Abhinandati ajjhosāya 16 texts and 112 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды abhinandati ajjhosāya anajjhosāya 8 4 En Ru

So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.
Будучи вовлечённым в благоволение и отторжение, какое бы чувство он ни испытывал – приятное, болезненное, ни-приятное-ни-болезненное – он наслаждается этим чувством, приветствует его, продолжает удерживать его.
Tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
По мере того как он делает так, наслаждение возникает в нём.
So evaṁ anurodhavirodhaṁ samāpanno yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so taṁ vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.
Будучи вовлечённым в благоволение и отторжение, какое бы чувство он ни испытывал – приятное, болезненное, ни-приятное-ни-болезненное – он наслаждается этим чувством, приветствует его, продолжает удерживать его.
Tassa taṁ vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
По мере того как он делает так, наслаждение возникает в нём.
Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati.
Поскольку он не делает так, наслаждение чувствами прекращается в нём.
Tassa taṁ vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati.
Поскольку он не делает так, наслаждение чувствами прекращается в нём.

mn106 Āneñjasappāyasutta Conducive to the Imperturbable abhinandati ajjhosāya anajjhosāya 5 0 En Ru

So taṁ upekkhaṁ abhinandati, abhivadati, ajjhosāya tiṭṭhati.
They approve, welcome, and keep clinging to that equanimity.
Tassa taṁ upekkhaṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ hoti viññāṇaṁ tadupādānaṁ.
Their consciousness relies on that and grasps it.
So taṁ upekkhaṁ nābhinandati, nābhivadati, na ajjhosāya tiṭṭhati.
They don’t approve, welcome, or keep clinging to that equanimity.
Tassa taṁ upekkhaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ hoti viññāṇaṁ na tadupādānaṁ.
So their consciousness doesn’t rely on that and grasp it.

mn145 Puṇṇovādasutta Advice to Puṇṇa abhinandati ajjhosāya anajjhosāya 8 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
this gives rise to relishing. nandī → nandi (bj, sya-all, km)
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
this gives rise to relishing.
Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.
relishing ceases.
Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.
relishing ceases.

mn148 Chachakkasutta Шесть шестерок abhinandati ajjhosāya 4 0 En Ru

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.
Когда человека касается приятное чувство, и если он наслаждается им, приветствует его, продолжает его удерживать, ",
So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.
Когда человека касается приятное чувство, и если он наслаждается им, приветствует его, продолжает его удерживать, ",

sn22.5 Samādhisutta Khandhasaṁyuttaṁ Development of Immersion abhinandati ajjhosāya anajjhosāya 17 0 En Ru

Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
It’s when a mendicant approves, welcomes, and keeps clinging.
Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati?
What do they approve, welcome, and keep clinging to?
Rūpaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.
They approve, welcome, and keep clinging to form.
Tassa rūpaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
This gives rise to relishing.
Vedanaṁ abhinandati …pe…
They approve, welcome, and keep clinging to feeling …
saññaṁ abhinandati
perception …
saṅkhāre abhinandati
choices …
viññāṇaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.
consciousness.
Tassa viññāṇaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
This gives rise to relishing.
Tassa rūpaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandī sā nirujjhati.
As a result, relishing of form ceases.
Tassa vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandī sā nirujjhati.
sn22.5
Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandī sā nirujjhati.
sn22.5
Tassa viññāṇaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandī sā nirujjhati.
As a result, relishing of consciousness ceases.

sn35.63 Paṭhamamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (1st) abhinandati ajjhosāya anajjhosāya 8 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
this gives rise to relishing. nandī → nandi (bj, sya-all, km, pts1ed)
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
this gives rise to relishing.
Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.
relishing ceases.
Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.
relishing ceases.

sn35.64 Dutiyamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (2nd) abhinandati ajjhosāya anajjhosāya 8 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keep clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
this gives rise to relishing.
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
this gives rise to relishing.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.
If a mendicant doesn’t approve, welcome, and keep clinging to them, relishing ceases.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati.
If a mendicant doesn’t approve, welcome, and keep clinging to them, relishing ceases.

sn35.88 Puṇṇasutta Saḷāyatanasaṁyuttaṁ With Puṇṇa abhinandati ajjhosāya anajjhosāya 8 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
this gives rise to relishing.
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.
this gives rise to relishing.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī.
If a mendicant doesn’t approve, welcome, and keep clinging to them, relishing ceases.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandī.
If a mendicant doesn’t approve, welcome, and keep clinging to them, relishing ceases.

sn35.98 Saṁvarasutta Saḷāyatanasaṁyuttaṁ Restraint abhinandati ajjhosāya 4 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, veditabbametaṁ, bhikkhave, bhikkhunā:
If a mendicant approves, welcomes, and keeps clinging to them, they should understand:
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, veditabbametaṁ, bhikkhave, bhikkhunā:
If a mendicant approves, welcomes, and keeps clinging to them, they should understand:

sn35.114 Paṭhamamārapāsasutta Saḷāyatanasaṁyuttaṁ Māra’s Snare (1st) abhinandati ajjhosāya 6 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—
If a mendicant approves, welcomes, and keeps clinging to them,
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—
sn35.114
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—
If a mendicant approves, welcomes, and keep clinging to them,

sn35.115 Dutiyamārapāsasutta Saḷāyatanasaṁyuttaṁ Māra’s Snare (2nd) abhinandati ajjhosāya 4 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—
If a mendicant approves, welcomes, and keeps clinging to them,
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati—
If a mendicant approves, welcomes, and keeps clinging to them,

sn35.118 Sakkapañhasutta Saḷāyatanasaṁyuttaṁ The Question of Sakka abhinandati ajjhosāya anajjhosāya 8 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.
their consciousness relies on that and grasps it.
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.
their consciousness relies on that and grasps it.
Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.
their consciousness doesn’t rely on that and grasp it.
Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ.
their consciousness doesn’t rely on that and grasp it.

sn35.119 Pañcasikhasutta Saḷāyatanasaṁyuttaṁ The Question of Pañcasikha abhinandati ajjhosāya anajjhosāya 4 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.
their consciousness relies on that and grasps it.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.
If a mendicant doesn’t approve, welcome, and keep clinging to them, their consciousness doesn’t rely on that and grasp it.

sn35.124 Vesālīsutta Saḷāyatanasaṁyuttaṁ At Vesālī abhinandati ajjhosāya anajjhosāya 8 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.
If a mendicant approves, welcomes, and keeps clinging to them, their consciousness relies on that and grasps it.
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.
If a mendicant approves, welcomes, and keeps clinging to them, their consciousness relies on that and grasps it.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.
If a mendicant doesn’t approve, welcome, and keep clinging to them, their consciousness doesn’t rely on that and grasp it.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato. Na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.
If a mendicant doesn’t approve, welcome, and keep clinging to them, their consciousness doesn’t rely on that and grasp it.

sn35.131 Nakulapitusutta Saḷāyatanasaṁyuttaṁ Nakula’s Father abhinandati ajjhosāya anajjhosāya 8 0 En Ru

Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.
their consciousness relies on that and grasps it.
Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṁ viññāṇaṁ hoti tadupādānaṁ.
their consciousness relies on that and grasps it.
Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.
their consciousness doesn’t rely on that and grasp it.
Tassa taṁ nābhinandato nābhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti na tadupādānaṁ.
their consciousness doesn’t rely on that and grasp it.

sn35.230 Bāḷisikopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Fisherman abhinandati ajjhosāya 4 2 En Ru

Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,
Tañce, bhikkhu, abhinandati abhivadati ajjhosāya tiṭṭhati.
If a mendicant approves, welcomes, and keeps clinging to them,