Ahoratt 16 texts and 61 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an4.37ahorattamatandito1Pi En Ru dhamma

ahorattamatandito;   tireless all night and day,  

an6.20ahorattānusikkhinā2Pi En Ru dhamma

‘natthi me pāpakā akusalā dhammā appahīnā, ye me assu rattiṁ kālaṁ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.   there are no such bad, unskillful qualities. Then that mendicant should meditate with rapture and joy, training day and night in skillful qualities.  
‘natthi me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṁ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
there are no such bad, unskillful qualities. Then that mendicant should meditate with rapture and joy, training day and night in skillful qualities.  

an8.74ahorattānusikkhinā2Pi En Ru dhamma

‘natthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṁ kālaṁ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.   there are no such bad, unskillful qualities. Then that mendicant should meditate with rapture and joy, training day and night in skillful qualities.  
‘natthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṁ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
there are no such bad, unskillful qualities. Then that mendicant should meditate with rapture and joy, training day and night in skillful qualities.  

dn19ahorattānaṁ2Pi En Ru dhamma

Atha kho, bho, ahorattānaṁ accayena govindo brāhmaṇo kālamakāsi.   И вот с течением времени брахман Говинда окончил свои дни.  
In due course the brahmin Steward passed away.  
Atha kho, bho, ahorattānaṁ accayena rājā disampati kālamakāsi.  
И вот, почтенные, с течением времени царь Дисампати окончил свои дни.  
In due course King Disampati passed away.  

mn15ahorattānusikkhinā18Pi En Ru dhamma

‘na khomhi pāpiccho, na pāpikānaṁ icchānaṁ vasaṁ gato’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.   «У меня нет порочных желаний, я не одолеваем порочными желаниями» – то тогда он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях…  
they haven’t fallen under the sway of corrupt wishes. Then they should meditate with rapture and joy, training day and night in skillful qualities. …  
‘anattukkaṁsako khomhi aparavambhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘na khomhi kodhano kodhābhibhūto’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘na khomhi kodhano kodhahetu upanāhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘na khomhi kodhano kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘na khomhi kodhano kodhasāmantā vācaṁ nicchāretā’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘codito khomhi codakena codakaṁ nappaṭippharāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘codito khomhi codakena codakaṁ na apasādemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘codito khomhi codakena codakassa na paccāropemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘codito khomhi codakena na aññenaññaṁ paṭicarāmi, na bahiddhā kathaṁ apanāmemi, na kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘codito khomhi codakena apadāne sampāyāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘amakkhī khomhi apaḷāsī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘anissukī khomhi amaccharī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘asaṭho khomhi amāyāvī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘atthaddho khomhi anatimānī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
 
‘asandiṭṭhiparāmāsī khomhi anādhānaggāhī suppaṭinissaggī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
«Я не придерживаюсь своих собственных воззрений, я не держусь прочно за них держусь и не оставляю их с трудом» – то тогда он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.  
they’re not attached to their own views, holding them tight, but let them go easily. Then they should meditate with rapture and joy, training day and night in skillful qualities.  
Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesu.  
Но если, когда он пересматривает себя так, он видит, что они все отброшены в нём, то тогда он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.  
But suppose that, upon checking, a mendicant sees that they have given up all these bad, unskillful qualities. Then they should meditate with rapture and joy, training day and night in skillful qualities.  
Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesū”ti.  
Но если, когда он пересматривает себя так, он видит, что они все отброшены в нём, то тогда он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.  
But suppose that, upon checking, a mendicant sees that they have given up all these bad, unskillful qualities. Then they should meditate with rapture and joy, training day and night in skillful qualities.”  

mn61ahorattānusikkhī3Pi En Ru dhamma

kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.   он является благим…» – то тогда ты можешь пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях [ума].  
It’s skillful, with happiness as its outcome and result.’ Then, Rāhula, you should live in rapture and joy because of this, training day and night in skillful qualities.  
kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.  
он является благим…» – то тогда ты можешь пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях [ума].  
It’s skillful, with happiness as its outcome and result.’ Then, Rāhula, you should live in rapture and joy because of this, training day and night in skillful qualities.  
kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.  
он является благим…» – то тогда ты можешь пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях [ума].  
It’s skillful, with happiness as its outcome and result.’ Then, Rāhula, you should live in rapture and joy because of this, training day and night in skillful qualities.  

mn131ahorattamatanditaṁ2Pi En Ru dhamma

ahorattamatanditaṁ;   who keenly meditate like this,  
ahorattamatanditaṁ;  
who keenly meditate like this,  

mn132ahorattamatanditaṁ2Pi En Ru dhamma

ahorattamatanditaṁ;   who keenly meditate like this,  
ahorattamatanditaṁ;  
 

mn133ahorattamatanditaṁ3Pi En Ru dhamma

ahorattamatanditaṁ;   who keenly meditate like this,  
ahorattamatanditaṁ;  
 
ahorattamatanditaṁ;  
 

mn134ahorattamatanditaṁ3Pi En Ru dhamma

ahorattamatanditaṁ;   who keenly meditate like this,  
ahorattamatanditaṁ;  
who keenly meditate like this,  
ahorattamatanditaṁ;  

mn151ahorattānusikkhinā14Pi En Ru dhamma

‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.   there was no such desire or greed or hate or delusion or repulsion in their heart, they should meditate with rapture and joy, training day and night in skillful qualities.  
‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
there was no such desire or greed or hate or delusion or repulsion in their heart, they should meditate with rapture and joy, training day and night in skillful qualities.  
‘pahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
they have given them up, they should meditate with rapture and joy, training day and night in skillful qualities.  
‘pahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
they have given them up, they should meditate with rapture and joy, training day and night in skillful qualities.  
‘pariññātā kho me pañcupādānakkhandhā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
they have completely understood them, they should meditate with rapture and joy, training day and night in skillful qualities.  
‘bhāvitā kho me cattāro satipaṭṭhānā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
they have developed them, they should meditate with rapture and joy, training day and night in skillful qualities.  
‘bhāvitā kho me cattāro sammappadhānā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
‘bhāvitā kho me cattāro iddhipādā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
‘bhāvitāni kho me pañcindriyānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
‘bhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
‘bhāvitā kho me satta bojjhaṅgā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
 
‘bhāvito kho me ariyo aṭṭhaṅgiko maggo’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
they have developed it, they should meditate with rapture and joy, training day and night in skillful qualities.  
‘bhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
they have developed them, they should meditate with rapture and joy, training day and night in skillful qualities.  
‘sacchikatā kho me vijjā ca vimutti cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.  
they have realized them, they should meditate with rapture and joy, training day and night in skillful qualities.  

sn3.1ahorattānamaccaye1Pi En Ru dhamma

ahorattānamaccaye.   with the passing of the days and nights.  

sn4.10ahorattā2Pi En Ru dhamma

“Nāccayanti ahorattā,   “The days and nights don’t rush by,  
“Accayanti ahorattā,  
“The days and nights rush by,  

sn4.23ahorattaṁ1Pi En Ru dhamma

Ahorattaṁ anuyuñjaṁ,   By day and by night he applied himself,  

sn10.4sabbamahorattaṁ2Pi En Ru dhamma

Yassa sabbamahorattaṁ,   But someone whose mind delights in harmlessness,  
sabbamahorattaṁ → sabbamahorrattiṁ (sya-all, km, mr) 

sn21.11sabbamahorattaṁ sabbamahorattiṁ3Pi En Ru dhamma

Atha sabbamahorattiṁ,   But all day and all night,  
Atha sabbamahorattiṁ → atha sabbamahorattaṁ (bj, sya-all, km)