Anagār exc. pabbajit 92 texts and 351 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.1-10 an2.2 an2.5 anagāriyaṁ 2 0 En Ru

yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatha.
You will soon realize the supreme culmination of the spiritual path in this very life. You will live having achieved with your own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an3.130 Dutiyaanuruddhasutta With Anuruddha (2nd) anagāriyaṁ 1 0 En Ru

Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Anuruddha, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an4.198 Attantapasutta Fervent Mortification of Oneself anagāriyaṁ 2 1 En Ru

yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya, mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya, mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

an4.257 Mālukyaputtasutta With Māluṅkyaputta anagāriyaṁ 1 0 En Ru

Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Māluṅkyaputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an5.56 Upajjhāyasutta Mentor anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an5.180 Gavesīsutta About Gavesī anagāriyaṁ 3 0 En Ru

Acirūpasampanno kho panānanda, gavesī bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, the mendicant Gavesī, living alone, withdrawn, diligent, keen, and resolute, realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.
Ayyo hi nāma gavesī kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati.
He has shaved off his hair and beard, dressed in ocher robes, and gone forth from the lay life to homelessness.
Atha kho, ānanda, tāni pañca bhikkhusatāni vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—
Then those five hundred mendicants, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. They lived having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness. bhikkhusatāni vūpakaṭṭhā → bhikkhusatāni ekekā vūpakaṭṭhā (sya-all, km)

an5.192 Doṇabrāhmaṇasutta With the Brahmin Doṇa anagāriyaṁ 3 1 En Ru

So ācariyassa ācariyadhanaṁ niyyādetvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Having offered the fee to his teacher, he shaves off his hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness. niyyādetvā → nīyādetvā (pts1ed); niyyātetvā (katthaci)
So methunaṁ uppādetvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Having ensured his progeny through sex, he shaves off his hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness.
So methunaṁ uppādetvā tameva puttassādaṁ nikāmayamāno kuṭumbaṁ ajjhāvasati, na agārasmā anagāriyaṁ pabbajati.
Having ensured his progeny through sex, his child makes him happy. Because of this attachment he stays in his family property, and does not go forth from the lay life to homelessness.

an6.57 Chaḷabhijātisutta The Six Classes of Rebirth anagāriyaṁ 2 1 En Ru

So kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
They shave off their hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.
So kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
They shave off their hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

an6.60 Hatthisāriputtasutta With Hatthisāriputta anagāriyaṁ 2 6 En Ru

Atha kho citto hatthisāriputto nacirasseva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
And not long after Citta Hatthisāriputta shaved off his hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness.
Atha kho āyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Citta Hatthisāriputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an7.56 Tissabrahmāsutta Tissa the Brahmā anagāriyaṁ 3 2 En Ru

yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyā’ti.
Then they might realize the supreme culmination of the spiritual path in this very life, and live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.’
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyā’ti.
Then they might realize the supreme culmination of the spiritual path in this very life, and live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.’
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyā’ti.
Then they might realize the supreme culmination of the spiritual path in this very life, and live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.’

an7.69 Pāricchattakasutta The Shady Orchid Tree anagāriyaṁ 4 0 En Ru

Evamevaṁ kho, bhikkhave, yasmiṁ samaye ariyasāvako agārasmā anagāriyaṁ pabbajjāya ceteti, paṇḍupalāso, bhikkhave, ariyasāvako tasmiṁ samaye hoti devānaṁva tāvatiṁsānaṁ pāricchattako koviḷāro.
In the same way, when a noble disciple plans to go forth from the lay life to homelessness, they’re like the Shady Orchid Tree when its leaves turn brown.

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts anagāriyaṁ 1 7 En Ru

Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
And Anuruddha, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an8.51 Gotamīsutta With Gotamī anagāriyaṁ 25 5 En Ru

“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
an8.51
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
an8.51
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Atha kho mahāpajāpatī gotamī “na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti dukkhī dummanā assumukhī rudamānā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Mahāpajāpatī Gotamī thought, “The Buddha does not permit females to go forth.” Miserable and sad, weeping, with a tearful face, she bowed, and respectfully circled the Buddha, keeping him on her right, before leaving.
“Tathā hi pana, bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Honorable Ānanda, it’s because the Buddha does not permit females to go forth in the teaching and training proclaimed by the Realized One.”
“Tena hi tvaṁ, gotami, muhuttaṁ idheva tāva hohi, yāvāhaṁ bhagavantaṁ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Well then, Gotamī, wait here just a moment, while I ask the Buddha to grant the going forth for females.”
‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan’ti.
She says that it’s because the Buddha does not permit females to go forth.
Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ.
“The Buddha does not permit females to go forth.
Yannūnāhaṁ aññenapi pariyāyena bhagavantaṁ yāceyyaṁ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Why don’t I try another approach?”
Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“Sace, ānanda, nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ, ciraṭṭhitikaṁ, ānanda, brahmacariyaṁ abhavissa, vassasahassameva saddhammo tiṭṭheyya.
“Ānanda, if females had not gained the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One, the spiritual life would have lasted long. The true teaching would have remained for a thousand years.
evamevaṁ kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.
In the same way, the spiritual life does not last long in a teaching and training where females gain the going forth.
evamevaṁ kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.
In the same way, the spiritual life does not last long in a teaching and training where females gain the going forth.
evamevaṁ kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.
In the same way, the spiritual life does not last long in a teaching and training where females gain the going forth.

an8.63 Saṅkhittasutta A Teaching in Brief anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an10.99 Upālisutta With Upāli anagāriyaṁ 2 3 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

dn1 Brahmajālasutta Брахмаджала Сутта anagāriyaṁ 8 2 En Ru

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув земного состояния, оно покидает дом и принимается за жизнь бездомного.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.

dn2 Sāmaññaphalasutta Самана Пхала Сутта anagāriyaṁ 8 36 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Ведь я мог бы сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным“.
So aparena samayena kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya.
И со временем он может сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Ведь я мог бы сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным“.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya.
И со временем, отказавшись от малого достатка или отказавшись от большого достатка, отказавшись от малого круга родственников или отказавшись от большого круга родственников, он может сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Ведь я мог бы сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным“.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
И со временем, отказавшись от малого достатка или отказавшись от большого достатка, отказавшись от малого круга родственников или отказавшись от большого круга родственников, он сбривает волосы и бороду, надевает желтые одежды и, оставив дом, странствует бездомным.

dn3 Ambaṭṭhasutta Амбаттха Сутта anagāriyaṁ 1 7 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.

dn8 Mahāsīhanādasutta Маха Сиханада Сутта anagāriyaṁ 1 2 En Ru

Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после того как достопочтенный Кассапа обрел доступ в общину, он, предавшись одиночеству, пребывая в усердии, рвении и решимости, скоро сам познал, испытал и обрел в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными, — несравненный венец целомудрия — и постиг:

dn9 Poṭṭhapādasutta Поттхапада Сутта anagāriyaṁ 1 7 En Ru

Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после того как достопочтенный Читта, сын Хаттхисари, обрел доступ в общину, он, предавшись одиночеству, пребывая в усердии, рвении и решимости, скоро сам познал, испытал и обрел в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия —

dn10 Subhasutta Субха Сутта anagāriyaṁ 2 25 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Ведь я мог бы сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным“.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
И со временем, отказавшись от малого достатка или отказавшись от большого достатка, отказавшись от малого круга родственников или отказавшись от большого круга родственников, он сбривает волосы и бороду, надевает желтые одежды и, оставив дом, странствует бездомным.

dn14 Mahāpadānasutta Большое наставление о наследии anagāriyaṁ 18 18 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado. Ayañhi, deva, kumāro suppatiṭṭhitapādo. Yaṁ pāyaṁ, deva, kumāro suppatiṭṭhitapādo. Idampissa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира. У этого царевича, Божественный, ноги имеют хорошую опору. То, что у этого царевича, Божественный, ноги имеют хорошую опору, является у него — великого человека — знаком великого человека.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado’ti.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
‘Mā heva kho vipassī kumāro na rajjaṁ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti.
„Да не откажется царевич Випасси от царства, да не станет царевич Випасси странствовать бездомным, оставив дом, да не окажутся истинными слова брахманов прорицателей.
‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
чтобы царевич Випасси не отказывался от царства, чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.
‘mā heva kho vipassī kumāro na rajjaṁ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti.
„Да не откажется царевич Випасси от царства, да не станет царевич Випасси странствовать бездомным, оставив дом, да не окажутся истинными слова брахманов-прорицателей!“.
‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.
‘mā heva kho vipassī kumāro na rajjaṁ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti.
„Да не откажется царевич Випасси от царства, да не станет царевич Випасси странствовать бездомным, оставив дом, да не окажутся истинными слова брахманов-прорицателей!“.
‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
чтобы царевич Випасси не отказывался от царства, чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.
Ahaṁ pana idheva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.
А я здесь же сбрею волосы и бороду, надену желтые одеяния и, оставив дом, стану странствовать бездомным“.
Vipassī pana kumāro tattheva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
А царевич Випасси тут же сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным.
Vipassīpi nāma kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati, kimaṅgaṁ pana mayan’ti.
Если царевич Випасси сбрил волосы и бороду, надел желтые одеяния и, оставив дом, будет странствовать бездомным, то почему же мы не можем сделать того же?“. pana mayan’ti → pana na mayanti (sya-all, km, pts1ed) | kimaṅgaṁ → kimaṅga (bj, pts1ed)
Khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissanti, kimaṅgaṁ pana mayan’ti.
Если царевич Кханда и сын главного жреца Тисса сбрили волосы и бороду, надели желтые одеяния и, оставив дом, стали странствовать бездомными вблизи Випасси — Благостного, архата, всецело просветленного, то почему же мы не можем сделать того же?“.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта anagāriyaṁ 1 14 En Ru

Acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti—tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после того как достопочтенный Субхадда обрел доступ в общину, он, предавшись одиночеству, пребывая в усердии, рвении и решимости, скоро сам познал, испытал и обрел в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными, — несравненный венец целомудрия —

dn19 Mahāgovindasutta Махаговинда Сутта anagāriyaṁ anagāriyan anagāriyanti 36 6 En Ru

Idhekacco appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati,
— Вот некто, отказавшись от малого достатка или отказавшись от большого достатка, отказавшись от малого круга родственников или отказавшись от большого круга родственников, сбривает волосы и бороду, надевает желтые одежды и, оставив дом, странствует бездомным —
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенный, я оставлю дом и буду странствовать бездомным“.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенный, я оставлю дом и буду странствовать бездомным.
Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma.
Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и я, оставив дом,
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
Tamahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi.
Отказавшись от этого благополучия, я оставлю дом и буду странствовать бездомным.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
Tāpāhaṁ sabbā pahāya agārasmā anagāriyaṁ pabbajissāmi.
Отказавшись от всех их, я оставлю дом и буду странствовать бездомным.
pabbajissāmahaṁ, bho, agārasmā anagāriyanti”.
я оставлю дом и буду странствовать бездомным“.
“Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
„Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и мы, оставив дом, будем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
Sattannaṁ vassānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
По истечении семи лет и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
ekaṁ vassaṁ āgametu, ekassa vassassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
подождет один год. По истечении одного года и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
“Tena hi bhavaṁ govindo satta māsāni āgametu, sattannaṁ māsānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
„Тогда пусть досточтимый [Маха]говинда подождет семь месяцев. По истечении семи месяцев и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
addhamāsaṁ āgametu, addhamāsassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
подождет полмесяца. По истечении половины месяца и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
“Tena hi bhavaṁ govindo sattāhaṁ āgametu, yāva mayaṁ sake puttabhātaro rajjena anusāsissāma, sattāhassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
„Тогда пусть досточтимый [Маха]говинда подождет семь дней, чтобы мы поручили царства нашим сыновьям и братьям. По истечении семи дней и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“. rajjena → rajje (sya-all, km, pts1ed)
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
“Mā bhavaṁ govindo agārasmā anagāriyaṁ pabbaji.
„Пусть досточтимый [Маха]говинда не оставляет дом, чтобы странствовать бездомным.
Tamahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi.
но, отказавшись от всего этого, я оставлю дом и буду странствовать бездомным.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
“Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
„Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и мы, оставив дом, будем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
Pabbajissāmahaṁ, bhotī, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и мы, оставив дом, будем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
Atha kho, bho, mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
И тогда, почтенные, по истечении тех семи дней брахман Махаговинда, обрив волосы и бороду, надев желтые одеяния, оставил дом и стал странствовать бездомным.

dn24 Pāthikasutta Патхика Сутта anagāriyaṁ 8 0 En Ru

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati,
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.

dn25 Udumbarikasutta Удумбарика Сутта anagāriyaṁ 4 4 En Ru

Yathānusiṭṭhaṁ tathā paṭipajjamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattavassāni.
Продвигаясь, согласно наставлению, он сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — и это за семь лет. Yathānusiṭṭhaṁ tathā → yathānusiṭṭhaṁ (?)
Yathānusiṭṭhaṁ tathā paṭipajjamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cha vassāni.
Продвигаясь, согласно наставлению, он сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — и это за шесть лет.
Yathānusiṭṭhaṁ tathā paṭipajjamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati satta māsāni.
Продвигаясь, согласно наставлению, он сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — [и это] за семь месяцев.
Yathānusiṭṭhaṁ tathā paṭipajjamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattāhaṁ’.
Продвигаясь, согласно наставлению, он сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — [и это] за семь дней“.

dn26 Cakkavattisutta Чаккавати Сутта anagāriyaṁ 6 4 En Ru

Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.
Я же сбрею волосы и бороду, надену желтые одеяния и, оставив дом, стану странствовать бездомным“.
Atha kho, bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
И затем, монахи, царь Далханеми, должным образом передав царство старшему сыну царевичу, сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным.
Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.
Я же сбрею волосы и бороду, надену желтые одеяния и, оставив дом, стану странствовать бездомным“.
Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
И затем, монахи, царь, повелитель мира, должным образом передав царство старшему сыну, царевичу, сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным.
Taṁ yūpaṁ ussāpetvā ajjhāvasitvā taṁ datvā vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ dānaṁ datvā metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati.
И, пожив там, совершая подаяния, оставит ее, раздаст дары отшельникам, брахманам, бедным, путникам, просителям, обреет волосы и бороду, наденет желтые одеяния и, оставив дом, станет странствовать бездомным рядом с Меттейей — Благостным, архатом, всецело просветленным.

dn27 Aggaññasutta Наставление о знании начала anagāriyaṁ 4 10 En Ru

Ahu kho so, vāseṭṭha, samayo, yaṁ khattiyopi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati:
И вот, Васеттха, пришло время, когда [некий] кшатрий, осуждая свои обычаи, оставил дом и стал странствовать бездомным, [говоря]:
suddopi kho, vāseṭṭha, sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati:
и [некий] шудра, Васеттха, осуждая свои обычаи, оставил дом и стал странствовать бездомным, [говоря]:

dn30 Lakkhaṇasutta Лаккхана Сутта anagāriyaṁ 6 0 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира. vivaṭṭacchado → vivattacchado (bj); vivaṭacchado (sya-all, mr); vivatta-cchaddo (pts1ed)
sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.

iti82 Devasaddasutta anagāriyaṁ 1 0 En Ru

Yasmiṁ, bhikkhave, samaye ariyasāvako kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajjāya ceteti, tasmiṁ samaye devesu devasaddo niccharati:
When a noble disciple shaves off their hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness, the gods cry out: pabbajjāya ceteti, tasmiṁ samaye → tasmiṁ bhikkhave samaye (pts-vp-pli1, mr) "

iti107 Bahukārasutta anagārā 2 0 En Ru

“Sāgārā anagārā ca,
“The home-dweller and the homeless,
Anagārā paṭicchanti,
robes and lodgings

snp1.4 Kasibhāradvājasutta anagāriyaṁ 1 2 En Ru

Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Bhāradvāja, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

snp2.6 Kapilasutta (dhammacariyasutta) anagāriyaṁ 1 0 En Ru

Agārā anagāriyaṁ.
from the lay life to homelessness

snp2.14 Dhammikasutta anagārameti 1 0 En Ru

Yo vā agārā anagārameti,
both one who has left the home,

snp3.7 Selasutta anagāriyaṁ 1 0 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
But if he goes forth from the lay life to homelessness, he becomes a perfected one, a fully awakened Buddha, who draws back the veil from the world. vivaṭṭacchado → vivattacchaddo (bj, pts-vp-pli1)

snp3.11 Nālakasutta anagāriyupetassa 1 0 En Ru

Anagāriyupetassa,
For one who has entered the homeless life,

snp5.1 anagāriyaṁ 1 0 En Ru

Agārā anagāriyaṁ;
from the lay life to homelessness,

ud3.2 Nandasutta With Nanda anagāriyaṁ 1 3 En Ru

Atha kho āyasmā nando sahāyakānaṁ bhikkhūnaṁ bhatakavādena ca upakkitakavādena ca aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Nanda—embarrassed, ashamed, and disgusted at being called a hireling and a lackey—living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

ud5.6 Soṇasutta With Soṇa anagāriyaṁ 4 0 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.

ud7.5 Aparalakuṇḍakabhaddiyasutta Another Discourse with Bhaddiya the Dwarf anagāriyaṁ 1 0 En Ru

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.” Yassa catthāya → yassatthāya (bj, mr)

mn7 Vatthasutta Пример с тканью anagāriyaṁ 1 4 En Ru

Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после получения высшего посвящения, проживая в уединении прилежным, старательным, решительным, достопочтенный Бхарадваджа, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяина и ведут жизнь бездомную.

mn26 Pāsarāsisutta Благородный поиск anagāriyaṁ 5 6 En Ru

So kho ahaṁ, bhikkhave, aparena samayena daharova samāno susukāḷakeso, bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
И тогда, будучи всё ещё юным, черноволосым молодым человеком, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, хотя мои отец и мать желали иного и рыдали с заплаканными лицами.
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной».
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной».
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной».

mn27 Cūḷahatthipadopamasutta Малый пример со следами слона anagāriyaṁ 4 6 En Ru

Aññadatthu samaṇaṁyeva gotamaṁ okāsaṁ yācanti agārasmā anagāriyaṁ pabbajjāya.
И оборачивается всё так, что они просят отшельника Готаму разрешить им [получить монашеское посвящение], уйдя из жизни домохозяйской в жизнь бездомную.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?»
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Так, через некоторое время он оставляет всё своё богатство – большое или малое. Оставляет круг своих родных – большой или малый. Обривает волосы и бороду, надевает жёлтые одежды и оставляет домохозяйскую жизнь ради бездомной.

mn36 Mahāsaccakasutta Большая беседа с Саччакой anagāriyaṁ 3 16 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?»
So kho ahaṁ, aggivessana, aparena samayena daharova samāno, susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
И тогда, будучи всё ещё юным, черноволосым молодым человеком, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, хотя мои отец и мать желали иного и рыдали с заплаканными лицами.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды anagāriyaṁ 2 4 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajeyyan’”ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?»
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya, mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya, mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajati.
Так, через некоторое время он оставляет всё своё богатство – большое или малое. Оставляет круг своих родных – большой или малый. Обривает волосы и бороду, надевает жёлтые одежды и оставляет домохозяйскую жизнь ради бездомной.

mn51 Kandarakasutta К Кандараке anagāriyaṁ 2 5 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?»
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya, mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya, mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Так через некоторое время он оставляет всё своё богатство – большое или малое. Оставляет круг своих родных – большой или малый. Обривает волосы и бороду, надевает жёлтые одежды и оставляет домохозяйскую жизнь ради бездомной.

mn57 Kukkuravatikasutta Практик собачьей аскезы anagāriyaṁ 1 5 En Ru

Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, Tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И затем, пребывая в уединении прилежным, старательным, решительным, достопочтенный Сения, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, Ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную.

mn66 Laṭukikopamasutta Пример с перепёлкой anagāriyaṁ 8 7 En Ru

So vatassaṁ yohaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Если бы я только мог сбрить волосы и бороду, надеть жёлтые одежды и оставить жизнь домохозяйскую ради жизни бездомной!» ", vatassaṁ → so vatassa (si, mr)
So vatassaṁ yohaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Если бы я только мог сбрить волосы и бороду, надеть жёлтые одежды и оставить жизнь домохозяйскую ради жизни бездомной!» ",

mn70 Kīṭāgirisutta В Китагири anagāriyaṁ 6 0 En Ru

yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyunti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",

mn73 Mahāvacchasutta Большое наставление для Ваччхаготты anagāriyaṁ 1 5 En Ru

Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре, пребывая в уединении прилежным, старательным, решительным, достопочтенный Ваччхаготта, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",

mn75 Māgaṇḍiyasutta К Магандии anagāriyaṁ 1 8 En Ru

Acirūpasampanno kho panāyasmā māgaṇḍiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после получения высшего посвящения, пребывая в уединении прилежным, старательным, решительным, достопочтенный Магандия, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",

mn81 Ghaṭikārasutta Гончар Гхатикара anagāriyaṁ 2 0 En Ru

‘imaṁ nu tvaṁ, samma ghaṭikāra, dhammaṁ suṇanto atha ca pana agārasmā anagāriyaṁ na pabbajissasī’ti?
«И теперь, когда ты услышал эту Дхамму, дорогой Гхатикара, почему ты не оставишь жизнь домохозяйскую ради жизни бездомной?» ",
‘Tena hi, samma ghaṭikāra, ahaṁ agārasmā anagāriyaṁ pabbajissāmī’ti.
«Тогда, дорогой Гхатикара, я оставлю жизнь домохозяйскую ради жизни бездомной». ",

mn82 Raṭṭhapālasutta О Раттхапале anagāriyaṁ anagārā 60 0 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?» ",
“Anuññātosi pana tvaṁ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṁ pabbajjāyā”ti?
«Раттхапала, есть ли у тебя разрешение от родителей оставить жизнь домохозяйскую ради жизни бездомной?» ",
“Na khohaṁ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṁ pabbajjāyā”ti.
«Нет, уважаемый». ",
“Svāhaṁ, bhante, tathā karissāmi yathā maṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti.
«Уважаемый, я посмотрю, что смогу сделать, чтобы родители разрешили мне оставить жизнь домохозяйскую ради жизни бездомной». ",
Anujānātha maṁ agārasmā anagāriyaṁ pabbajjāyā”ti.
Дайте мне разрешение оставить жизнь домохозяйскую ради жизни бездомной». ",
(…) Maraṇenapi te mayaṁ akāmakā vinā bhavissāma.
Даже в случае твоей смерти мы бы утратили тебя с неохотой, ", (…) → (ehi tvaṁ tāta raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya) sabbattha dissati, sudinnakaṇḍe pana natthi, aṭṭhakathāsupi na
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?
Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",
Anujānātha maṁ agārasmā anagāriyaṁ pabbajjāyā”ti.
",
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?
",
“na maṁ mātāpitaro anujānanti agārasmā anagāriyaṁ pabbajjāyā”ti tattheva anantarahitāya bhūmiyā nipajji:
«Мои родители не дают мне разрешение оставить жизнь домохозяйскую ради жизни бездомной». Прямо на том самом месте он лёг на голый пол, сказав: ",
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāya.
Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив? ",
Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya.
Мы не дадим тебе разрешения оставить жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?
Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",
Maraṇenapi te mayaṁ akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāya.
",
Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya.
",
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?
",
Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāya.
так как же они могут дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив? ", anujānissanti → anujānanti (bj, sya-all, km)
Na taṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāya.
Твои родители не дадут тебе разрешения оставить жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti?
так как же они могут дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",
Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāya?
",
Na taṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.
",
Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti?
",
Sace tumhe raṭṭhapālaṁ kulaputtaṁ nānujānissatha agārasmā anagāriyaṁ pabbajjāya, tattheva maraṇaṁ āgamissati.
Если вы не дадите ему своего разрешения оставить жизнь домохозяйскую ради жизни бездомной, то он прямо там и умрёт. ",
Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṁ pabbajjāya, kā tassa aññā gati bhavissati? Idheva paccāgamissati.
А если ему не понравится житие бездомной жизнью, то что он сможет поделать, кроме как вернуться сюда? ",
Anujānātha raṭṭhapālaṁ kulaputtaṁ agārasmā anagāriyaṁ pabbajjāyā”ti.
Так дайте ему разрешение оставить жизнь домохозяйскую ради жизни бездомной». ",
“Anujānāma, tātā, raṭṭhapālaṁ kulaputtaṁ agārasmā anagāriyaṁ pabbajjāya.
«В таком случае, почтенные, мы даём представителю клана Раттхапале разрешение оставить жизнь домохозяйскую ради жизни бездомной. ",
“uṭṭhehi, samma raṭṭhapāla, anuññātosi mātāpitūhi agārasmā anagāriyaṁ pabbajjāya.
Вставай, друг Раттхапала, твои родители разрешили тебе оставить жизнь домохозяйскую ради жизни бездомной. ", uṭṭhehi, samma raṭṭhapāla →
“anuññāto ahaṁ, bhante, mātāpitūhi agārasmā anagāriyaṁ pabbajjāya.
«Уважаемый, я получил разрешение от родителей оставить жизнь домохозяйскую ради жизни бездомной. ",
Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре, пребывая в уединении прилежным, старательным, решительным, достопочтенный Раттхапала, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
Anagārā mayaṁ, gahapati.
Мы бездомные, домохозяин. ",
“Cattārimāni, bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajanti.
«Господин Раттхапала, есть четыре вида утраты. Поскольку люди переживают эти четыре вида утраты, некоторые из них обривают волосы и бороды, надевают жёлтые одежды, оставляют жизнь домохозяйскую ради жизни бездомной. ",
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?» ",
So tena jarāpārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством старости, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я обрею волосы и бороду, надену жёлтые одежды, оставлю жизнь домохозяйскую ради жизни бездомной?» ",
So tena byādhipārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством болезни, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я обрею волосы и бороду, надену жёлтые одежды, оставлю жизнь домохозяйскую ради жизни бездомной?» ",
So tena bhogapārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством [потери] богатства, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?» ",
So tena ñātipārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством [потери] родных, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Imāni kho, bho raṭṭhapāla, cattāri pārijuññāni, yehi pārijuññehi samannāgatā idhekacce kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajanti.
Господин Раттхапала, таковы эти четыре вида утраты. Поскольку люди переживают эти четыре вида утраты, некоторые из них обривают волосы и бороды, надевают жёлтые одежды, оставляют жизнь домохозяйскую ради жизни бездомной. ",

mn83 Maghadevasutta Царь Макхадэва anagāriyaṁ 15 2 En Ru

Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.
Я обрею волосы и бороду, надену жёлтые одежды, и оставлю жизнь домохозяйскую ради жизни бездомной. ",
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.
А когда, дорогой царевич, ты также увидишь, что седые волосы растут на твоей голове, то тогда, в качестве вознаграждения подарив своему цирюльнику [целую] деревню, дав царевичу, твоему старшему сыну, тщательные наставления по царствованию, обрей волосы и бороду, надень жёлтые одежды, и оставь жизнь домохозяйскую ради жизни бездомной. ",
Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
И затем, подарив в качестве вознаграждения своему цирюльнику [целую] деревню, тщательно наставив царевича, своего старшего сына, в царствовании, в манговой роще Макхадэвы он обрил свои волосы и бороду, надел жёлтые одежды, и оставил жизнь домохозяйскую ради жизни бездомной. ",
Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.
",
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.
",
Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
",
Rañño kho panānanda, maghadevassa puttapaputtakā tassa paramparā caturāsītirājasahassāni imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁsu.
Потомки сына царя Макхадэвы в количестве восьмидесяти четырёх тысяч царей в линии преемственности, сбрив волосы и бороду, надев жёлтые одежды, оставляли жизнь домохозяйскую ради жизни бездомной в этой манговой роще Макхадэвы. ",
Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.
",
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.
",
Atha kho, ānanda, nimi rājā kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
",
Na so agārasmā anagāriyaṁ pabbaji.
Он не оставил жизнь домохозяйскую ради жизни бездомной. ",

mn85 Bodhirājakumārasutta К принцу Бодхи anagāriyaṁ 13 18 En Ru

So kho ahaṁ, rājakumāra, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
Позже, царевич, будучи всё ещё черноволосым юношей, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной. ",
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
",
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",
Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsū”ti.
И затем монахи группы из пяти, вскоре после того, как они были обучены и наставлены мной, реализовав это для себя посредством прямого знания, здесь и сейчас вошли и пребывали в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",
“kīva cirena nu kho, bhante, bhikkhu tathāgataṁ vināyakaṁ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyā”ti?
«Господин, когда монах находит Татхагату, который тренировал бы его, то сколько времени нужно на то, чтобы он, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл бы пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной?» ", vināyakaṁ → nāyakaṁ (?)
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya satta vassāni.
семь лет, после чего, реализовав это для себя посредством прямого знания, здесь и сейчас он войдёт и будет пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya chabbassāni …
шесть лет, после чего, реализовав это для себя посредством прямого знания, здесь и сейчас он войдёт и будет пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya satta māsāni.
семь месяцев, после чего, реализовав это для себя посредством прямого знания, здесь и сейчас он войдёт и будет пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—
",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—
",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—
",

mn86 Aṅgulimālasutta With Aṅgulimāla anagāriyaṁ 2 0 En Ru

Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Aṅgulimāla, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

mn89 Dhammacetiyasutta Shrines to the Teaching anagāriyaṁ 2 0 En Ru

Aññadatthu bhagavantaṁyeva okāsaṁ yācanti agārasmā anagāriyaṁ pabbajjāya.
Invariably, they ask the ascetic Gotama for the chance to go forth.

mn91 Brahmāyusutta Брахман Брахмайю anagāriyaṁ 1 2 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Но если он оставляет жизнь домохозяйскую ради бездомной, то он станет Совершенным, Полностью Просветлённым, который сдёрнет завесу [неведения] с мира. ",

mn92 Selasutta With Sela anagāriyaṁ 2 0 En Ru

Sace pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado”.
But if he goes forth from the lay life to homelessness, he becomes a perfected one, a fully awakened Buddha, who draws back the veil from the world.”
Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Venerable Sela and his assembly, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. They lived having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

mn94 Ghoṭamukhasutta With Ghoṭamukha anagāriyaṁ 5 2 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

mn100 Saṅgāravasutta With Saṅgārava anagāriyaṁ 2 18 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So kho ahaṁ, bhāradvāja, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
Some time later, while still black-haired, blessed with youth, in the prime of life—though my mother and father wished otherwise, weeping with tearful faces—I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness.

mn101 Devadahasutta At Devadaha anagāriyaṁ 2 4 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

mn112 Chabbisodhanasutta The Sixfold Purification anagāriyaṁ 2 1 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
So kho ahaṁ, āvuso, aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
After some time I gave up a large or small fortune, and a large or small family circle. I shaved off hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness.

mn124 Bākulasutta With Bakkula anagāriyaṁ 1 0 En Ru

Acirūpasampanno panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

mn125 Dantabhūmisutta The Level of the Tamed anagāriyaṁ 2 6 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

sn2.6 Kāmadasutta Devaputtasaṁyuttaṁ With Kāmada anagāriyupetassa 1 0 En Ru

Ṭhitattā anagāriyupetassa,
For one who has entered the homeless life,

sn4.22 Samiddhisutta Mārasaṁyuttaṁ With Samiddhi anagāriyaṁ 1 0 En Ru

agārasmā anagāriyaṁ;
from the lay life to homelessness.

sn6.3 Brahmadevasutta Brahmasaṁyuttaṁ With Brahmadeva anagāriyaṁ 2 1 En Ru

Atha kho āyasmā brahmadevo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Venerable Brahmadeva, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn7.1 Dhanañjānīsutta Brāhmaṇasaṁyuttaṁ With Dhanañjānī anagāriyaṁ 1 1 En Ru

Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Bhāradvāja, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn7.2 Akkosasutta Brāhmaṇasaṁyuttaṁ The Abuser anagāriyaṁ 2 0 En Ru

Acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Bhāradvāja the Rude, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn7.10 Bahudhītarasutta Brāhmaṇasaṁyuttaṁ Many Daughters anagāriyaṁ 1 1 En Ru

Acirūpasampanno panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Bhāradvāja, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn8.12 Vaṅgīsasutta Vaṅgīsasaṁyuttaṁ With Vaṅgīsa anagāriyaṁ 1 0 En Ru

pabbajiṁ anagāriyaṁ.
I went forth to homelessness.

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic anagāriyaṁ 1 1 En Ru

Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes anagāriyaṁ 3 0 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So khvāhaṁ, āvuso, aparena samayena paṭapilotikānaṁ saṅghāṭiṁ kāretvā ye loke arahanto te uddissa kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
After some time I made an outer robe of patches and, in the name of the perfected ones in the world, I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. kāretvā → karitvā (bj, sya-all, km, pts1ed, pts2ed)

sn17.23 Ekaputtakasutta Lābhasakkārasaṁyuttaṁ An Only Son anagāriyaṁ 1 0 En Ru

Sace kho tvaṁ, tāta, agārasmā anagāriyaṁ pabbajasi;
‘But my darling, if you go forth from the lay life to homelessness,

sn17.24 Ekadhītusutta Lābhasakkārasaṁyuttaṁ An Only Daughter anagāriyaṁ 1 0 En Ru

Sace kho tvaṁ, ayye, agārasmā anagāriyaṁ pabbajasi;
‘But my darling, if you go forth from the lay life to homelessness,

sn21.4 Navasutta Bhikkhusaṁyuttaṁ A Junior Mendicant anagāriyaṁ 1 0 En Ru

Eso kho, bhikkhave, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
This monk gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty. He has realized the supreme culmination of the spiritual path in this very life, and lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn21.5 Sujātasutta Bhikkhusaṁyuttaṁ With Sujāta anagāriyaṁ 1 0 En Ru

yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
He’s attractive, good-looking, lovely, of surpassing beauty. And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn21.6 Lakuṇḍakabhaddiyasutta Bhikkhusaṁyuttaṁ With Bhaddiya the Dwarf anagāriyaṁ 1 0 En Ru

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn21.11 Mahākappinasutta Bhikkhusaṁyuttaṁ With Mahākappina anagāriyaṁ 1 0 En Ru

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn21.12 Sahāyakasutta Bhikkhusaṁyuttaṁ Companions anagāriyaṁ 1 1 En Ru

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
And they’ve realized the supreme end of the spiritual path in this very life. They live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn22.35 Aññatarabhikkhusutta Khandhasaṁyuttaṁ A Mendicant anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn22.63 Upādiyamānasutta Khandhasaṁyuttaṁ When You Grasp anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.64 Dutiyamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (2nd) anagāriyaṁ 1 0 En Ru

Atha kho āyasmā migajālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharato nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Migajāla, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.89 Bāhiyasutta Saḷāyatanasaṁyuttaṁ With Bāhiya anagāriyaṁ 1 0 En Ru

Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Bāhiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.95 Mālukyaputtasutta Saḷāyatanasaṁyuttaṁ Māluṅkyaputta anagāriyaṁ 1 0 En Ru

Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Māluṅkyaputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn41.9 Acelakassapasutta Cittasaṁyuttaṁ With Kassapa, the Naked Ascetic anagāriyaṁ 1 0 En Ru

Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.3 Bhikkhusutta Satipaṭṭhānasaṁyuttaṁ A Monk anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.15 Bāhiyasutta Satipaṭṭhānasaṁyuttaṁ With Bāhiya anagāriyaṁ 1 0 En Ru

Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Bāhiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.16 Uttiyasutta Satipaṭṭhānasaṁyuttaṁ With Uttiya anagāriyaṁ 1 0 En Ru

Atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Uttiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.46 Pātimokkhasaṁvarasutta Satipaṭṭhānasaṁyuttaṁ Restraint in the Monastic Code anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn56.3 Paṭhamakulaputtasutta Saccasaṁyuttaṁ A Gentleman (1st) anagāriyaṁ 4 0 En Ru

“Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.
“Mendicants, whatever gentlemen—past,
Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajissanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.
future,
Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.
or present—rightly go forth from the lay life to homelessness, all of them do so in order to truly comprehend the four noble truths.
Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu …pe…
Whatever gentlemen—past,