Anāpucchāvikāl 1 texts and 1 matches in Vinaya Pali


Sutta Title Words Ct Mr Links Type Quote
pli-tv-bu-pmanāpucchāvikāle1Pi En Ru vinaya

Yo pana bhikkhu santaṁ bhikkhuṁ anāpucchāvikāle gāmaṁ paviseyya aññatra tathārūpā accāyikā karaṇīyā, pācittiyaṁ.   Yo pana bhikkhu santaṁ bhikkhuṁ anāpucchāvikāle gāmaṁ paviseyya aññatra tathārūpā accāyikā karaṇīyā, - это нарушение требующее признания. ",  
If a monk, when another monk is available, enters an inhabited area at the wrong time without informing him, except if there is some appropriate urgent business, he commits an offense entailing confession.  

Pi En Ru 
Pi En Ru 
Pi En Ru