Āneñj 37 texts and 153 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.58 Tikaṇṇasutta With Tikaṇṇa āneñjappatte 3 0 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward recollection of past lives.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward knowledge of the death and rebirth of sentient beings.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward knowledge of the ending of defilements.

an3.59 Jāṇussoṇisutta With Jānussoṇi āneñjappatte 3 0 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward recollection of past lives.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward knowledge of the death and rebirth of sentient beings.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward knowledge of the ending of defilements.

an3.116 Āneñjasutta Imperturbable āneñjasutta 1 0 En Ru

Āneñjasutta
Imperturbable

an3.122 Moneyyasutta Sagacity āneñjavipattisampadā 1 0 En Ru

Āneñjavipattisampadā;
an3.122

an4.190 Uposathasutta Sabbath āneñjappattā āneñjappatto 3 0 En Ru

santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe āneñjappattā viharanti;
There are mendicants staying in this Saṅgha who have attained to the imperturbable.
Kathañca, bhikkhave, bhikkhu āneñjappatto hoti?
And how has a mendicant attained to the imperturbable?
Evaṁ kho, bhikkhave, bhikkhu āneñjappatto hoti.
That’s how a mendicant has attained to the imperturbable.

an4.198 Attantapasutta Fervent Mortification of Oneself āneñjappatte 1 1 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya …pe…
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward recollection of past lives …

an5.75 Paṭhamayodhājīvasutta Warriors (1st) āneñjappatte 1 5 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
When his mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—he extends it toward knowledge of the ending of defilements.

an5.76 Dutiyayodhājīvasutta Warriors (2nd) āneñjappatte 1 5 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
When his mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—he extends it toward knowledge of the ending of defilements.

an6.55 Soṇasutta With Soṇa āneñjappattaṁ 4 3 En Ru

Amissīkatamevassa cittaṁ hoti ṭhitaṁ āneñjappattaṁ vayañcassānupassati.
The mind remains unaffected. It is steady, imperturbable, observing disappearance.
Amissīkatamevassa cittaṁ hoti ṭhitaṁ āneñjappattaṁ vayañcassānupassati.
The mind remains unaffected. It is steady, imperturbable, observing disappearance.
Amissīkatamevassa cittaṁ hoti, ṭhitaṁ āneñjappattaṁ vayañcassānupassati.
an6.55
Amissīkatamevassa cittaṁ hoti ṭhitaṁ āneñjappattaṁ vayañcassānupassatīti.
The mind remains unaffected. It is steady, imperturbable, observing disappearance.

an8.11 Verañjasutta At Verañjā āneñjappatte 3 2 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ.
When my mind had immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—I extended it toward recollection of past lives.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ.
When my mind had immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—I extended it toward knowledge of the death and rebirth of sentient beings.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ.
When my mind had immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—I extended it toward knowledge of the ending of defilements.

an9.26 Silāyūpasutta The Simile of the Stone Pillar āneñjappattaṁ 3 1 En Ru

amissīkatamevassa cittaṁ hoti ṭhitaṁ āneñjappattaṁ, vayaṁ cassānupassati.
The mind remains unaffected. It is steady, imperturbable, observing disappearance.
amissīkatamevassa cittaṁ hoti ṭhitaṁ āneñjappattaṁ, vayaṁ cassānupassati.
The mind remains unaffected. It is steady, imperturbable, observing disappearance.
amissīkatamevassa cittaṁ hoti ṭhitaṁ āneñjappattaṁ, vayaṁ cassānupassatī”ti.
The mind remains unaffected. It is steady, imperturbable, observing disappearance.” "

dn2 Sāmaññaphalasutta Самана Пхала Сутта āneñjappatte 16 36 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к совершенному видению. So → puna caparaṁ mahārāja bhikkhu so (bj, mr)
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к совершенному видению.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибкой, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к сотворению тела, состоящего из разума.
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к сотворению тела, состоящего из разума.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к [разным] видам сверхъестественных способностей.
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к [разным] видам сверхъестественных способностей.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к божественному слуху.
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к божественному слуху.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенной нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к знанию, охватывающему сердце.
evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к знанию, охватывающему сердце.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к знанию, основанному на воспоминании о местах, где он пребывал в прежних [существованиях].
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к знанию, основанному на воспоминании о местах, где он пребывал в прежних [существованиях].
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к знанию о том, как существа оставляют жизнь и вновь рождаются.
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к знанию о том, как существа оставляют жизнь и вновь рождаются.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к знанию об уничтожении порочных свойств.
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к знанию об уничтожении порочных свойств.

dn3 Ambaṭṭhasutta Амбаттха Сутта āneñjappatte 1 7 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe…
Так, с сосредоточенным умом он направляет и обращает ум к совершенному знанию . Это и есть часть его знания. Подобно тому, Амбаттха . Он постигает: „нет ничего вслед за этим состоянием“. Это и есть часть его знания …

dn10 Subhasutta Субха Сутта āneñjappatte 17 25 En Ru

“So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti.
«Так, с сосредоточенным умом — чистым возвышенным
Evameva kho, māṇava, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti.
Так же точно, юноша, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к совершенному видению.
āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti.
он направляет и обращает ум к совершенному видению.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом
yampi, māṇava, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti …pe….
и когда , юноша, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к сотворению тела, состоящего из разума….
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к [разным] видам сверхъестественных способностей.
Evameva kho, māṇava, bhikkhu …pe… yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti.
Так же точно, юноша, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к [разным] видам сверхъестественных способностей.
So evaṁ samāhite citte …pe… āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti
Так, с сосредоточенным умом … он направляет и обращает ум к божественному слуху
yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti.
и когда, юноша, монах так сосредоточенным умом … он направляет и обращает ум к божественному слуху.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенной нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к знанию, охватывающему сердце.
yampi, māṇava, bhikkhu evaṁ samāhite …pe… āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti.
и когда, юноша, монах так сосредоточенным умом … он направляет и обращает ум к знанию, охватывающему сердце.
So evaṁ samāhite citte …pe… āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti
Так, с сосредоточенным умом … он направляет и обращает ум к знанию, основанному на воспоминании о местах, где он пребывал в прежних [существованиях]
Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti.
Так же точно, юноша, и монах … направляет и обращает ум к знанию, основанному на воспоминании о местах, где он пребывал в прежних [существованиях].
So evaṁ samāhite citte …pe… āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом … он направляет и обращает ум к знанию, основанному на воспоминании о местах, где он пребывал в прежних [существованиях].
yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.
и когда, юноша, и монах с сосредоточенным умом … направляет и обращает ум к знанию о том, как существа оставляют жизнь и вновь рождаются.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti.
Так, с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — он направляет и обращает ум к знанию об уничтожении порочных свойств.
yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti.
когда, юноша, и монах с сосредоточенным умом … направляет и обращает ум к знанию об уничтожении порочных свойств.

dn33 Saṅgītisutta Сангити Сутта āneñjābhisaṅkhāro 1 20 En Ru

puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro.
совокупность заслуг, совокупность пороков, совокупность неподвижного.

ud3.3 Yasojasutta With Yasoja āneñjena āneñjasamādhinā 4 2 En Ru

Tena kho pana samayena bhagavā āneñjena samādhinā nisinno hoti.
But at that time the Buddha was sitting immersed in imperturbable meditation.
āneñjena kho bhagavā vihārena etarahi viharatī”ti.
“He is practicing the imperturbable meditation.”
Sabbeva āneñjasamādhinā nisīdiṁsu.
They all sat in imperturbable meditation.
Ahañca, ānanda, imāni ca pañca bhikkhusatāni sabbeva āneñjasamādhinā nisīdimhā”ti.
Both I and these five hundred mendicants have been sitting in imperturbable meditation.”

mn4 Bhayabheravasutta Страх и ужас āneñjappatte 3 1 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ. So anekavihitaṁ pubbenivāsaṁ anussarāmi,
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию воспоминаний прошлых жизней. Я вспомнил свои многочисленные прошлые жизни –
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию смерти и перерождения существ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию уничтожения пятен [загрязнений ума].

mn19 Dvedhāvitakkasutta Два типа мыслей āneñjappatte 3 11 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию воспоминаний прошлых жизней. Я вспомнил свои многочисленные прошлые жизни –
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию смерти и перерождения существ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию уничтожения пятен [загрязнений ума].

mn27 Cūḷahatthipadopamasutta Малый пример со следами слона āneñjappatte 3 6 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию воспоминаний прошлых жизней.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию смерти и перерождения существ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию уничтожения пятен [загрязнений ума].

mn36 Mahāsaccakasutta Большая беседа с Саччакой āneñjappatte 3 16 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию воспоминаний прошлых жизней.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию смерти и перерождения существ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию уничтожения пятен [загрязнений ума].

mn39 Mahāassapurasutta Большое наставление в Ассапуре āneñjappatte 3 13 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию воспоминаний прошлых жизней.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию смерти и перерождения существ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию уничтожения пятен [умственных загрязнений].

mn51 Kandarakasutta К Кандараке āneñjappatte 3 5 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию воспоминаний прошлых жизней.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет к знанию смерти и перерождения существ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
Когда его ум становится сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет его к знанию уничтожения пятен [умственных загрязнений].

mn60 Apaṇṇakasutta Учение о неоспоримом āneñjappatte 3 1 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию воспоминаний прошлых жизней…
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет к знанию смерти и перерождения существ.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
Когда его ум становится сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет его к знанию уничтожения пятен [умственных загрязнений].

mn65 Bhaddālisutta К Бхаддали āneñjappatte 3 4 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию воспоминаний прошлых жизней. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет к знанию смерти и перерождения существ. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
Когда его ум становится сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет его к знанию уничтожения пятен [умственных загрязнений]. ",

mn76 Sandakasutta К Сандаке āneñjappatte 3 4 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию воспоминаний прошлых жизней. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет к знанию смерти и перерождения существ. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
Когда его ум становится сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет его к знанию уничтожения пятен [умственных загрязнений]. ",

mn79 Cūḷasakuludāyisutta Малое наставление для Сакулудайина āneñjappatte 3 6 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию воспоминаний прошлых жизней. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет к знанию смерти и перерождения существ. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
Когда его ум становится сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет его к знанию уничтожения пятен [умственных загрязнений]. ",

mn85 Bodhirājakumārasutta К принцу Бодхи āneñjappatte 3 18 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию воспоминаний прошлых жизней. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, я направил к знанию смерти и перерождения существ. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ.
Когда мой ум стал таким сконцентрированным — очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, я направил его к знанию уничтожения пятен [умственных загрязнений]. ",

mn94 Ghoṭamukhasutta К Гхотамукхе āneñjappatte 3 2 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, он направляет его к знанию воспоминаний прошлых жизней. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
Когда его ум стал таким сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет к знанию смерти и перерождения существ. ",
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
Когда его ум становится сконцентрированным, очищенным, ярким, незапятнанным, лишенным нечистоты, гибким, покоренным, устойчивым и погруженным в неколебимость, он направляет его к знанию уничтожения пятен [умственных загрязнений]. ",

mn100 Saṅgāravasutta With Saṅgārava āneñjappatte 3 18 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ.
When my mind had immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—I extended it toward recollection of past lives.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ.
When my mind had immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—I extended it toward knowledge of the death and rebirth of sentient beings.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ.
When my mind had immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—I extended it toward knowledge of the ending of defilements.

mn101 Devadahasutta At Devadaha āneñjappatte 3 4 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward recollection of past lives.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward knowledge of the death and rebirth of sentient beings.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward knowledge of the ending of defilements.

mn102 Pañcattayasutta The Five and Three āneñjaṁ 2 5 En Ru

Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, rūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, arūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, nevarūpiṁ nārūpiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, ekattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, nānattasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, parittasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, appamāṇasaññiṁ vā te bhonto samaṇabrāhmaṇā saññiṁ attānaṁ paññapenti arogaṁ paraṁ maraṇā, etaṁ vā panekesaṁ upātivattataṁ viññāṇakasiṇameke abhivadanti appamāṇaṁ āneñjaṁ.
Now, the ascetics and brahmins who assert a self that is percipient and well after death describe it as having form, or being formless, or both having form and being formless, or neither having form nor being formless. Or they describe it as of unified perception, or of diverse perception, or of limited perception, or of limitless perception. Or some among those who go beyond this propose universal consciousness, limitless and imperturbable. etaṁ → evaṁ (mr) | paraṁ maraṇā → parammaraṇā (sya-all); maraṇāti (mr) | panekesaṁ → panetesaṁ (sya-all, km)
‘Natthi kiñcī’ti ākiñcaññāyatanameke abhivadanti appamāṇaṁ āneñjaṁ.
Or some, aware that ‘there is nothing at all’, propose the dimension of nothingness, limitless and imperturbable. They declare that this is the purest, highest, best, and supreme of all those perceptions, whether of form or of formlessness or of unity or of diversity.

mn105 Sunakkhattasutta With Sunakkhatta āneñjapaṭisaṁyuttāya āneñjasaṁyojanena āneñjādhimutto āneñjādhimuttassa āneñjasaṁyojane 10 15 En Ru

āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.
But when talk connected with the imperturbable is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying. upaṭṭhāpeti → upaṭṭhapeti (bj, sya-all, km, pts1ed)
āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.
But when talk connected with the imperturbable is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying.
āneñjasaṁyojanena hi kho visaṁyutto lokāmisādhimutto purisapuggalo’ti.
‘That individual is intent on pleasures of the flesh, for they’re detached from things connected with the imperturbable.’
Ṭhānaṁ kho panetaṁ, sunakkhatta, vijjati yaṁ idhekacco purisapuggalo āneñjādhimutto assa.
It’s possible that a certain individual may be intent on the imperturbable.
Āneñjādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;
Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.
evameva kho, sunakkhatta, āneñjādhimuttassa purisapuggalassa ye lokāmisasaṁyojane se pavutte.
In the same way, an individual intent on the imperturbable has dropped the connection with worldly pleasures of the flesh.
‘lokāmisasaṁyojanena hi kho visaṁyutto āneñjādhimutto purisapuggalo’ti.
‘That individual is intent on the imperturbable, for they’re detached from things connected with pleasures of the flesh.’
āneñjapaṭisaṁyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, na ca taṁ purisaṁ bhajati, na ca tena vittiṁ āpajjati.
But when talk connected with the imperturbable is going on they don’t want to listen. They don’t actively listen or try to understand. They don’t associate with that kind of person, and they don’t find it satisfying.
evameva kho, sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āneñjasaṁyojane se bhinne.
In the same way, an individual intent on the dimension of nothingness has broken the connection with the imperturbable.
āneñjasaṁyojanena hi kho visaṁyutto ākiñcaññāyatanādhimutto purisapuggalo’ti.
‘That individual is intent on the dimension of nothingness, for they’re detached from things connected with the imperturbable.’

mn106 Āneñjasappāyasutta Conducive to the Imperturbable āneñjasappāyasutta āneñjaṁ āneñjūpagaṁ āneñjasappāyā āneñjasaññā āneñjasappāyasuttaṁ 16 0 En Ru

Āneñjasappāyasutta
Conducive to the Imperturbable
Sampasāde sati etarahi vā āneñjaṁ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṁ maraṇā.
Being confident, they either attain the imperturbable now, or are freed by wisdom. āneñjaṁ → ānejjaṁ (si); āṇañjaṁ (pts1ed)
Ṭhānametaṁ vijjati yaṁ taṁsaṁvattanikaṁ viññāṇaṁ assa āneñjūpagaṁ.
When their body breaks up, after death, it’s possible that the consciousness headed that way will be reborn in the imperturbable.
Ayaṁ, bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati.
This is said to be the first way of practice suitable for attaining the imperturbable.
Sampasāde sati etarahi vā āneñjaṁ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṁ maraṇā.
Being confident, they either attain the imperturbable now, or are freed by wisdom.
Ṭhānametaṁ vijjati yaṁ taṁsaṁvattanikaṁ viññāṇaṁ assa āneñjūpagaṁ.
When their body breaks up, after death, it’s possible that the consciousness headed that way will be reborn in the imperturbable.
Ayaṁ, bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.
This is said to be the second way of practice suitable for attaining the imperturbable.
Sampasāde sati etarahi vā āneñjaṁ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṁ maraṇā.
Being confident, they either attain the imperturbable now, or are freed by wisdom.
Ṭhānametaṁ vijjati yaṁ taṁsaṁvattanikaṁ viññāṇaṁ assa āneñjūpagaṁ.
When their body breaks up, after death, it’s possible that the consciousness headed that way will be reborn in the imperturbable.
Ayaṁ, bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.
This is said to be the third way of practice suitable for attaining the imperturbable.
yā ca āneñjasaññā—
and perceptions of the imperturbable;
yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā—
perceptions of the imperturbable, and perceptions of the dimension of nothingness;
yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā—
perceptions of the imperturbable, perceptions of the dimension of nothingness, perceptions of the dimension of neither perception nor non-perception;
Iti, kho, ānanda, desitā mayā āneñjasappāyā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho.
So, Ānanda, I have taught the ways of practice suitable for attaining the imperturbable, the dimension of nothingness, and the dimension of neither perception nor non-perception. I have taught how to cross the flood by relying on one support or the other, and I have taught noble liberation.
Āneñjasappāyasuttaṁ niṭṭhitaṁ chaṭṭhaṁ. "

mn112 Chabbisodhanasutta The Sixfold Purification āneñjappatte 1 1 En Ru

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ.
When my mind had immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—I extended it toward knowledge of the ending of defilements.

mn122 Mahāsuññatasutta The Longer Discourse on Emptiness āneñjaṁ āneñjāya 10 0 En Ru

so āneñjaṁ manasi karoti.
They focus on the imperturbable,
Tassa āneñjaṁ manasikaroto āneñjāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati.
but their mind isn’t secure, confident, settled, and decided.
āneñjaṁ kho me manasikaroto āneñjāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccatī’ti.
‘I am focusing on the imperturbable internally, but my mind isn’t secure, confident, settled, and decided.’
so āneñjaṁ manasi karoti.
They focus on the imperturbable,
Tassa āneñjaṁ manasikaroto āneñjāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati.
and their mind is secure, confident, settled, and decided.
āneñjaṁ kho me manasikaroto āneñjāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccatī’ti.
‘I am focusing on the imperturbable, and my mind is secure, confident, settled, and decided.’

mn125 Dantabhūmisutta The Level of the Tamed āneñjaṁ āneñjappatte 5 6 En Ru

Yato kho, aggivessana, āraññako nāgo hatthidamakassa uṭṭhānanisajjāya vacanakaro hoti ovādappaṭikaro, tamenaṁ hatthidamako uttari āneñjaṁ nāma kāraṇaṁ kāreti, mahantassa phalakaṁ soṇḍāya upanibandhati, tomarahattho ca puriso uparigīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīghatomarayaṭṭhiṁ gahetvā purato ṭhito hoti.
When the wild elephant stands and sits when the trainer says, following instructions, the trainer sets the task called imperturbability. He fastens a large plank to its trunk; a lancer sits on its neck; other lancers surround it on all sides; and the trainer himself stands in front with a long lance.
So āneñjaṁ kāraṇaṁ kāriyamāno neva purime pāde copeti na pacchime pāde copeti, na purimakāyaṁ copeti na pacchimakāyaṁ copeti, na sīsaṁ copeti, na kaṇṇe copeti, na dante copeti, na naṅguṭṭhaṁ copeti, na soṇḍaṁ copeti.
While practicing this task, it doesn’t budge its fore-feet or hind-feet, its fore-quarters or hind-quarters, its head, ears, tusks, tail, or trunk.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward recollection of past lives.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward knowledge of the death and rebirth of sentient beings.
So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.
When their mind has become immersed in samādhi like this—purified, bright, flawless, rid of corruptions, pliable, workable, steady, and imperturbable—they extend it toward knowledge of the ending of defilements.

sn12.51 Parivīmaṁsanasutta Nidānasaṁyuttaṁ An Inquiry āneñjañce āneñjūpagaṁ āneñjābhisaṅkhāraṁ 4 1 En Ru

Āneñjañce saṅkhāraṁ abhisaṅkharoti āneñjūpagaṁ hoti viññāṇaṁ.
If they make an imperturbable choice, their consciousness enters an imperturbable realm.
Yato kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva puññābhisaṅkhāraṁ abhisaṅkharoti na apuññābhisaṅkhāraṁ abhisaṅkharoti na āneñjābhisaṅkhāraṁ abhisaṅkharoti.
When a mendicant has given up ignorance and given rise to knowledge, they don’t make a good choice, a bad choice, or an imperturbable choice.
api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṁ vā abhisaṅkhareyya apuññābhisaṅkhāraṁ vā abhisaṅkhareyya āneñjābhisaṅkhāraṁ vā abhisaṅkhareyyā”ti?
Would a mendicant who has ended the defilements still make good choices, bad choices, or imperturbable choices?”