такое питание? Что такое происхождение питания? Что такое прекращение питания? Что такое путь, ведущий к прекращению питания?
Cattārome, āvuso, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā, sambhavesīnaṁ vā anuggahāya.
Есть эти четыре вида питания для поддержания существ, которые уже родились, а также для обеспечения существ, которые собираются родиться.
Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Материальная еда как питание, грубая или утончённая. Контакт – второй [вид]. Умственное намерение – третий. Сознание – четвёртый.
Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṁ—
С возникновением жажды происходит возникновение питания. С прекращением жажды происходит прекращение питания. Путём, ведущим к прекращению питания, является тот самый Благородный восьмеричный путь, то есть:
Yato kho, āvuso, ariyasāvako evaṁ āhāraṁ pajānāti, evaṁ āhārasamudayaṁ pajānāti, evaṁ āhāranirodhaṁ pajānāti, evaṁ āhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
Когда благородный ученик таким образом понял питание, происхождение питания, прекращение питания, и путь, ведущий к прекращению питания, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.
Yāyaṁ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṁ—
ponobbhavikā → ponobhavikā (bj, pts1ed)
kāmataṇhā bhavataṇhā vibhavataṇhā—

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—

Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṁ paṭipadañca pajānāti—

Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā?

Chayime, āvuso, taṇhākāyā—

rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.

Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ—

Yato kho, āvuso, ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti—
mn9

mn28 Mahāhatthipadopamasutta Большой пример со следами слона taṇhupādinnassa anāhārā samannāhāro 11 6 En Ru

Kiṁ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti.
так что же тогда в этом непродолжительном теле, цепляемом жаждой, может быть «я», «моим», «тем, каковым я являюсь»? Ничего.
Kiṁ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti …pe…
так что же тогда в этом непродолжительном теле, цепляемом жаждой, может быть «я», «моим», «тем, каковым я являюсь»? Ничего…
Sā haritantaṁ vā panthantaṁ vā selantaṁ vā udakantaṁ vā ramaṇīyaṁ vā bhūmibhāgaṁ āgamma anāhārā nibbāyati.
Он гаснет из-за нехватки топлива, только когда подходит к зелёной траве, к дороге, к скале, к воде, к светлой открытой местности.
Kiṁ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā?
так что же тогда в этом непродолжительном теле, цепляемом жаждой, может быть «я», «моим», «тем, каковым я являюсь»? Ничего. …
Kiṁ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ‘ahanti vā mamanti vā asmī’ti vā? Atha khvāssa notevettha hoti.
так что же тогда в этом непродолжительном теле, цепляемом жаждой, может быть «я», «моим», «тем, каковым я являюсь»? Ничего. …
Ajjhattikañceva, āvuso, cakkhuṁ aparibhinnaṁ hoti, bāhirā ca rūpā na āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.
Если, друзья, внутренне глаз не повреждён, но внешние формы не попадают в его область [обзора], а также нет соответствующей вовлечённости [ума], то тогда не возникает соответствующего типа сознания.
Ajjhattikañceva, āvuso, cakkhuṁ aparibhinnaṁ hoti bāhirā ca rūpā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.
Если внутренне глаз не повреждён и внешние формы попадают в его область [обзора], но нет соответствующей вовлечённости, то тогда не возникает соответствующего типа сознания.
Yato ca kho, āvuso, ajjhattikañceva cakkhuṁ aparibhinnaṁ hoti, bāhirā ca rūpā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti. Evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti.
Но когда внутренне глаз не повреждён и внешние формы попадают в его область [обзора], и имеется соответствующая вовлечённость, то тогда возникает соответствующий тип сознания.
mano aparibhinno hoti, bāhirā ca dhammā na āpāthaṁ āgacchanti no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.
Если, друзья, внутренне ум не повреждён, но внешние умственные феномены не попадают в его область [умственного обзора], а также нет соответствующей вовлечённости, то тогда не возникает соответствующего типа сознания.
Ajjhattiko ceva, āvuso, mano aparibhinno hoti, bāhirā ca dhammā āpāthaṁ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.
Если внутренне ум не повреждён и внешние умственные феномены попадают в его область [умственного обзора], но нет соответствующей вовлечённости, то тогда не возникает соответствующего типа сознания.
Yato ca kho, āvuso, ajjhattiko ceva mano aparibhinno hoti, bāhirā ca dhammā āpāthaṁ āgacchanti, tajjo ca samannāhāro hoti, evaṁ tajjassa viññāṇabhāgassa pātubhāvo hoti.
Но когда внутренне ум не повреждён и умственные феномены попадают в его область [умственного обзора], и имеется соответствующая вовлечённость, то тогда возникает соответствующий тип сознания.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды mahātaṇhāsaṅkhayasutta tadāhārasambhavanti tadāhāranirodhā tadāhārasambhavaṁ āhārā āhāro taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā taṇhā taṇhāpaccayā taṇhāti taṇhānirodho taṇhānirodhā taṇhānirodhoti taṇhāsaṅkhayavimuttiṁ mahātaṇhājālataṇhāsaṅghāṭappaṭimukkan mahātaṇhāsaṅkhayasuttaṁ 49 4 En Ru

Mahātaṇhāsaṅkhayasutta
Большое наставление об уничтожении жажды
“Tadāhārasambhavanti, bhikkhave, passathā”ti?
– Монахи, видите ли вы [так]: «Происхождение этого проистекает с этим в качестве питания»?
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, passathā”ti?
– Монахи, видите ли вы [так]: «С прекращением питания, то, что возникло, подвержено прекращению»?
“Tadāhārasambhavaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
– Монахи, возникает ли сомнение у того, кто не неуверен, подобным образом: «Проистекает ли происхождение этого с этим в качестве питания?»
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
– Монахи, возникает ли сомнение у того, кто неуверен, подобным образом: «С прекращением этого питания, подвержено ли прекращению то, что возникло?»
“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «Происхождение этого проистекает с этим в качестве питания»?
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
– Монахи, отброшено ли сомнение в том, кто видит правильной мудростью в соответствии с действительностью так: «С прекращением питания, то, что возникло, подвержено прекращению»?
“Tadāhārasambhavanti, bhikkhave, itipi vo ettha nibbicikicchā”ti?
– Монахи, так лишены ли вы подобным образом сомнения в отношении этого: «Происхождение этого проистекает с этим в качестве питания»?
“Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti, bhikkhave, itipi vo ettha nibbicikicchā”ti?
– Монахи, так лишены ли вы подобным образом сомнения в отношении этого: «С прекращением питания, то, что возникло, подвержено прекращению»?
“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
– Монахи, тщательно ли это было увидено вами в соответствии с действительностью правильной мудростью так: «Происхождение этого проистекает с этим в качестве питания»?
“Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya sudiṭṭhan”ti?
– Монахи, тщательно ли это было увидено вами в соответствии с действительностью правильной мудростью так: «С прекращением питания, то, что возникло, подвержено прекращению»?
“Cattārome, bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā, sambhavesīnaṁ vā anuggahāya.
– Монахи, есть четыре вида питания для поддержания существ, которые уже возникли, и для содействия тем, которые собираются возникнуть.
Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Физическая пища как питание – грубая или утончённая; второй [вид] – контакт; третий – умственное волевое намерение; четвёртый – сознание.
Ime ca, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
Монахи, и в отношении этих четырёх видов питания – что является их источником, что является их происхождением, из чего они порождаются и проистекают?
Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Эти четыре вида питания имеют своим источником жажду. Жажда – их происхождение, они порождаются и проистекают из жажды.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
И в отношении этой жажды – что является её источником, что является её происхождением, из чего она порождается и проистекает?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Эта жажда имеет своим источником чувство. Чувство – её происхождение, она порождается и проистекает из чувства.
vedanāpaccayā taṇhā,
С чувством как условием – жажда [возникает].
taṇhāpaccayā upādānaṁ,
С жаждой как условием – цепляние [возникает].
Taṇhāpaccayā upādānanti iti kho panetaṁ vuttaṁ, taṇhāpaccayā nu kho, bhikkhave, upādānaṁ, no vā, kathaṁ vā ettha hotī”ti?
mn38
Taṇhāpaccayā, bhante, upādānaṁ;
mn38
taṇhāpaccayā upādānan”ti.
mn38
“Vedanāpaccayā taṇhāti iti kho panetaṁ vuttaṁ;
mn38
vedanāpaccayā nu kho, bhikkhave, taṇhā, no vā, kathaṁ vā ettha hotī”ti?
mn38
“Vedanāpaccayā, bhante, taṇhā;
mn38
vedanāpaccayā taṇhā”ti.
mn38
vedanāpaccayā taṇhā,
С чувством как условием – жажда [возникает].
taṇhāpaccayā upādānaṁ,
С жаждой как условием – цепляние [возникает].
vedanānirodhā taṇhānirodho,
С прекращением чувства [происходит] прекращение жажды.
taṇhānirodhā upādānanirodho,
С прекращением жажды [происходит] прекращение цепляния.
Taṇhānirodhā upādānanirodhoti iti kho panetaṁ vuttaṁ;
mn38
taṇhānirodhā nu kho, bhikkhave, upādānanirodho, no vā, kathaṁ vā ettha hotī”ti?
mn38
Taṇhānirodhā, bhante, upādānanirodho;
mn38
taṇhānirodhā upādānanirodho”ti.
mn38
“Vedanānirodhā taṇhānirodhoti iti kho panetaṁ vuttaṁ;
mn38
vedanānirodhā nu kho, bhikkhave, taṇhānirodho, no vā, kathaṁ vā ettha hotī”ti?
mn38
“Vedanānirodhā, bhante, taṇhānirodho;
mn38
vedanānirodhā taṇhānirodho”ti.
mn38
vedanānirodhā taṇhānirodho,
С прекращением чувства происходит прекращение жажды.
taṇhānirodhā upādānanirodho,
С прекращением жажды происходит прекращение цепляния.
Imaṁ kho me tumhe, bhikkhave, saṅkhittena taṇhāsaṅkhayavimuttiṁ dhāretha, sātiṁ pana bhikkhuṁ kevaṭṭaputtaṁ mahātaṇhājālataṇhāsaṅghāṭappaṭimukkan”ti.
Монахи, запомните это моё [наставление] кратко как освобождение в уничтожении жажды. Но [помните и] монаха Сати, сына рыбака, как пойманного в обширные сети жажды, в невод жажды.
Mahātaṇhāsaṅkhayasuttaṁ niṭṭhitaṁ aṭṭhamaṁ. "

mn50 Māratajjanīyasutta Выговор Маре āhāre taṇhākkhayavimuttiyo 3 6 En Ru

Etha, tumhe, bhikkhave, asubhānupassino kāye viharatha, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino’ti.
Ну же, монахи, пребывайте в созерцании отвратительности тела, воспринимая отвратительность пищи, воспринимая утрату очарованности всем миром, созерцая непостоянство во всех формациях».
Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassino kāye vihariṁsu, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino.
И тогда, Злой, когда Благословенный Какусандха, совершенный и полностью просветлённый, наставил таким образом тех монахов, они, уйдя в лес, или к подножью дерева, или в пустую хижину, пребывали в созерцании отвратительности тела, воспринимая отвратительность пищи, воспринимая утрату очарованности всем миром, непостоянства во всех формациях.
taṇhākkhayavimuttiyo;
Уничтожение страсти?»

mn73 Mahāvacchasutta Большое наставление для Ваччхаготты taṇhā evamāhāro 3 5 En Ru

Yato kho, vaccha, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, so hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto”ti.
Когда монах отбросил жажду, срезал её под корень, сделал подобной обрубку пальмы, уничтожил так, что она более не сможет возникнуть в будущем, то тогда этот монах – арахант, чьи пятна [умственных загрязнений] уничтожены, который прожил святую жизнь, сделал то, что следовало сделать, сбросил тяжкий груз, достиг истинной цели, уничтожил оковы существования, и полностью освободился посредством окончательного знания». ",
‘anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi; anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe—amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti; iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti,
«Пусть я буду вспоминать свои многочисленные прошлые жизни – Одну, две, три, четыре, пять, десять, двадцать, тридцать, сорок, пятьдесят, сто, тысячу, сто тысяч, многие циклы свёртывания мира, многие циклы развёртывания мира, многие циклы свёртывания и развёртывания мира. [вспоминая:] «здесь я носил такое-то имя, принадлежал к такому-то сословию, таковой была моя внешность. Таковой была моя пища, таковым был мой опыт удовольствия и боли, таковым было окончание той моей жизни. Умерев там, я появился где-то ещё; и здесь я тоже носил такое-то имя, принадлежал к такому-то сословию, таковой была моя внешность. Таковой была моя пища, таковым был мой опыт удовольствия и боли, таковым было окончание той моей жизни. Умерев там, я появился здесь». Так я буду вспоминать свои многочисленные прошлые жизни в подробностях и деталях». ",

mn85 Bodhirājakumārasutta К принцу Бодхи āhārupacchedāya āhāraṁ āhāreyyaṁ āhāresiṁ āhārayato tāyevappāhāratāya āhāretvā taṇhākkhayo taṇhākkhaye 29 18 En Ru

‘yannūnāhaṁ sabbaso āhārupacchedāya paṭipajjeyyan’ti.
«Что, если я буду практиковать полностью без пищи?» ",
‘mā kho tvaṁ, mārisa, sabbaso āhārupacchedāya paṭipajji.
«Почтенный, пожалуйста, не практикуйте полностью без пищи. ",
Sace kho tvaṁ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṁ dibbaṁ ojaṁ lomakūpehi ajjhohāressāma, tāya tvaṁ yāpessasī’ti.
Если вы сделаете так, мы будем вливать через ваши поры кожи божественное питание, и на этом вы выживете». ", ajjhohāressāma → ajjhoharissāma (bj, sya-all, km, pts1ed, mr)
‘yannūnāhaṁ thokaṁ thokaṁ āhāraṁ āhāreyyaṁ pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsan’ti.
«Что, если я буду принимать только чуть-чуть пищи за один раз, только горсть бобового супа, супа из чечевицы, супа из вика или супа из гороха?» ",
So kho ahaṁ, rājakumāra, thokaṁ thokaṁ āhāraṁ āhāresiṁ pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsaṁ.
Так я принимал только чуть-чуть пищи, только горсть бобового супа, супа из чечевицы, супа из вика или супа из гороха. ",
Tassa mayhaṁ, rājakumāra, thokaṁ thokaṁ āhāraṁ āhārayato pasataṁ pasataṁ, yadi vā muggayūsaṁ yadi vā kulatthayūsaṁ yadi vā kaḷāyayūsaṁ yadi vā hareṇukayūsaṁ, adhimattakasimānaṁ patto kāyo hoti.
Моё тело стало неимоверно истощено. ",
Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā; evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya.
Из-за того, что я так мало ел, мои члены тела стали похожи на соединённые части стеблей лозы или стеблей бамбука. ",
Seyyathāpi nāma oṭṭhapadaṁ; evamevassu me ānisadaṁ hoti tāyevappāhāratāya.
Из-за того, что я так мало ел, мои ягодицы стали похожи на верблюжье копыто… ",
Seyyathāpi nāma vaṭṭanāvaḷī; evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya.
мой позвоночник выступал, словно ожерелье из бусин… ",
Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti; evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya.
мои рёбра выперли наружу, будто балки старого сарая без крыши... ",
Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti; evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya.
Из-за того, что я так мало ел, блеск моих глаз утонул в глазницах, точно блеск воды, что утонул в глубоком колодце. ",
Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuṭito hoti sammilāto; evamevassu me sīsacchavi samphuṭitā hoti sammilātā tāyevappāhāratāya.
Из-за того, что я так мало ел, кожа моей головы сморщилась и иссохла, подобно тому как зелёная горькая тыква высыхает и сморщивается на солнце и ветре. ", samphuṭito → saṁpuṭito (bj, mr); saṁphusito (sya-all, km)
So kho ahaṁ, rājakumāra, ‘udaracchaviṁ parimasissāmī’ti piṭṭhikaṇṭakaṁyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṁ parimasissāmī’ti udaracchaviṁyeva pariggaṇhāmi. Yāvassu me, rājakumāra, udaracchavi piṭṭhikaṇṭakaṁ allīnā hoti tāyevappāhāratāya.
Из-за того, что я так мало ел, кожа моего живота настолько прилипла к позвоночнику, что когда я трогал живот, то касался также и позвоночника, а когда я трогал позвоночник, то касался также и кожи живота. ",
So kho ahaṁ, rājakumāra, ‘vaccaṁ vā muttaṁ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya.
Из-за того, что я так мало ел, если я мочился или испражнялся, я там же падал лицом вниз. ",
So kho ahaṁ, rājakumāra, imameva kāyaṁ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṁ, rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya.
Из-за того, что я так мало ел, если я хотел расслабить тело, потерев его части руками, сгнившие у корней волосы выпадали с моего тела по мере того, как я его растирал. ",
Yāvassu me, rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
Вот как сильно испортился чистый и яркий цвет моей кожи – из-за того, что я так мало ел. ",
‘na kho taṁ sukaraṁ sukhaṁ adhigantuṁ evaṁ adhimattakasimānaṁ pattakāyena. Yannūnāhaṁ oḷārikaṁ āhāraṁ āhāreyyaṁ odanakummāsan’ti.
«Непросто достичь этого удовольствия с настолько истощённым телом. Что, если я приму какую-нибудь твёрдую пищу – немного варёного риса и каши?» ",
So kho ahaṁ, rājakumāra, oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ.
Так я принял твёрдую пищу – немного варёного риса и каши. ",
Yato kho ahaṁ, rājakumāra, oḷārikaṁ āhāraṁ āhāresiṁ odanakummāsaṁ, atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṁsu:
Но когда они увидели, как я ем твёрдую пищу – немного варёного риса и каши, – они в отвращении покинули меня, думая так: ",
So kho ahaṁ, rājakumāra, oḷārikaṁ āhāraṁ āhāretvā balaṁ gahetvā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja vihāsiṁ.
И затем, когда я поел твёрдой пищи и восполнил силы, отстранённый от чувственных удовольствий, отстранённый от неблагих состояний [ума], я вошёл и пребывал в первой джхане, которая сопровождалась направлением и удержанием [ума на объекте медитации] с восторгом и удовольствием, что возникли из-за [этой] отстранённости. ",
Idampi kho ṭhānaṁ duddasaṁ—yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.
И эту истину [ему] также трудно узреть, то есть, успокоение всех формаций, оставление всех обретений, уничтожение жажды, бесстрастие, прекращение, ниббану. ",
Sabbañjaho taṇhākkhaye vimutto,
Освобождён я угасаньем жажды. ",

sn12.11 Āhārasutta Nidānasaṁyuttaṁ Fuel āhāravagga āhārasutta āhārā āhāro taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā taṇhā 13 0 En Ru

2.11 2. Āhāravagga
2.11 2. Fuel
Āhārasutta
Fuel
“cattārome, bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.
“Mendicants, there are these four fuels. They maintain sentient beings that have been born and help those that are about to be born.
Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth. Kabaḷīkāro → kabaḷiṅkāro (bj); kavaḷīkāro (sya-all, km); kabaliṅkāro (pts1ed, pts2ed) "
Ime kho, bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.
These are the four fuels that maintain sentient beings that have been born and help those that are about to be born.
Ime, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
What is the source, origin, birthplace, and inception of these four fuels?
Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.
Craving.
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?
And what is the source, origin, birthplace, and inception of craving?
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.
Feeling.

sn12.12 Moḷiyaphaggunasutta Nidānasaṁyuttaṁ Phagguna of the Top-Knot āhāravagga āhārā āhāro viññāṇāhāraṁ āhāretī āhāretī’ti viññāṇāhāro’ti viññāṇāhāro taṇhā’ taṇhā’ti taṇhā taṇhāpaccayā taṇhānirodho taṇhānirodhā taṇhīyatīti 19 0 En Ru

2.12 2. Āhāravagga
2.12 2. Fuel
“Cattārome, bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.
“Mendicants, there are these four fuels. They maintain sentient beings that have been born and help those that are about to be born.
Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.
Ime kho, bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāyā”ti.
These are the four fuels that maintain sentient beings that have been born and help those that are about to be born.”
“ko nu kho, bhante, viññāṇāhāraṁ āhāretī”ti?
“But sir, who consumes the fuel for consciousness?”
“‘āhāretī’ti ahaṁ na vadāmi.
“I don’t speak of one who consumes.
Āhāretī’ti cāhaṁ vadeyyaṁ, tatrassa kallo pañho:
If I were to speak of one who consumes, then it would be fitting to ask
‘ko nu kho, bhante, āhāretī’ti?
who consumes.
‘kissa nu kho, bhante, viññāṇāhāro’ti, esa kallo pañho.
‘Consciousness is a fuel for what?’
‘viññāṇāhāro āyatiṁ punabbhavābhinibbattiyā paccayo, tasmiṁ bhūte sati saḷāyatanaṁ, saḷāyatanapaccayā phasso’”ti.
‘Consciousness is a fuel that conditions rebirth into a new state of existence in the future. When that which has been reborn is present, there are the six sense fields. The six sense fields are a condition for contact.’”
‘phassapaccayā vedanā, vedanāpaccayā taṇhā’”ti.
‘Contact is a condition for feeling. Feeling is a condition for craving.’”
‘kiṁpaccayā nu kho, bhante, taṇhā’ti, esa kallo pañho.
‘What is a condition for craving?’
‘vedanāpaccayā taṇhā, taṇhāpaccayā upādānan’”ti.
‘Feeling is a condition for craving. Craving is a condition for grasping.’”
taṇhāpaccayā upādānaṁ;
‘Craving is a condition for grasping.
vedanānirodhā taṇhānirodho;
When feeling ceases, craving ceases.
taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.

sn12.13 Samaṇabrāhmaṇasutta Nidānasaṁyuttaṁ Ascetics and Brahmins āhāravagga taṇhaṁ 3 0 En Ru

2.13 2. Āhāravagga
2.13 2. Fuel
taṇhaṁ …
craving …
taṇhaṁ …
craving …

sn12.14 Dutiyasamaṇabrāhmaṇasutta Nidānasaṁyuttaṁ Ascetics and Brahmins (2nd) āhāravagga taṇhaṁ 3 0 En Ru

2.14 2. Āhāravagga
2.14 2. Fuel
taṇhaṁ …
craving …
taṇhaṁ …
craving …

sn12.16 Dhammakathikasutta Nidānasaṁyuttaṁ A Dhamma Speaker āhāravagga taṇhāya 2 0 En Ru

2.16 2. Āhāravagga
2.16 2. Fuel
taṇhāya ce bhikkhu …
craving …

sn12.19 Bālapaṇḍitasutta Nidānasaṁyuttaṁ The Astute and the Foolish āhāravagga taṇhāya taṇhā 7 0 En Ru

2.19 2. Āhāravagga
2.19 2. Fuel
“Avijjānīvaraṇassa, bhikkhave, bālassa taṇhāya sampayuttassa evamayaṁ kāyo samudāgato.
“Mendicants, for a fool shrouded by ignorance and fettered by craving, this body has been produced.
Avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṁ kāyo samudāgato.
For an astute person shrouded by ignorance and fettered by craving, this body has been produced.
“Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā.
“For a fool shrouded by ignorance and fettered by craving, this body has been produced. But the fool has not given up that ignorance or finished that craving.
Yāya ca, bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṁ kāyo samudāgato, sā ceva avijjā paṇḍitassa pahīnā, sā ca taṇhā parikkhīṇā.
For an astute person shrouded by ignorance and fettered by craving, this body has been produced. But the astute person has given up that ignorance and finished that craving.

sn12.20 Paccayasutta Nidānasaṁyuttaṁ Conditions āhāravagga taṇhāpaccayā taṇhā āhāravaggo āhāraṁ 6 0 En Ru

2.20 2. Āhāravagga
2.20 2. Fuel
taṇhāpaccayā, bhikkhave, upādānaṁ …
Craving is a condition for grasping …
vedanāpaccayā, bhikkhave, taṇhā …
Feeling is a condition for craving …
taṇhā, bhikkhave …
Craving …
Āhāravaggo dutiyo.
sn12.20
Āhāraṁ phagguno ceva,
sn12.20

sn12.52 Upādānasutta Nidānasaṁyuttaṁ Grasping taṇhā taṇhāpaccayā tadāhāro taṇhānirodhā anāhāro anupāhārā 11 2 En Ru

“Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Evañhi so, bhikkhave, mahāaggikkhandho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ jaleyya.
Fueled and sustained by that, the bonfire would burn for a long time.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Upādāniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
Evañhi so, bhikkhave, mahāaggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.
As the original fuel is used up and no more is added, the bonfire would be extinguished due to lack of fuel. anupahārā → anupāhārā (pts1ed, pts2ed) "
Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati,
In the same way, there are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases.
taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …

sn12.53 Saṁyojanasutta Nidānasaṁyuttaṁ Fetters taṇhā taṇhāpaccayā tadāhāro taṇhānirodhā anāhāro 10 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ jaleyya.
Fueled and sustained by that, the oil lamp would burn for a long time.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Saṁyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.
As the original fuel is used up and no more is added, the oil lamp would be extinguished due to lack of fuel.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …

sn12.54 Dutiyasaṁyojanasutta Nidānasaṁyuttaṁ Fetters (2nd) tadāhāro taṇhā taṇhāpaccayā anāhāro taṇhānirodhā 6 2 En Ru

Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ jaleyya.
Fueled and sustained by that, the oil lamp would burn for a long time.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.
As the original fuel is used up and no more is added, the oil lamp would be extinguished due to lack of fuel.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …

sn12.55 Mahārukkhasutta Nidānasaṁyuttaṁ A Great Tree taṇhā taṇhāpaccayā tadāhāro taṇhānirodhā 9 2 En Ru

“Upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.
Fueled and sustained by that, the great tree would stand for a long time.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Upādāniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.

sn12.56 Dutiyamahārukkhasutta Nidānasaṁyuttaṁ A Great Tree (2nd) tadāhāro taṇhā taṇhāpaccayā taṇhānirodhā 5 2 En Ru

Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.
Fueled and sustained by that, the great tree would stand for a long time.
Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …

sn12.57 Taruṇarukkhasutta Nidānasaṁyuttaṁ A Sapling taṇhā taṇhāpaccayā tadāhāro taṇhānirodhā 9 2 En Ru

“Saṁyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
“There are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Evañhi so, bhikkhave, taruṇo rukkho tadāhāro tadupādāno vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Fueled and sustained in this way the sapling would grow, increase, and mature.
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ …pe…
Craving is a condition for grasping. …
Saṁyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …
Evameva kho, bhikkhave, saṁyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being fettered. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho …pe…
When craving ceases, grasping ceases. …

sn12.60 Nidānasutta Nidānasaṁyuttaṁ Sources taṇhā taṇhāpaccayā tadāhāro taṇhānirodhā 9 2 En Ru

Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
There are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Evañhi so, ānanda, mahārukkho tadāhāro tadupādāno ciraṁ dīghamaddhānaṁ tiṭṭheyya.
Fueled and sustained by that, the great tree would stand for a long time.
Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the gratification provided by these things, your craving grows.
Taṇhāpaccayā upādānaṁ;
Craving is a condition for grasping.
Upādāniyesu, ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
There are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.
Evameva kho, ānanda, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.
In the same way, there are things that are prone to being grasped. When you concentrate on the drawbacks of these things, your craving ceases.
Taṇhānirodhā upādānanirodho;
When craving ceases, grasping ceases.

sn12.63 Puttamaṁsasutta Nidānasaṁyuttaṁ A Child’s Flesh āhārā āhāro āhāraṁ āhāreyyuṁ āhāreyyun āhāre phassāhāro manosañcetanāhāro taṇhā taṇhāsu viññāṇāhāro 27 4 En Ru

“cattārome, bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.
“Mendicants, there are these four fuels. They maintain sentient beings that have been born and help those that are about to be born.
Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.
Ime kho, bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.
These are the four fuels that maintain sentient beings that have been born and help those that are about to be born.
Kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo?
And how should you regard solid food?
api nu te davāya vā āhāraṁ āhāreyyuṁ, madāya vā āhāraṁ āhāreyyuṁ, maṇḍanāya vā āhāraṁ āhāreyyuṁ, vibhūsanāya vā āhāraṁ āhāreyyun”ti?
Would they eat that food for fun, indulgence, adornment, or decoration?”
“Nanu te, bhikkhave, yāvadeva kantārassa nittharaṇatthāya āhāraṁ āhāreyyun”ti?
“Wouldn’t they eat that food just so they could make it across the desert?”
“‘Evameva khvāhaṁ, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo’ti vadāmi.
“I say that this is how you should regard solid food.
Kabaḷīkāre, bhikkhave, āhāre pariññāte pañca kāmaguṇiko rāgo pariññāto hoti.
When solid food is completely understood, desire for the five kinds of sensual stimulation is completely understood.
Kathañca, bhikkhave, phassāhāro daṭṭhabbo?
And how should you regard contact as fuel?
Evameva khvāhaṁ, bhikkhave, ‘phassāhāro daṭṭhabbo’ti vadāmi.
I say that this is how you should regard contact as fuel.
Phasse, bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti.
When contact as fuel is completely understood, the three feelings are completely understood.
Kathañca, bhikkhave, manosañcetanāhāro daṭṭhabbo?
And how should you regard mental intention as fuel?
Evameva khvāhaṁ, bhikkhave, ‘manosañcetanāhāro daṭṭhabbo’ti vadāmi.
I say that this is how you should regard mental intention as fuel.
Manosañcetanāya, bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti.
When mental intention as fuel is completely understood, the three cravings are completely understood.
Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi.
When the three cravings are completely understood, a noble disciple has nothing further to do, I say.
Kathañca, bhikkhave, viññāṇāhāro daṭṭhabbo?
And how should you regard consciousness as fuel?
“Evameva khvāhaṁ, bhikkhave, viññāṇāhāro daṭṭhabboti vadāmi.
“I say that this is how you should regard consciousness as fuel.
Viññāṇe, bhikkhave, āhāre pariññāte nāmarūpaṁ pariññātaṁ hoti, nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmī”ti.
When consciousness as fuel is completely understood, name and form is completely understood. When name and form are completely understood, a noble disciple has nothing further to do, I say.” "

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire āhārā āhāro āhāre taṇhā 27 2 En Ru

“Cattārome, bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.
“Mendicants, there are these four fuels. They maintain sentient beings that have been born and help those that are about to be born.
Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.
Ime kho, bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.
These are the four fuels that maintain sentient beings that have been born and help those that are about to be born.
Kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
If there is desire, relishing, and craving for solid food, consciousness becomes established there and grows.
Phasse ce, bhikkhave, āhāre …pe…
If there is desire, relishing, and craving for contact as fuel …
manosañcetanāya ce, bhikkhave, āhāre …
If there is desire, relishing, and craving for mental intention as fuel …
viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
If there is desire, relishing, and craving for consciousness as fuel, consciousness becomes established there and grows.
evameva kho, bhikkhave, kabaḷīkāre ce āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
In the same way, if there is desire, relishing, and craving for solid food, consciousness becomes established there and grows.
Phasse ce, bhikkhave, āhāre …pe…
If there is desire, relishing, and craving for contact as fuel …
manosañcetanāya ce, bhikkhave, āhāre …
If there is desire, relishing, and craving for mental intention as fuel …
viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
If there is desire, relishing, and craving for consciousness as fuel, consciousness becomes established there and grows.
Kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.
If there is no desire, relishing, and craving for solid food, consciousness does not become established there and doesn’t grow.
Phasse ce, bhikkhave, āhāre …pe…
If there is no desire, relishing, and craving for contact as fuel …
manosañcetanāya ce, bhikkhave, āhāre …
If there is no desire, relishing, and craving for mental intention as fuel …
viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.
If there is no desire, relishing, and craving for consciousness as fuel, consciousness doesn’t become established there and doesn’t grow.
“Evameva kho, bhikkhave, kabaḷīkāre ce āhāre natthi rāgo natthi nandī natthi taṇhā …pe….
“In the same way, if there is no desire, relishing, and craving for solid food, consciousness does not become established there and doesn’t grow. …
Phasse ce, bhikkhave, āhāre …
If there is no desire, relishing, and craving for contact as fuel …
manosañcetanāya ce, bhikkhave, āhāre …
If there is no desire, relishing, and craving for mental intention as fuel …
viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṁ tattha viññāṇaṁ avirūḷhaṁ.
If there is no desire, relishing, and craving for consciousness as fuel, consciousness doesn’t become established there and doesn’t grow.

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma evamāhāro taṇhāpaccayā taṇhāti taṇhānirodhā taṇhānirodhoti 6 9 En Ru

“Api pana tumhe āyasmanto evaṁ jānantā evaṁ passantā anekavihitaṁ pubbenivāsaṁ anussaratha, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarathā”ti?
“Well, knowing and seeing thus, do you recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding? Do you remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ Do you recollect your many kinds of past lives, with features and details?”
“‘Taṇhāpaccayā upādānan’ti, susima, passasī”ti?
“Do you see that craving is a condition for grasping?”
“Vedanāpaccayā taṇhāti …
“Do you see that feeling is a condition for craving …
taṇhānirodhā upādānanirodhoti …
when craving ceases, grasping ceases …
vedanānirodhā taṇhānirodhoti …
when feeling ceases, craving ceases …

sn12.72-81 sn12.72-81 Nidānasaṁyuttaṁ A Set of Ten on Rebirth, Etc. taṇhaṁ āhāro 2 0 En Ru

Taṇhaṁ nappajānanti …pe….
“… craving …”
Buddho āhāro dasabalo,
sn12.72-81