Āsavasamuday 21 texts and 26 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an3.58 Tikaṇṇasutta With Tikaṇṇa āsavasamudayo’ti 1 0 En Ru

‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.

an4.198 Attantapasutta Fervent Mortification of Oneself āsavasamudayo’ti 1 1 En Ru

‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.

an5.75 Paṭhamayodhājīvasutta Warriors (1st) āsavasamudayo’ti 1 5 En Ru

‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
He truly understands: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.

an8.11 Verañjasutta At Verañjā āsavasamudayo’ti 1 2 En Ru

‘ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.
I truly understood: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.

dn2 Sāmaññaphalasutta Самана Пхала Сутта āsavasamudayoti āsavasamudayo’ti 2 36 En Ru

Ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti.
постигает в согласии с истиной: „Это — порочные свойства“; постигает в согласии с истиной: „Это — возникновение порочных свойств“; постигает в согласии с истиной: „Это — уничтожение порочных свойств“; постигает в согласии с истиной: „Это — путь, ведущий к уничтожению порочных свойств“.
‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
постигает, в согласии с истиной: „Это — порочные свойства“; постигает, в согласии с истиной: „Это — возникновение порочных свойств“; постигает, в согласии с истиной: „Это — уничтожение порочных свойств“; постигает, в согласии с истиной: „Это — путь, ведущий к уничтожению порочных свойств“.

dn10 Subhasutta Субха Сутта āsavasamudayoti 1 25 En Ru

ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti.
постигает в согласии с истиной: „Это — порочные свойства“; постигает в согласии с истиной: „Это — возникновение порочных свойств“; постигает в согласии с истиной: „Это — уничтожение порочных свойств“; постигает в согласии с истиной: „Это — путь, ведущий к уничтожению порочных свойств“.

mn4 Bhayabheravasutta Страх и ужас āsavasamudayo’ti 1 1 En Ru

‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.
Я напрямую познал в соответствии с действительностью: «Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

mn9 Sammādiṭṭhisutta Правильные воззрения āsavasamudayā āsavasamudayañca āsavasamudayo āsavasamudayaṁ 5 0 En Ru

Yato kho, āvuso, ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṁ paṭipadañca pajānāti—
– Может, друзья. Когда благородный ученик понимает пятна [загрязнений ума], происхождение пятен, прекращение пятен, и путь, ведущий к прекращению пятен,
Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti?
И что такое пятна? Что такое происхождение пятен? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ—
С возникновением неведения происходит возникновение пятен. С прекращением неведения происходит прекращение пятен. Путь, ведущий к прекращению пятен, – это тот самый Благородный восьмеричный путь,
Yato kho, āvuso, ariyasāvako evaṁ āsavaṁ pajānāti, evaṁ āsavasamudayaṁ pajānāti, evaṁ āsavanirodhaṁ pajānāti, evaṁ āsavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—
Когда благородный ученик таким образом понял пятна, происхождение пятен, прекращение пятен, и путь, ведущий к прекращению пятен, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.

mn19 Dvedhāvitakkasutta Два типа мыслей āsavasamudayo’ti 1 11 En Ru

‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.
Я напрямую познал в соответствии с действительностью: «Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

mn27 Cūḷahatthipadopamasutta Малый пример со следами слона āsavasamudayo’ti 1 6 En Ru

‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

mn36 Mahāsaccakasutta Большая беседа с Саччакой āsavasamudayo’ti 1 16 En Ru

‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.
Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

mn39 Mahāassapurasutta Большое наставление в Ассапуре āsavasamudayo’ti 1 13 En Ru

‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Это – пятна… Это – происхождение пятен [загрязнений ума]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

mn51 Kandarakasutta К Кандараке āsavasamudayo’ti 1 5 En Ru

‘Ime āsavā’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
 Это – пятна [загрязнений ума]… Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

mn65 Bhaddālisutta К Бхаддали āsavasamudayo’ti 1 4 En Ru

‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен». ",

mn76 Sandakasutta К Сандаке āsavasamudayo’ti 1 4 En Ru

‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен». ",

mn79 Cūḷasakuludāyisutta Малое наставление для Сакулудайина āsavasamudayo’ti 1 6 En Ru

‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti … ‘ayaṁ āsavanirodho’ti … ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен». ",

mn94 Ghoṭamukhasutta With Ghoṭamukha āsavasamudayo’ti 1 2 En Ru

‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.

mn100 Saṅgāravasutta With Saṅgārava āsavasamudayo’ti 1 18 En Ru

‘ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.
I truly understood: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.

mn101 Devadahasutta At Devadaha āsavasamudayo’ti 1 4 En Ru

‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.

mn112 Chabbisodhanasutta The Sixfold Purification āsavasamudayoti 1 1 En Ru

ime āsavāti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavasamudayoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ.
I truly understood: “These are defilements”… “This is the origin of defilements” … “This is the cessation of defilements” … “This is the practice that leads to the cessation of defilements”.

mn125 Dantabhūmisutta The Level of the Tamed āsavasamudayo’ti 1 6 En Ru

‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.