Anagār 141 texts and 498 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.1-10 an2.2 an2.5 anagāriyaṁ 2 0 En Ru

Yañca gihīnaṁ agāraṁ ajjhāvasataṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṁ padhānaṁ, yañca agārasmā anagāriyaṁ pabbajitānaṁ sabbūpadhipaṭinissaggatthaṁ padhānaṁ.
The endeavor of laypeople staying in a home to provide robes, almsfood, lodgings, and medicines and supplies for the sick. And the endeavor of those gone forth from the lay life to homelessness to let go of all attachments.
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatha.
You will soon realize the supreme culmination of the spiritual path in this very life. You will live having achieved with your own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an3.12 Sāraṇīyasutta Commemoration anagāriyaṁ 1 0 En Ru

Yasmiṁ, bhikkhave, padese bhikkhu kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito hoti.
The place where the mendicant shaved off their hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness.

an3.40 Ādhipateyyasutta In Charge anagāriyaṁ 9 0 En Ru

‘na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito.
‘I didn’t go forth from the lay life to homelessness for the sake of a robe,
Na piṇḍapātahetu, na senāsanahetu, na itibhavābhavahetu agārasmā anagāriyaṁ pabbajito.
almsfood, lodgings, or rebirth in this or that state.
Ahañceva kho pana yādisake kāme ohāya agārasmā anagāriyaṁ pabbajito tādisake vā kāme pariyeseyyaṁ tato vā pāpiṭṭhatare, na metaṁ patirūpan’ti.
But it would not be appropriate for me to seek sensual pleasures like those I abandoned when I went forth, or even worse.’ yādisake → yādisake vā (bj, pts1ed, mr) | vā → ca (mr) | vā → ca (mr)
‘na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito.
‘I didn’t go forth from the lay life to homelessness for the sake of a robe,
Na piṇḍapātahetu, na senāsanahetu, na itibhavābhavahetu agārasmā anagāriyaṁ pabbajito.
almsfood, lodgings, or rebirth in this or that state.
‘passatha, bho, imaṁ kulaputtaṁ saddhā agārasmā anagāriyaṁ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti.
“Look at this gentleman; he’s gone forth out of faith from the lay life to homelessness, but he’s living mixed up with bad, unskillful qualities.”
‘passatha, bho, imaṁ kulaputtaṁ saddhā agārasmā anagāriyaṁ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti.
“Look at this gentleman; he’s gone forth out of faith from the lay life to homelessness, but he’s living mixed up with bad, unskillful qualities.”’
‘na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito.
‘I didn’t go forth from the lay life to homelessness for the sake of a robe,
Na piṇḍapātahetu, na senāsanahetu, na itibhavābhavahetu agārasmā anagāriyaṁ pabbajito.
almsfood, lodgings, or rebirth in this or that state.

an3.60 Saṅgāravasutta With Saṅgārava anagāriyaṁ 1 8 En Ru

Yo panāyaṁ, bho gotama, yassa vā tassa vā kulā agārasmā anagāriyaṁ pabbajito ekamattānaṁ dameti, ekamattānaṁ sameti, ekamattānaṁ parinibbāpeti, evamassāyaṁ ekasārīrikaṁ puññappaṭipadaṁ paṭipanno hoti, yadidaṁ pabbajjādhikaraṇan”ti.
But, Master Gotama, when someone has gone forth from the lay life to homelessness, they tame, calm, and extinguish themselves alone. That being so, they are doing good for just one person on account of that going forth.”

an3.130 Dutiyaanuruddhasutta With Anuruddha (2nd) anagāriyaṁ 1 0 En Ru

Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Anuruddha, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an4.73 Sappurisasutta A True Person anagāriyaṁ 1 1 En Ru

Evamevaṁ kho, bhikkhave, idhekacco bhikkhu yaññadeva rattiṁ vā divaṁ vā agārasmā anagāriyaṁ pabbajito hoti, tāvadevassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti bhikkhūsu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu.
In the same way, on the day or night a mendicant first goes forth from the lay life to homelessness, right away they set up a keen sense of conscience and prudence for the monks, nuns, laymen, and laywomen, and even the monastery workers and novices.

an4.122 Ūmibhayasutta The Danger of Waves anagāriyaṁ 6 4 En Ru

Evamevaṁ kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajitassa pāṭikaṅkhitabbāni.
In the same way, a gentleman who goes forth from the lay life to homelessness in this teaching and training should anticipate four dangers. dhammavinaye agārasmā → saddhā agārasmā (bj, sya-all, km) | pabbajitassa → pabbajato (bj); pabbajito (sya-all); pabbajite (pts1ed) "
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness, thinking:
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness …
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness …
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
It’s when a gentleman has gone forth from the lay life to homelessness …
Imāni kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajitassa pāṭikaṅkhitabbānī”ti.
These are the four dangers that a gentleman who goes forth from the lay life to homelessness in this teaching and training should anticipate.” "

an4.198 Attantapasutta Fervent Mortification of Oneself anagāriyaṁ 2 1 En Ru

yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya, mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya, mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

an4.257 Mālukyaputtasutta With Māluṅkyaputta anagāriyaṁ 1 0 En Ru

Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Māluṅkyaputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an5.7 Kāmasutta Sensual Pleasures anagāriyaṁ 1 1 En Ru

Asitabyābhaṅgiṁ, bhikkhave, kulaputto ohāya agārasmā anagāriyaṁ pabbajito hoti, ‘saddhāpabbajito kulaputto’ti alaṁvacanāya.
When a gentleman has abandoned the scythe and flail and gone forth from the lay life to homelessness, they’re qualified to be called ‘a faithful renunciate from a good family’. Asitabyābhaṅgiṁ → asitabyābhaṅgi cepi (?)

an5.31 Sumanasutta With Sumanā anagāriyaṁ 1 0 En Ru

“Sace pana te, bhante, ubho agārasmā anagāriyaṁ pabbajanti, pabbajitānaṁ pana nesaṁ, bhante, siyā viseso, siyā nānākaraṇan”ti?
“But sir, if they both go forth from the lay life to homelessness, would there still be any distinction or difference between them?”

an5.56 Upajjhāyasutta Mentor anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an5.167 Codanāsutta Accusation anagāriyaṁ 4 0 En Ru

“Ye te, bhante, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, te mayā evaṁ vuccamānā na padakkhiṇaṁ gaṇhanti.
“Sir, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not dedicated to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and stupid. When I speak to them like this, they don’t respectfully take it up. ketabino → keṭubhino (bj, sya-all, km, pts1ed) "
Ye pana te, bhante, kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te mayā evaṁ vuccamānā padakkhiṇaṁ gaṇhantī”ti.
Sir, there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are dedicated to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise, not stupid. When I speak to them like this, they do respectfully take it up.”
“Ye te, sāriputta, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tiṭṭhantu te.
“Sāriputta, those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood … Leave them be.
Ye pana te, sāriputta, kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te tvaṁ, sāriputta, vadeyyāsi.
But those gentlemen who went forth from the lay life to homelessness out of faith … You should speak to them.

an5.180 Gavesīsutta About Gavesī anagāriyaṁ 3 0 En Ru

Acirūpasampanno kho panānanda, gavesī bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, the mendicant Gavesī, living alone, withdrawn, diligent, keen, and resolute, realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.
Ayyo hi nāma gavesī kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati.
He has shaved off his hair and beard, dressed in ocher robes, and gone forth from the lay life to homelessness.
Atha kho, ānanda, tāni pañca bhikkhusatāni vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—
Then those five hundred mendicants, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. They lived having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness. bhikkhusatāni vūpakaṭṭhā → bhikkhusatāni ekekā vūpakaṭṭhā (sya-all, km)

an5.192 Doṇabrāhmaṇasutta With the Brahmin Doṇa anagāriyaṁ 3 1 En Ru

So ācariyassa ācariyadhanaṁ niyyādetvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Having offered the fee to his teacher, he shaves off his hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness. niyyādetvā → nīyādetvā (pts1ed); niyyātetvā (katthaci)
So methunaṁ uppādetvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Having ensured his progeny through sex, he shaves off his hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness.
So methunaṁ uppādetvā tameva puttassādaṁ nikāmayamāno kuṭumbaṁ ajjhāvasati, na agārasmā anagāriyaṁ pabbajati.
Having ensured his progeny through sex, his child makes him happy. Because of this attachment he stays in his family property, and does not go forth from the lay life to homelessness.

an5.196 Mahāsupinasutta The Great Dreams anagāriyaṁ 1 0 En Ru

cattārome, bhikkhave, vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā anuttaraṁ vimuttiṁ sacchikaronti.
This was fulfilled when members of the four castes—aristocrats, brahmins, peasants, and menials—went forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One and realized supreme freedom.

an6.57 Chaḷabhijātisutta The Six Classes of Rebirth anagāriyaṁ 2 1 En Ru

So kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
They shave off their hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.
So kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
They shave off their hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

an6.60 Hatthisāriputtasutta With Hatthisāriputta anagāriyaṁ 2 6 En Ru

Atha kho citto hatthisāriputto nacirasseva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
And not long after Citta Hatthisāriputta shaved off his hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness.
Atha kho āyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Citta Hatthisāriputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an7.56 Tissabrahmāsutta Tissa the Brahmā anagāriyaṁ 3 2 En Ru

yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyā’ti.
Then they might realize the supreme culmination of the spiritual path in this very life, and live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.’
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyā’ti.
Then they might realize the supreme culmination of the spiritual path in this very life, and live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.’
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyā’ti.
Then they might realize the supreme culmination of the spiritual path in this very life, and live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.’

an7.69 Pāricchattakasutta The Shady Orchid Tree anagāriyaṁ 4 0 En Ru

Evamevaṁ kho, bhikkhave, yasmiṁ samaye ariyasāvako agārasmā anagāriyaṁ pabbajjāya ceteti, paṇḍupalāso, bhikkhave, ariyasāvako tasmiṁ samaye hoti devānaṁva tāvatiṁsānaṁ pāricchattako koviḷāro.
In the same way, when a noble disciple plans to go forth from the lay life to homelessness, they’re like the Shady Orchid Tree when its leaves turn brown.
Yasmiṁ, bhikkhave, samaye ariyasāvako kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito hoti, pannapalāso, bhikkhave, ariyasāvako tasmiṁ samaye hoti devānaṁva tāvatiṁsānaṁ pāricchattako koviḷāro.
When a noble disciple shaves off their hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness, they’re like the Shady Orchid Tree when its leaves fall.
‘eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabbajito āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī’ti.
‘This venerable named so-and-so, from such-and-such village or town, the pupil of the venerable named so-and-so, went forth from the lay life to homelessness. They’ve realized the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.’
‘eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṁ pabbajito āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī’ti.
‘This venerable named so-and-so, from such-and-such village or town, the pupil of the venerable named so-and-so, went forth from the lay life to homelessness. They’ve realized the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.’

an8.19 Pahārādasutta With Pahārāda anagāriyaṁ 2 8 En Ru

evamevaṁ kho, pahārāda, cattārome vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṁ gacchanti.
In the same way, when they go forth from the lay life to homelessness, all four castes—aristocrats, brahmins, peasants, and menials—lose their former names and clans and are simply considered ‘Sakyan ascetics’. samaṇā sakyaputtiyā’ tveva → samaṇo sakyaputtiyotveva (sya-all, mr) "
Yampi, pahārāda, cattārome vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṁ gacchanti;
an8.19

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts anagāriyaṁ 1 7 En Ru

Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
And Anuruddha, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an8.51 Gotamīsutta With Gotamī anagāriyaṁ 25 5 En Ru

“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
an8.51
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
an8.51
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Atha kho mahāpajāpatī gotamī “na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti dukkhī dummanā assumukhī rudamānā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Mahāpajāpatī Gotamī thought, “The Buddha does not permit females to go forth.” Miserable and sad, weeping, with a tearful face, she bowed, and respectfully circled the Buddha, keeping him on her right, before leaving.
“Tathā hi pana, bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Honorable Ānanda, it’s because the Buddha does not permit females to go forth in the teaching and training proclaimed by the Realized One.”
“Tena hi tvaṁ, gotami, muhuttaṁ idheva tāva hohi, yāvāhaṁ bhagavantaṁ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Well then, Gotamī, wait here just a moment, while I ask the Buddha to grant the going forth for females.”
‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan’ti.
She says that it’s because the Buddha does not permit females to go forth.
Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ.
“The Buddha does not permit females to go forth.
Yannūnāhaṁ aññenapi pariyāyena bhagavantaṁ yāceyyaṁ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Why don’t I try another approach?”
“bhabbo nu kho, bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaphalaṁ vā sacchikātun”ti?
“Sir, is a female able to realize the fruits of stream-entry, once-return, non-return, and perfection once she has gone forth?”
“Bhabbo, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātun”ti.
“She is able, Ānanda.”
“Sace, bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi …pe… arahattaphalampi sacchikātuṁ;
“If a female is able to realize the fruits of stream-entry, once-return, non-return, and perfection once she has gone forth.
Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“Sace, ānanda, nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ, ciraṭṭhitikaṁ, ānanda, brahmacariyaṁ abhavissa, vassasahassameva saddhammo tiṭṭheyya.
“Ānanda, if females had not gained the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One, the spiritual life would have lasted long. The true teaching would have remained for a thousand years.
Yato ca kho, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajito, na dāni, ānanda, brahmacariyaṁ ciraṭṭhitikaṁ bhavissati.
But since they have gained the going forth, now the spiritual life will not last long.
evamevaṁ kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.
In the same way, the spiritual life does not last long in a teaching and training where females gain the going forth.
evamevaṁ kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.
In the same way, the spiritual life does not last long in a teaching and training where females gain the going forth.
evamevaṁ kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.
In the same way, the spiritual life does not last long in a teaching and training where females gain the going forth.

an8.63 Saṅkhittasutta A Teaching in Brief anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

an9.3 Meghiyasutta With Meghiya anagāriyaṁ 2 0 En Ru

Saddhāya ca vatamhā agārasmā anagāriyaṁ pabbajitā;
I’ve gone forth from the lay life to homelessness out of faith,
Saddhāya ca vatamhā agārasmā anagāriyaṁ pabbajitā;
an9.3

an9.4 Nandakasutta With Nandaka anagāriyaṁ 1 2 En Ru

Etaṁ kho, nandaka, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhāya agārasmā anagāriyaṁ pabbajitānaṁ, yaṁ tumhe dhammiyā kathāya sannisīdeyyātha.
It’s appropriate for gentlemen like you, who have gone forth in faith from the lay life to homelessness, to sit together for a Dhamma talk.

an9.6 Sevanāsutta Association anagāriyaṁ 4 0 En Ru

yassa camhi atthāya agārasmā anagāriyaṁ pabbajito so ca me sāmaññattho na bhāvanāpāripūriṁ gacchatī’ti, tenāvuso, puggalena so puggalo rattibhāgaṁ vā divasabhāgaṁ vā saṅkhāpi anāpucchā pakkamitabbaṁ nānubandhitabbo.
And the goal of the ascetic life for which I went forth from the lay life to homelessness is not being fully developed.’ In this case you should leave that person at that very time of the day or night, without asking. You shouldn’t follow them.
yassa camhi atthāya agārasmā anagāriyaṁ pabbajito so ca me sāmaññattho na bhāvanāpāripūriṁ gacchatī’ti, tenāvuso, puggalena so puggalo saṅkhāpi anāpucchā pakkamitabbaṁ nānubandhitabbo.
However, the goal of the ascetic life for which I went forth from the lay life to homelessness is not being fully developed.’ In this case you should leave that person after reflecting, without asking. You shouldn’t follow them.
yassa camhi atthāya agārasmā anagāriyaṁ pabbajito so ca me sāmaññattho bhāvanāpāripūriṁ gacchatī’ti, tenāvuso, puggalena so puggalo saṅkhāpi anubandhitabbo na pakkamitabbaṁ.
But the goal of the ascetic life for which I went forth from the lay life to homelessness is being fully developed.’ In this case you should follow that person after appraisal. You shouldn’t leave them.
yassa camhi atthāya agārasmā anagāriyaṁ pabbajito so ca me sāmaññattho bhāvanāpāripūriṁ gacchatī’ti, tenāvuso, puggalena so puggalo yāvajīvaṁ anubandhitabbo na pakkamitabbaṁ api panujjamānena.
And the goal of the ascetic life for which I went forth from the lay life to homelessness is being fully developed.’ In this case you should follow that person. You shouldn’t leave them, even if they send you away. panujjamānena → paṇujjamānena (?) "

an10.50 Bhaṇḍanasutta Arguments anagāriyaṁ 1 0 En Ru

“Na kho panetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhāya agārasmā anagāriyaṁ pabbajitānaṁ, yaṁ tumhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā vihareyyātha.
“Mendicants, this is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness.

an10.69 Paṭhamakathāvatthusutta Topics of Discussion (1st) anagāriyaṁ 1 0 En Ru

“Na kho panetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhāya agārasmā anagāriyaṁ pabbajitānaṁ, yaṁ tumhe anekavihitaṁ tiracchānakathaṁ anuyuttā vihareyyātha, seyyathidaṁ—
“Mendicants, it is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness to engage in these kinds of low talk.

an10.99 Upālisutta With Upāli anagāriyaṁ 2 3 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

an11.14 Subhūtisutta With Subhūti anagāriyaṁ 2 0 En Ru

“Saddho nāmāyaṁ, bhante, bhikkhu, sudattassa upāsakassa putto, saddhā agārasmā anagāriyaṁ pabbajito”ti.
“Sir, the name of this mendicant is Saddha. He is the son of the layman Sudatta, and has gone forth out of faith from the lay life to homelessness.” sudattassa → saddhassa (bj, sya-all, km, pts1ed) "
“Kacci panāyaṁ, subhūti, saddho bhikkhu sudattassa upāsakassa putto saddhā agārasmā anagāriyaṁ pabbajito sandissati saddhāpadānesū”ti?
“Well, I hope this mendicant Saddha exhibits the outcomes of faith.”

dn1 Brahmajālasutta Брахмаджала Сутта anagāriyaṁ 8 2 En Ru

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув земного состояния, оно покидает дом и принимается за жизнь бездомного.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
Будучи бездомным и практикуя усердие, стремление, прилежание, бдительность и правильное осознание, оно достигает такого уровня умственной сосредоточенности, что помнит свои предыдущие существования, но не помнит других мест.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого [места], кроме него.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого [места], кроме него.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte saññuppādaṁ anussarati, tato paraṁ nānussarati.
Оставив дом и будучи бездомным, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом возникновение [своего] сознания, но не вспоминает другого, кроме этого.

dn2 Sāmaññaphalasutta Самана Пхала Сутта anagāriyaṁ 8 36 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Ведь я мог бы сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным“.
So aparena samayena kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya.
И со временем он может сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным.
so, deva, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito.
он, Божественный, сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомный.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Ведь я мог бы сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным“.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya.
И со временем, отказавшись от малого достатка или отказавшись от большого достатка, отказавшись от малого круга родственников или отказавшись от большого круга родственников, он может сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным.
so deva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito.
он, Божественный, сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Ведь я мог бы сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным“.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
И со временем, отказавшись от малого достатка или отказавшись от большого достатка, отказавшись от малого круга родственников или отказавшись от большого круга родственников, он сбривает волосы и бороду, надевает желтые одежды и, оставив дом, странствует бездомным.

dn3 Ambaṭṭhasutta Амбаттха Сутта anagāriyaṁ 1 7 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.

dn4 Soṇadaṇḍasutta Сонаданда Сутта anagāriyaṁ 2 3 En Ru

Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe…
Ведь отшельник Готама, почтенные, странствует бездомный, оставив дом еще молодым, совсем черноволосым, наделенным счастливой юностью, в ранние годы. А раз отшельник Готама, почтенные, странствует бездомный, оставив дом еще молодым, совсем черноволосым, наделенным счастливой юностью, в ранние годы, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.
Samaṇo khalu, bho, gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe…
Ведь отшельник Готама, почтенные, странствует бездомный, оставив дом, сбрив волосы и бороду и надев желтые одеяния, хотя мать и отец не желали этого, плакали, и лица их были в слезах. А раз отшельник Готама, почтенные, странствует бездомный, оставив дом, сбрив волосы и бороду и надев желтые одеяния, хотя мать и отец не желали этого, плакали, и лица их были в слезах, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

dn5 Kūṭadantasutta Кутаданта Сутта anagāriyaṁ 2 2 En Ru

Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe…
Ведь отшельник Готама, почтенные, странствует бездомный, оставив дом еще молодым, совсем черноволосым, наделенным счастливой юностью, в ранние годы. А раз отшельник Готама, почтенные, странствует бездомный, оставив дом еще молодым, совсем черноволосым, наделенным счастливой юностью, в ранние годы, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.
Samaṇo khalu, bho, gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe…
Ведь отшельник Готама, почтенные, странствует бездомный, оставив дом, сбрив волосы и бороду и надев желтые одеяния, хотя мать и отец не желали этого, плакали, и лица их были в слезах. А раз отшельник Готама, почтенные, странствует бездомный, оставив дом, сбрив волосы и бороду и надев желтые одеяния, хотя мать и отец не желали этого, плакали, и лица их были в слезах, то по этой причине не досточтимый Готама должен приблизиться, чтобы увидеть нас, но мы должны приблизиться, чтобы увидеть досточтимого Готаму.

dn8 Mahāsīhanādasutta Маха Сиханада Сутта anagāriyaṁ 1 2 En Ru

Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после того как достопочтенный Кассапа обрел доступ в общину, он, предавшись одиночеству, пребывая в усердии, рвении и решимости, скоро сам познал, испытал и обрел в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными, — несравненный венец целомудрия — и постиг:

dn9 Poṭṭhapādasutta Поттхапада Сутта anagāriyaṁ 1 7 En Ru

Acirūpasampanno kho panāyasmā citto hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после того как достопочтенный Читта, сын Хаттхисари, обрел доступ в общину, он, предавшись одиночеству, пребывая в усердии, рвении и решимости, скоро сам познал, испытал и обрел в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия —

dn10 Subhasutta Субха Сутта anagāriyaṁ 2 25 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Ведь я мог бы сбрить волосы и бороду, надеть желтые одеяния и, оставив дом, странствовать бездомным“.
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
И со временем, отказавшись от малого достатка или отказавшись от большого достатка, отказавшись от малого круга родственников или отказавшись от большого круга родственников, он сбривает волосы и бороду, надевает желтые одежды и, оставив дом, странствует бездомным.

dn12 Lohiccasutta Лохичча Сутта anagāriyaṁ 6 10 En Ru

Idha, lohicca, ekacco satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti.
Вот, Лохичча, какой-нибудь учитель не достигает своей цели отшельничества — цели, ради которой он, оставив дом, странствует бездомным.
‘āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto, taṁ tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi:
„Достопочтенный! Ты не достиг своей цели отшельничества — цели, ради которой, оставив дом, странствуешь бездомным. И не достигнув этой цели отшельничества, ты наставляешь учеников в истине:
Puna caparaṁ, lohicca, idhekacco satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti.
И далее, Лохичча, вот какой-нибудь учитель не достигает своей цели отшельничества — цели, ради которой он, оставив дом, странствует бездомным.
‘āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto. Taṁ tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi:
„Достопочтенный! Ты не достиг своей цели отшельничества — цели, ради которой, оставив дом, странствуешь бездомным. И не достигнув этой цели отшельничества, ты наставляешь учеников в истине:
Puna caparaṁ, lohicca, idhekacco satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho anuppatto hoti.
И далее, Лохичча, вот какой-нибудь учитель достигает своей цели отшельничества — цели, ради которой он, оставив дом, странствует бездомным.
‘āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho anuppatto.
„Достопочтенный! Ты достиг своей цели отшельничества — цели, ради которой, оставив дом, странствуешь бездомным.

dn14 Mahāpadānasutta Большое наставление о наследии anagāriyaṁ 18 18 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado. Ayañhi, deva, kumāro suppatiṭṭhitapādo. Yaṁ pāyaṁ, deva, kumāro suppatiṭṭhitapādo. Idampissa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира. У этого царевича, Божественный, ноги имеют хорошую опору. То, что у этого царевича, Божественный, ноги имеют хорошую опору, является у него — великого человека — знаком великого человека.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado’ti.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
‘Mā heva kho vipassī kumāro na rajjaṁ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti.
„Да не откажется царевич Випасси от царства, да не станет царевич Випасси странствовать бездомным, оставив дом, да не окажутся истинными слова брахманов прорицателей.
‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
чтобы царевич Випасси не отказывался от царства, чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.
‘mā heva kho vipassī kumāro na rajjaṁ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti.
„Да не откажется царевич Випасси от царства, да не станет царевич Випасси странствовать бездомным, оставив дом, да не окажутся истинными слова брахманов-прорицателей!“.
‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.
‘mā heva kho vipassī kumāro na rajjaṁ kāresi, mā heva vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti.
„Да не откажется царевич Випасси от царства, да не станет царевич Випасси странствовать бездомным, оставив дом, да не окажутся истинными слова брахманов-прорицателей!“.
‘yathā vipassī kumāro rajjaṁ kareyya, yathā vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
чтобы царевич Випасси не отказывался от царства, чтобы царевич Випасси не стал странствовать бездомным, оставив дом, чтобы слова брахманов-прорицателей оказались ложными.
Ahaṁ pana idheva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.
А я здесь же сбрею волосы и бороду, надену желтые одеяния и, оставив дом, стану странствовать бездомным“.
Vipassī pana kumāro tattheva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
А царевич Випасси тут же сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным.
‘vipassī kira kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito’ti.
„Поистине, царевич Випасси сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным“.
‘na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha vipassī kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito.
„Поистине, немаловажны эта истина и должное поведение, немаловажно это странничество, раз [сам] царевич Випасси сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным. orakā → orikā (sya-all, pts1ed)
Vipassīpi nāma kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati, kimaṅgaṁ pana mayan’ti.
Если царевич Випасси сбрил волосы и бороду, надел желтые одеяния и, оставив дом, будет странствовать бездомным, то почему же мы не можем сделать того же?“. pana mayan’ti → pana na mayanti (sya-all, km, pts1ed) | kimaṅgaṁ → kimaṅga (bj, pts1ed)
Atha kho, so bhikkhave, mahājanakāyo caturāsītipāṇasahassāni kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā vipassiṁ bodhisattaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu.
И вот, монахи, это большое сборище людей — восемьдесят четыре тысячи человек, сбрили волосы и бороду, надели желтые одеяния и, оставив дом, стали странствовать бездомными вслед за странствующим царевичем Випасси. mahājanakāyo → mahājanakāyā (sya-all, km)
Khaṇḍo ca kira rājaputto tisso ca purohitaputto vipassissa bhagavato arahato sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā’ti.
Царевич Кханда и сын главного жреца Тисса сбрили волосы и бороду, надели желтые одеяния и, оставив дом, стали странствовать бездомными вблизи Випасси — Благостного, архата, всецело просветленного“.
‘na hi nūna so orako dhammavinayo, na sā orakā pabbajjā, yattha khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā.
„Поистине, немаловажны эта истина и должное поведение, немаловажно это странничество, раз царевич Кханда и сын главного жреца Тисса сбрили волосы и бороду, надели желтые одеяния и, оставив дом, стали странствовать бездомными.
Khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissanti, kimaṅgaṁ pana mayan’ti.
Если царевич Кханда и сын главного жреца Тисса сбрили волосы и бороду, надели желтые одеяния и, оставив дом, стали странствовать бездомными вблизи Випасси — Благостного, архата, всецело просветленного, то почему же мы не можем сделать того же?“.

dn16 Mahāparinibbānasutta Маха Париниббана Сутта anagāriyaṁ 1 14 En Ru

Acirūpasampanno kho panāyasmā subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti—tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после того как достопочтенный Субхадда обрел доступ в общину, он, предавшись одиночеству, пребывая в усердии, рвении и решимости, скоро сам познал, испытал и обрел в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными, — несравненный венец целомудрия —

dn19 Mahāgovindasutta Махаговинда Сутта anagāriyaṁ anagāriyan anagāriyanti 36 6 En Ru

Idhekacco appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati,
— Вот некто, отказавшись от малого достатка или отказавшись от большого достатка, отказавшись от малого круга родственников или отказавшись от большого круга родственников, сбривает волосы и бороду, надевает желтые одежды и, оставив дом, странствует бездомным —
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенный, я оставлю дом и буду странствовать бездомным“.
Icchāmahaṁ, bho, agārasmā anagāriyaṁ pabbajituṁ.
Я хочу, почтенный, оставить дом и странствовать бездомным.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенный, я оставлю дом и буду странствовать бездомным.
Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma.
Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и я, оставив дом,
Icchāmahaṁ, bho, agārasmā anagāriyaṁ pabbajituṁ.
Я хочу, почтенные, оставить дом и странствовать бездомным.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
Tamahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi.
Отказавшись от этого благополучия, я оставлю дом и буду странствовать бездомным.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
Tāpāhaṁ sabbā pahāya agārasmā anagāriyaṁ pabbajissāmi.
Отказавшись от всех их, я оставлю дом и буду странствовать бездомным.
pabbajissāmahaṁ, bho, agārasmā anagāriyanti”.
я оставлю дом и буду странствовать бездомным“.
“Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
„Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и мы, оставив дом, будем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
Sattannaṁ vassānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
По истечении семи лет и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
ekaṁ vassaṁ āgametu, ekassa vassassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
подождет один год. По истечении одного года и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
“Tena hi bhavaṁ govindo satta māsāni āgametu, sattannaṁ māsānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
„Тогда пусть досточтимый [Маха]говинда подождет семь месяцев. По истечении семи месяцев и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
addhamāsaṁ āgametu, addhamāsassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
подождет полмесяца. По истечении половины месяца и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
“Tena hi bhavaṁ govindo sattāhaṁ āgametu, yāva mayaṁ sake puttabhātaro rajjena anusāsissāma, sattāhassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
„Тогда пусть досточтимый [Маха]говинда подождет семь дней, чтобы мы поручили царства нашим сыновьям и братьям. По истечении семи дней и мы, оставив дом, станем странствовать бездомными. Каков твой путь, таким будет и наш путь“. rajjena → rajje (sya-all, km, pts1ed)
Icchāmahaṁ, bho, agārasmā anagāriyaṁ pabbajituṁ.
Я хочу, почтенные, оставить дом и странствовать бездомным.
pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
“Mā bhavaṁ govindo agārasmā anagāriyaṁ pabbaji.
„Пусть досточтимый [Маха]говинда не оставляет дом, чтобы странствовать бездомным.
Tamahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi.
но, отказавшись от всего этого, я оставлю дом и буду странствовать бездомным.
Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
“Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
„Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и мы, оставив дом, будем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
Icchāmahaṁ, bhotī, agārasmā anagāriyaṁ pabbajituṁ.
Я хочу, почтенные, оставить дом и странствовать бездомным.
Pabbajissāmahaṁ, bhotī, agārasmā anagāriyan”ti.
[поэтому], почтенные, я оставлю дом и буду странствовать бездомным“.
Sace bhavaṁ govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
Если досточтимый [Маха]говинда, оставив дом, будет странствовать бездомным, то и мы, оставив дом, будем странствовать бездомными. Каков твой путь, таким будет и наш путь“.
Atha kho, bho, mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
И тогда, почтенные, по истечении тех семи дней брахман Махаговинда, обрив волосы и бороду, надев желтые одеяния, оставил дом и стал странствовать бездомным.
Pabbajitaṁ pana mahāgovindaṁ brāhmaṇaṁ satta ca rājāno khattiyā muddhāvasittā satta ca brāhmaṇamahāsālā satta ca nhātakasatāni cattārīsā ca bhariyā sādisiyo anekāni ca khattiyasahassāni anekāni ca brāhmaṇasahassāni anekāni ca gahapatisahassāni anekehi ca itthāgārehi itthiyo kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā mahāgovindaṁ brāhmaṇaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu.
И когда брахман Махаговинда стал странствовать, то и семеро царей — кшатриев, помазанных на царство, и семеро богатых брахманов и семь сотен [брахманов], завершивших обучение, и сорок жен, равных [друг другу], и много тысяч кшатриев, и много тысяч брахманов, и много тысяч домоправителей, и множество женщин из женских покоев — [все], обрив волосы и бороды и надев желтые одеяния, стали странствовать вслед за брахманом Махаговиндой, который оставил дом и стал странствовать бездомным.

dn24 Pāthikasutta Патхика Сутта anagāriyaṁ 8 0 En Ru

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati; tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению, обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого места, кроме него.
itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati,
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati; tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого [места], кроме него.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом то место, где пребывало в прежнем [существовании], но не вспоминает другого [места], кроме него.
Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.
Достигнув здешнего состояния, оно оставляет дом и странствует бездомным.
Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ saññuppādaṁ anussarati, tato paraṁ nānussarati’.
Оставив дом и будучи бездомным странником, оно благодаря усердию, благодаря усилию, благодаря прилежанию, благодаря серьезности, благодаря правильному умонастроению обретает такую сосредоточенность разума, что вспоминает сосредоточенным разумом возникновение [своего] сознания, но не вспоминает другого, кроме него. tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ → idaṁ padaṁ brahmajālasutte na dissati. evaṁ (mr)

dn25 Udumbarikasutta Удумбарика Сутта anagāriyaṁ 4 4 En Ru

Yathānusiṭṭhaṁ tathā paṭipajjamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattavassāni.
Продвигаясь, согласно наставлению, он сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — и это за семь лет. Yathānusiṭṭhaṁ tathā → yathānusiṭṭhaṁ (?)
Yathānusiṭṭhaṁ tathā paṭipajjamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cha vassāni.
Продвигаясь, согласно наставлению, он сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — и это за шесть лет.
Yathānusiṭṭhaṁ tathā paṭipajjamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati satta māsāni.
Продвигаясь, согласно наставлению, он сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — [и это] за семь месяцев.
Yathānusiṭṭhaṁ tathā paṭipajjamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattāhaṁ’.
Продвигаясь, согласно наставлению, он сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — [и это] за семь дней“.

dn26 Cakkavattisutta Чаккавати Сутта anagāriyaṁ 6 4 En Ru

Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.
Я же сбрею волосы и бороду, надену желтые одеяния и, оставив дом, стану странствовать бездомным“.
Atha kho, bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
И затем, монахи, царь Далханеми, должным образом передав царство старшему сыну царевичу, сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным.
Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.
Я же сбрею волосы и бороду, надену желтые одеяния и, оставив дом, стану странствовать бездомным“.
Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
И затем, монахи, царь, повелитель мира, должным образом передав царство старшему сыну, царевичу, сбрил волосы и бороду, надел желтые одеяния и, оставив дом, стал странствовать бездомным.
Taṁ yūpaṁ ussāpetvā ajjhāvasitvā taṁ datvā vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ dānaṁ datvā metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati.
И, пожив там, совершая подаяния, оставит ее, раздаст дары отшельникам, брахманам, бедным, путникам, просителям, обреет волосы и бороду, наденет желтые одеяния и, оставив дом, станет странствовать бездомным рядом с Меттейей — Благостным, архатом, всецело просветленным.
So evaṁ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati.
И, став странствующим отшельником, он, предавшись одиночеству, пребывая в усердии, рвении и решимости, скоро сам познает, испытает и обретет в зримом мире ту цель, ради которой люди из славных семейств, оставив дом, странствуют бездомными — несравненный венец целомудрия, — и пребудет [в таком состоянии].

dn27 Aggaññasutta Наставление о знании начала anagāriyaṁ 4 10 En Ru

“tumhe khvattha, vāseṭṭha, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṁ pabbajitā, kacci vo, vāseṭṭha, brāhmaṇā na akkosanti na paribhāsantī”ti?
«Ведь вы, Васеттха, по рождению брахманы, из семей брахманов, — оставив дом, стали странствовать бездомными. Так разве, Васеттха, брахманы не порицают, не осуждают вас»?
Tumhe khvattha, vāseṭṭha, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṁ pabbajitā.
Ведь вы, Васеттха, — разные по рождению, разные по имени, разные по роду, разные по семьям, — оставив дом, стали странствовать бездомными.
Ahu kho so, vāseṭṭha, samayo, yaṁ khattiyopi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati:
И вот, Васеттха, пришло время, когда [некий] кшатрий, осуждая свои обычаи, оставил дом и стал странствовать бездомным, [говоря]:
suddopi kho, vāseṭṭha, sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati:
и [некий] шудра, Васеттха, осуждая свои обычаи, оставил дом и стал странствовать бездомным, [говоря]:

dn30 Lakkhaṇasutta Лаккхана Сутта anagāriyaṁ 6 0 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира. vivaṭṭacchado → vivattacchado (bj); vivaṭacchado (sya-all, mr); vivatta-cchaddo (pts1ed)
sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Если же он, оставив дом, странствует бездомным, то становится архатом, всецело просветленным, снимающим покров с мира.

iti82 Devasaddasutta anagāriyaṁ 1 0 En Ru

Yasmiṁ, bhikkhave, samaye ariyasāvako kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajjāya ceteti, tasmiṁ samaye devesu devasaddo niccharati:
When a noble disciple shaves off their hair and beard, dresses in ocher robes, and goes forth from the lay life to homelessness, the gods cry out: pabbajjāya ceteti, tasmiṁ samaye → tasmiṁ bhikkhave samaye (pts-vp-pli1, mr) "

iti107 Bahukārasutta anagārā 2 0 En Ru

“Sāgārā anagārā ca,
“The home-dweller and the homeless,
Anagārā paṭicchanti,
robes and lodgings

snp1.4 Kasibhāradvājasutta anagāriyaṁ 1 2 En Ru

Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Bhāradvāja, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

snp2.6 Kapilasutta (dhammacariyasutta) anagāriyaṁ 1 0 En Ru

Agārā anagāriyaṁ.
from the lay life to homelessness

snp2.14 Dhammikasutta anagārameti 1 0 En Ru

Yo vā agārā anagārameti,
both one who has left the home,

snp3.7 Selasutta anagāriyaṁ 1 0 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
But if he goes forth from the lay life to homelessness, he becomes a perfected one, a fully awakened Buddha, who draws back the veil from the world. vivaṭṭacchado → vivattacchaddo (bj, pts-vp-pli1)

snp3.11 Nālakasutta anagāriyupetassa 1 0 En Ru

Anagāriyupetassa,
For one who has entered the homeless life,

snp5.1 anagāriyaṁ 1 0 En Ru

Agārā anagāriyaṁ;
from the lay life to homelessness,

ud2.2 Rājasutta Kings anagāriyaṁ 1 0 En Ru

“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha.
“Mendicants, it is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness to talk about such things.

ud3.2 Nandasutta With Nanda anagāriyaṁ 1 3 En Ru

Atha kho āyasmā nando sahāyakānaṁ bhikkhūnaṁ bhatakavādena ca upakkitakavādena ca aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Nanda—embarrassed, ashamed, and disgusted at being called a hireling and a lackey—living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

ud3.8 Piṇḍapātikasutta One Who Eats Only Almsfood anagāriyaṁ 1 0 En Ru

“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha.
“Mendicants, it is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness to talk about such things.

ud3.9 Sippasutta Professions anagāriyaṁ 1 0 En Ru

“Na khvetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe evarūpiṁ kathaṁ katheyyātha.
“Mendicants, it is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness to talk about such things.

ud4.1 Meghiyasutta With Meghiya anagāriyaṁ 2 0 En Ru

Saddhāya ca vatamhā agārasmā anagāriyaṁ pabbajitā.
I’ve gone forth from the lay life to homelessness out of faith,
Saddhāya ca vatamhā agārasmā anagāriyaṁ pabbajitā.

ud4.9 Upasenasutta With Upasena anagāriyaṁ 1 0 En Ru

svākkhāte camhi dhammavinaye agārasmā anagāriyaṁ pabbajito;
Well explained is the teaching and training in which I have gone forth from the lay life to homelessness.

ud5.5 Uposathasutta Sabbath anagāriyaṁ 2 8 En Ru

evamevaṁ kho, bhikkhave, cattāro vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṁ gacchanti.
In the same way, when they go forth from the lay life to homelessness, all four castes—aristocrats, brahmins, peasants, and menials—lose their former names and clans and are simply considered ‘Sakyan ascetics’. pabbajitvā → pabbajitā (si)
Yampi, bhikkhave, cattāro vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṁ gacchanti;

ud5.6 Soṇasutta With Soṇa anagāriyaṁ 4 0 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.

ud7.5 Aparalakuṇḍakabhaddiyasutta Another Discourse with Bhaddiya the Dwarf anagāriyaṁ 1 0 En Ru

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.” Yassa catthāya → yassatthāya (bj, mr)

mn4 Bhayabheravasutta Страх и ужас anagāriyaṁ 2 1 En Ru

“yeme, bho gotama, kulaputtā bhavantaṁ gotamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, bhavaṁ tesaṁ gotamo pubbaṅgamo, bhavaṁ tesaṁ gotamo bahukāro, bhavaṁ tesaṁ gotamo samādapetā;
– Господин Готама, когда представители клана оставляют жизнь домохозяйскую ради жизни бездомной из веры в господина Готаму, то [получается ли так, что] господин Готама – их предводитель, их помощник, их проводник? samādapetā → samādāpetā (?)
Ye te, brāhmaṇa, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, ahaṁ tesaṁ pubbaṅgamo, ahaṁ tesaṁ bahukāro, ahaṁ tesaṁ samādapetā;
Когда представители клана оставляют жизнь домохозяйскую ради жизни бездомной из веры в меня, [получается так, что] я их предводитель, их помощник, их проводник.

mn5 Anaṅgaṇasutta Анангана-сутта: Без изъянов anagāriyaṁ 3 10 En Ru

Evameva kho, āvuso, ye te puggalā assaddhā, jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā, saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṁ ananuyuttā, sāmaññe anapekkhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, kusītā hīnavīriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tesaṁ āyasmā sāriputto iminā dhammapariyāyena hadayā hadayaṁ maññe aññāya tacchati.
Точно также, друг, бывают люди, не имеющие веры, которые ушли из жизни домохозяйской в жизнь бездомную не из-за веры, а ради того, чтобы добыть себе средства к жизни. Они жуликоватые, лживые, предательские, высокомерные, неискренние, самовлюблённые, грубые, беспорядочные в своих речах, не охраняют способности [органов чувств], неумеренны в еде, не предаются бодрствованию, не интересуются затворничеством, не особо уважают тренировку, проживают в роскоши, беспечные, превосходят других в своём падении, пренебрегают затворничеством, ленивые, не имеющие усердия, не осознанные, не бдительные, не сосредоточенные, с блуждающими умами, лишённые мудрости, тупоумные. Достопочтенный Сарипутта своей беседой по Дхамме выправляет их изъяны, как если бы он знал мой ум своим умом! ketabino → keṭubhino (bahūsu) "
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca:
Но есть представители клана, которые ушли из жизни домохозяйской в жизнь бездомную благодаря вере, не жуликоватые… не беспорядочные в своих речах; которые охраняют способности [органов чувств], предаются бодрствованию, интересуются затворничеством, имеют великое уважение к тренировке, не проживают в роскоши и не беспечны, усердны в том, чтобы избежать падения, они превосходят других в затворничестве, усердные, решительные, утверждены в осознанности, бдительные, сосредоточенные, с собранными умами, обладающие мудростью, не тупоумные. Эти, услышав беседу по Дхамме от достопочтенного Сарипутты, словом и мыслью как будто бы едят и пьют её.
evameva kho, āvuso, ye te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca:
точно также, есть представители клана, которые ушли из жизни домохозяйской… словом и мыслью как будто бы едят и пьют её.

mn7 Vatthasutta Пример с тканью anagāriyaṁ 1 4 En Ru

Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после получения высшего посвящения, проживая в уединении прилежным, старательным, решительным, достопочтенный Бхарадваджа, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяина и ведут жизнь бездомную.

mn17 Vanapatthasutta Лесная чаща anagāriyaṁ 8 0 En Ru

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.
Однако я покинул жизнь домохозяйскую, уйдя в жизнь бездомную, не ради одеяний, еды, жилища, необходимых для лечения вещей.
Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.
Однако я покинул жизнь домохозяйскую, уйдя в жизнь бездомную, не ради одеяний, еды, жилища, необходимых для лечения вещей.
Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.
mn17
Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.
mn17

mn21 Kakacūpamasutta Пример с пилой anagāriyaṁ 2 10 En Ru

“Nanu tvaṁ, phagguna, kulaputto saddhā agārasmā anagāriyaṁ pabbajito”ti?
– Пхаггуна, но разве ты не представитель клана, который ушёл в жизнь бездомную из жизни домохозяйской благодаря вере?
“Na kho te etaṁ, phagguna, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ bhikkhunīhi saddhiṁ ativelaṁ saṁsaṭṭho vihareyyāsi.
– Пхаггуна, не подобает тебе, представителю клана, который ушёл в жизнь бездомную из жизни домохозяйской благодаря вере, слишком часто общаться с монахинями.

mn26 Pāsarāsisutta Благородный поиск anagāriyaṁ 5 6 En Ru

Etaṁ kho, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe dhammiyā kathāya sannisīdeyyātha.
Подобает вам, представителям клана, которые покинули жизнь домохозяйскую ради жизни бездомной благодаря вере, сидеть вместе и обсуждать Дхамму.
So kho ahaṁ, bhikkhave, aparena samayena daharova samāno susukāḷakeso, bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
И тогда, будучи всё ещё юным, черноволосым молодым человеком, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, хотя мои отец и мать желали иного и рыдали с заплаканными лицами.
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной».
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной».
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной».

mn27 Cūḷahatthipadopamasutta Малый пример со следами слона anagāriyaṁ 4 6 En Ru

Aññadatthu samaṇaṁyeva gotamaṁ okāsaṁ yācanti agārasmā anagāriyaṁ pabbajjāya.
И оборачивается всё так, что они просят отшельника Готаму разрешить им [получить монашеское посвящение], уйдя из жизни домохозяйской в жизнь бездомную.
Te tattha pabbajitā samānā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
Уйдя в бездомную жизнь [под его учительством], они проживают в уединении, в затворничестве, прилежные, старательные, решительные, и вскоре посредством прямого знания они реализуют для себя, входят и пребывают в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной.
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?»
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Так, через некоторое время он оставляет всё своё богатство – большое или малое. Оставляет круг своих родных – большой или малый. Обривает волосы и бороду, надевает жёлтые одежды и оставляет домохозяйскую жизнь ради бездомной.

mn29 Mahāsāropamasutta Большое наставление с примером о сердцевине anagāriyaṁ 10 7 En Ru

“Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Монахи, бывает так, что представитель клана благодаря вере покидает жизнь домохозяйскую ради жизни бездомной и размышляет:
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Точно также, монахи, некий представитель клана благодаря вере покидает жизнь домохозяйскую…
Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Монахи, бывает так, что представитель клана благодаря вере покидает жизнь домохозяйскую ради жизни бездомной и размышляет:
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Точно также, монахи, некий представитель клана благодаря вере покидает жизнь домохозяйскую…
Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Монахи, бывает так, что представитель клана благодаря вере покидает жизнь домохозяйскую ради жизни бездомной и размышляет:
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Точно также, монахи, некий представитель клана благодаря вере покидает жизнь домохозяйскую…
Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Монахи, бывает так, что представитель клана благодаря вере покидает жизнь домохозяйскую ради жизни бездомной и размышляет:
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Точно также, монахи, некий представитель клана благодаря вере покидает жизнь бездомную…
Idha pana, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Монахи, бывает так, что представитель клана благодаря вере покидает жизнь домохозяйскую ради жизни бездомной и размышляет:
Evameva kho, bhikkhave, idhekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Точно также, монахи, некий представитель клана благодаря вере покидает жизнь домохозяйскую…

mn30 Cūḷasāropamasutta Малое наставление с примером о сердцевине anagāriyaṁ 5 13 En Ru

Evameva kho, brāhmaṇa, idhekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Точно также, брахман, бывает так, что представитель клана, который благодаря вере покинул жизнь домохозяйскую ради жизни бездомной, размышляет:
Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Брахман, бывает так, что представитель клана, который благодаря вере покинул жизнь домохозяйскую ради жизни бездомной, размышляет: …
Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Брахман, бывает так, что представитель клана, который благодаря вере покинул жизнь домохозяйскую ради жизни бездомной, размышляет: …
Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Брахман, бывает так, что представитель клана, который благодаря вере покинул жизнь домохозяйскую ради жизни бездомной, размышляет: …
Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṁ pabbajito hoti:
Брахман, бывает так, что представитель клана, который благодаря вере покинул жизнь домохозяйскую ради жизни бездомной, размышляет:

mn31 Cūḷagosiṅgasutta Малое наставление в Госинге anagāriyaṁ 6 0 En Ru

Yasmāpi, dīgha, kulā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, tañcepi kulaṁ ete tayo kulaputte pasannacittaṁ anussareyya, tassapāssa kulassa dīgharattaṁ hitāya sukhāya.
И если тот клан, в котором эти трое представителей клана покинули жизнь домохозяйскую ради жизни бездомной, будет помнить о них с преданным сердцем, это приведёт этот клан к благополучию и счастью на долгое время.
Yasmāpi, dīgha, kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapāssa kulaparivaṭṭassa dīgharattaṁ hitāya sukhāya.
И если свита этого клана, в котором эти трое представителей клана…
Yasmāpi, dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapāssa gāmassa dīgharattaṁ hitāya sukhāya.
и если деревня, в которой они покинули жизнь домохозяйскую…
Yasmāpi, dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapāssa nigamassa dīgharattaṁ hitāya sukhāya.
если селение …
Yasmāpi, dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, tañcepi nagaraṁ ete tayo kulaputte pasannacittaṁ anussareyya, tassapāssa nagarassa dīgharattaṁ hitāya sukhāya.
если город …
Yasmāpi, dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi janapado ete tayo kulaputte pasannacitto anussareyya, tassapāssa janapadassa dīgharattaṁ hitāya sukhāya.
если страна в которой эти трое представителей клана покинули жизнь домохозяйскую ради жизни бездомной, будет помнить о них с преданным сердцем, это приведёт эту страну к благополучию и счастью на долгое время.

mn36 Mahāsaccakasutta Большая беседа с Саччакой anagāriyaṁ 3 16 En Ru

Yato kho ahaṁ, aggivessana, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito, taṁ vata me uppannā vā sukhā vedanā cittaṁ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṁ pariyādāya ṭhassatīti netaṁ ṭhānaṁ vijjatī”ti.
С тех пор, как я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, у возникшего приятного чувства не было возможности наводнить мой ум и остаться, и у возникшего болезненного чувства [также не было возможности] наводнить мой ум и остаться. netaṁ ṭhānaṁ → netaṁ kho ṭhānaṁ (bj, pts1ed)
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?»
So kho ahaṁ, aggivessana, aparena samayena daharova samāno, susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
И тогда, будучи всё ещё юным, черноволосым молодым человеком, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной, хотя мои отец и мать желали иного и рыдали с заплаканными лицами.

mn38 Mahātaṇhāsaṅkhayasutta Большое наставление об уничтожении жажды anagāriyaṁ 2 4 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajeyyan’”ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?»
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya, mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya, mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajati.
Так, через некоторое время он оставляет всё своё богатство – большое или малое. Оставляет круг своих родных – большой или малый. Обривает волосы и бороду, надевает жёлтые одежды и оставляет домохозяйскую жизнь ради бездомной.

mn40 Cūḷaassapurasutta Малое наставление в Ассапуре anagāriyaṁ 4 2 En Ru

Evameva kho, bhikkhave, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma, evaṁ mettaṁ karuṇaṁ muditaṁ upekkhaṁ bhāvetvā labhati ajjhattaṁ vūpasamaṁ. Ajjhattaṁ vūpasamā ‘samaṇasāmīcippaṭipadaṁ paṭipanno’ti vadāmi. Brāhmaṇakulā cepi …pe… vessakulā cepi …pe… suddakulā cepi …pe… yasmā kasmā cepi kulā agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma, evaṁ mettaṁ karuṇaṁ muditaṁ upekkhaṁ bhāvetvā labhati ajjhattaṁ vūpasamaṁ.
Точно также, монахи, если кто-либо из клана знати, клана брахманов, клана торговцев, клана рабочих оставляет жизнь домохозяйскую ради жизни бездомной, после встречи с Дхаммой и Винаей, что были провозглашены Татхагатой,  он развивает доброжелательность, сострадание, сорадование и невозмутимость и за счёт этого обретает внутренний покой, 
Khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti.
И представьте, если кто-либо из клана знати, клана брахманов, клана торговцев, клана рабочих оставляет жизнь домохозяйскую ради жизни бездомной,
Āsavānaṁ khayā samaṇo hoti. Brāhmaṇakulā cepi …pe… vessakulā cepi … suddakulā cepi … yasmā kasmā cepi kulā agārasmā anagāriyaṁ pabbajito hoti, so ca āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Āsavānaṁ khayā samaṇo hotī”ti.
– то тогда он уже отшельник из-за уничтожения пятен [умственных загрязнений].

mn51 Kandarakasutta К Кандараке anagāriyaṁ 2 5 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?»
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya, mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya, mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Так через некоторое время он оставляет всё своё богатство – большое или малое. Оставляет круг своих родных – большой или малый. Обривает волосы и бороду, надевает жёлтые одежды и оставляет домохозяйскую жизнь ради бездомной.

mn57 Kukkuravatikasutta Практик собачьей аскезы anagāriyaṁ 1 5 En Ru

Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, Tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И затем, пребывая в уединении прилежным, старательным, решительным, достопочтенный Сения, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, Ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную.

mn66 Laṭukikopamasutta Пример с перепёлкой anagāriyaṁ 8 7 En Ru

So vatassaṁ yohaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Если бы я только мог сбрить волосы и бороду, надеть жёлтые одежды и оставить жизнь домохозяйскую ради жизни бездомной!» ", vatassaṁ → so vatassa (si, mr)
So na sakkuṇeyya ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
Но он, будучи не в состоянии оставить свой ветхий, далеко не лучший, открытый для ворон сарай… далеко не лучшую жену-каргу, не может сбрить волосы и бороду, надеть жёлтые одежды и оставить жизнь домохозяйскую ради жизни бездомной. ",
‘yehi so puriso bandhanehi baddho na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ;
 привязи, которыми привязан этот домохозяин или сын домохозяина, ",
Yehi so, bhante, puriso bandhanehi baddho, na sakkoti ekaṁ agārakaṁ oluggaviluggaṁ kākātidāyiṁ naparamarūpaṁ pahāya, ekaṁ khaṭopikaṁ oluggaviluggaṁ naparamarūpaṁ pahāya, ekissā kumbhiyā dhaññasamavāpakaṁ naparamarūpaṁ pahāya, ekaṁ jāyikaṁ naparamarūpaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ;
 Привязи, которыми привязан этот домохозяин или сын домохозяина, ",
So vatassaṁ yohaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Если бы я только мог сбрить волосы и бороду, надеть жёлтые одежды и оставить жизнь домохозяйскую ради жизни бездомной!» ",
So sakkuṇeyya nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyagaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
И будучи способным отбросить это его большое количество золотых слитков… многочисленных рабов и рабынь, он способен сбрить свои волосы и бороду, надеть жёлтые одежды и покинуть жизнь домохозяйскую ради жизни бездомной.  ",
‘yehi so gahapati vā gahapatiputto vā bandhanehi baddho, sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyagaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, tañhi tassa balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro’ti;
«Привязи, которыми привязан этот домохозяин или сын домохозяина, … являются для него сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом». ",
Yehi so, bhante, gahapati vā gahapatiputto vā bandhanehi baddho, sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyagaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ;
 Привязи, которыми привязан этот домохозяин или сын домохозяина, ",

mn67 Cātumasutta В Чатуме anagāriyaṁ 6 13 En Ru

Evameva kho, bhikkhave, cattārimāni bhayāni idhekacce puggale imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite pāṭikaṅkhitabbāni.
Точно также, монахи, есть четыре вида боязней, которых следует ожидать неким людям, оставившим жизнь домохозяйскую ради жизни бездомной в этой Дхамме и Винае. ",
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Вот некий представитель клана, благодаря вере ушедший из жизни домохозяйской в жизнь бездомную, рассуждает: ",
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Вот некий представитель клана, благодаря вере ушедший из жизни домохозяйской в жизнь бездомную, рассуждает: ",
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Вот некий представитель клана, благодаря вере ушедший из жизни домохозяйской в жизнь бездомную, рассуждает: ",
Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṁ pabbajito hoti:
Вот некий представитель клана, благодаря вере ушедший из жизни домохозяйской в жизнь бездомную, рассуждает: ",
Imāni kho, bhikkhave, cattāri bhayāni, idhekacce puggale imasmiṁ dhammavinaye agārasmā anagāriyaṁ pabbajite pāṭikaṅkhitabbānī”ti.
Таковы, монахи, четыре вида боязней, которых следует ожидать неким людям, оставившим жизнь домохозяйскую ради жизни бездомной в этой Дхамме и Винае». ",

mn68 Naḷakapānasutta В Налакапане anagāriyaṁ 12 1 En Ru

Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā honti—
И тогда многие очень известные представители клана благодаря вере оставили жизнь домохозяйскую ради жизни бездомной под [учительством] Благословенного –",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
«Монахи, те представители клана, которые благодаря вере оставили жизнь домохозяйскую ради жизни бездомной под моим [учительством] – радуются ли они святой жизни?» ",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
",
“ye te, bhikkhave, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, kacci te, bhikkhave, bhikkhū abhiratā brahmacariye”ti?
",
Etaṁ kho, anuruddhā, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe abhirameyyātha brahmacariye.
Подобает всем вам, представителям клана, которые благодаря вере оставили жизнь домохозяйскую ради жизни бездомной, радоваться святой жизни. ",
Yena tumhe, anuruddhā, bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe, anuruddhā, bhadrenapi yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṁ pabbajitā.
Поскольку вы всё ещё черноволосые юноши, наделённые благословением молодости на первом этапе жизни, вы могли бы потакать чувственным удовольствиям, но всё же вы оставили жизнь домохозяйскую ради жизни бездомной. ",
Te ca kho pana tumhe, anuruddhā, neva rājābhinītā agārasmā anagāriyaṁ pabbajitā, na corābhinītā agārasmā anagāriyaṁ pabbajitā, na iṇaṭṭā agārasmā anagāriyaṁ pabbajitā, na bhayaṭṭā agārasmā anagāriyaṁ pabbajitā, nājīvikāpakatā agārasmā anagāriyaṁ pabbajitā.
Не из-за царей вы оставили жизнь домохозяйскую ради жизни бездомной, не из-за воров, не из-за долгов, страха или же потребности в средствах к жизни. ",
nanu tumhe, anuruddhā, evaṁ saddhā agārasmā anagāriyaṁ pabbajitā”ti?
",

mn70 Kīṭāgirisutta В Китагири anagāriyaṁ 6 0 En Ru

yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyunti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyāti.
то тогда он может реализовать для себя посредством прямого знания и здесь и сейчас войти и пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",

mn73 Mahāvacchasutta Большое наставление для Ваччхаготты anagāriyaṁ 1 5 En Ru

Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре, пребывая в уединении прилежным, старательным, решительным, достопочтенный Ваччхаготта, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",

mn75 Māgaṇḍiyasutta К Магандии anagāriyaṁ 1 8 En Ru

Acirūpasampanno kho panāyasmā māgaṇḍiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре после получения высшего посвящения, пребывая в уединении прилежным, старательным, решительным, достопочтенный Магандия, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",

mn81 Ghaṭikārasutta Гончар Гхатикара anagāriyaṁ 2 0 En Ru

‘imaṁ nu tvaṁ, samma ghaṭikāra, dhammaṁ suṇanto atha ca pana agārasmā anagāriyaṁ na pabbajissasī’ti?
«И теперь, когда ты услышал эту Дхамму, дорогой Гхатикара, почему ты не оставишь жизнь домохозяйскую ради жизни бездомной?» ",
‘Tena hi, samma ghaṭikāra, ahaṁ agārasmā anagāriyaṁ pabbajissāmī’ti.
«Тогда, дорогой Гхатикара, я оставлю жизнь домохозяйскую ради жизни бездомной». ",

mn82 Raṭṭhapālasutta О Раттхапале anagāriyaṁ anagārā 60 0 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?» ",
Icchāmahaṁ, bhante, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
Я хотел бы обрить волосы и бороду, надеть жёлтые одежды, оставить жизнь домохозяйскую ради жизни бездомной. ",
“Anuññātosi pana tvaṁ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṁ pabbajjāyā”ti?
«Раттхапала, есть ли у тебя разрешение от родителей оставить жизнь домохозяйскую ради жизни бездомной?» ",
“Na khohaṁ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṁ pabbajjāyā”ti.
«Нет, уважаемый». ",
“Svāhaṁ, bhante, tathā karissāmi yathā maṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti.
«Уважаемый, я посмотрю, что смогу сделать, чтобы родители разрешили мне оставить жизнь домохозяйскую ради жизни бездомной». ",
Icchāmahaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
Я хотел бы обрить волосы и бороду, надеть жёлтые одежды, оставить жизнь домохозяйскую ради жизни бездомной. ",
Anujānātha maṁ agārasmā anagāriyaṁ pabbajjāyā”ti.
Дайте мне разрешение оставить жизнь домохозяйскую ради жизни бездомной». ",
(…) Maraṇenapi te mayaṁ akāmakā vinā bhavissāma.
Даже в случае твоей смерти мы бы утратили тебя с неохотой, ", (…) → (ehi tvaṁ tāta raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya) sabbattha dissati, sudinnakaṇḍe pana natthi, aṭṭhakathāsupi na
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?
Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",
Icchāmahaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ.
",
Anujānātha maṁ agārasmā anagāriyaṁ pabbajjāyā”ti.
",
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?
",
“na maṁ mātāpitaro anujānanti agārasmā anagāriyaṁ pabbajjāyā”ti tattheva anantarahitāya bhūmiyā nipajji:
«Мои родители не дают мне разрешение оставить жизнь домохозяйскую ради жизни бездомной». Прямо на том самом месте он лёг на голый пол, сказав: ",
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāya.
Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив? ",
Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya.
Мы не дадим тебе разрешения оставить жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?
Так как же мы можем дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",
Maraṇenapi te mayaṁ akāmakā vinā bhavissāma, kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāya.
",
Na taṁ mayaṁ anujānāma agārasmā anagāriyaṁ pabbajjāya.
",
Kiṁ pana mayaṁ taṁ jīvantaṁ anujānissāma agārasmā anagāriyaṁ pabbajjāyā”ti?
",
Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāya.
так как же они могут дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив? ", anujānissanti → anujānanti (bj, sya-all, km)
Na taṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāya.
Твои родители не дадут тебе разрешения оставить жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti?
так как же они могут дать тебе разрешение оставить жизнь домохозяйскую ради жизни бездомной, когда ты ещё жив?» ",
Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāya?
",
Na taṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.
",
Kiṁ pana te taṁ jīvantaṁ anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti?
",
Sace tumhe raṭṭhapālaṁ kulaputtaṁ nānujānissatha agārasmā anagāriyaṁ pabbajjāya, tattheva maraṇaṁ āgamissati.
Если вы не дадите ему своего разрешения оставить жизнь домохозяйскую ради жизни бездомной, то он прямо там и умрёт. ",
Sace pana tumhe raṭṭhapālaṁ kulaputtaṁ anujānissatha agārasmā anagāriyaṁ pabbajjāya, pabbajitampi naṁ dakkhissatha.
Но если вы дадите ему своё разрешение, то вы увидите его после, как он получит посвящение. ", pana → pana te (sya-all, km, mr)
Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṁ pabbajjāya, kā tassa aññā gati bhavissati? Idheva paccāgamissati.
А если ему не понравится житие бездомной жизнью, то что он сможет поделать, кроме как вернуться сюда? ",
Anujānātha raṭṭhapālaṁ kulaputtaṁ agārasmā anagāriyaṁ pabbajjāyā”ti.
Так дайте ему разрешение оставить жизнь домохозяйскую ради жизни бездомной». ",
“Anujānāma, tātā, raṭṭhapālaṁ kulaputtaṁ agārasmā anagāriyaṁ pabbajjāya.
«В таком случае, почтенные, мы даём представителю клана Раттхапале разрешение оставить жизнь домохозяйскую ради жизни бездомной. ",
“uṭṭhehi, samma raṭṭhapāla, anuññātosi mātāpitūhi agārasmā anagāriyaṁ pabbajjāya.
Вставай, друг Раттхапала, твои родители разрешили тебе оставить жизнь домохозяйскую ради жизни бездомной. ", uṭṭhehi, samma raṭṭhapāla →
“anuññāto ahaṁ, bhante, mātāpitūhi agārasmā anagāriyaṁ pabbajjāya.
«Уважаемый, я получил разрешение от родителей оставить жизнь домохозяйскую ради жизни бездомной. ",
Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
И вскоре, пребывая в уединении прилежным, старательным, решительным, достопочтенный Раттхапала, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл и пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую и ведут жизнь бездомную. ",
“Kuto no, gahapati, amhākaṁ gehaṁ agārasmā anagāriyaṁ pabbajitānaṁ?
«Как у нас может быть дом, домохозяин, когда мы оставили жизнь домохозяйскую ради жизни бездомной? ",
Anagārā mayaṁ, gahapati.
Мы бездомные, домохозяин. ",
“Cattārimāni, bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajanti.
«Господин Раттхапала, есть четыре вида утраты. Поскольку люди переживают эти четыре вида утраты, некоторые из них обривают волосы и бороды, надевают жёлтые одежды, оставляют жизнь домохозяйскую ради жизни бездомной. ",
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?» ",
So tena jarāpārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством старости, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṁ pabbajito?
Что же он познал или увидел или услышал, что он оставил жизнь домохозяйскую ради жизни бездомной? ",
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я обрею волосы и бороду, надену жёлтые одежды, оставлю жизнь домохозяйскую ради жизни бездомной?» ",
So tena byādhipārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством болезни, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṁ pabbajito?
Что же он познал или увидел или услышал, что он оставил жизнь домохозяйскую ради жизни бездомной? ",
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я обрею волосы и бороду, надену жёлтые одежды, оставлю жизнь домохозяйскую ради жизни бездомной?» ",
So tena bhogapārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством [потери] богатства, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṁ pabbajito?
Что же он познал или увидел или услышал, что он оставил жизнь домохозяйскую ради жизни бездомной? ",
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Что, если я, обрив волосы и бороду и надев жёлтые одежды, оставлю домохозяйскую жизнь ради жизни бездомной?» ",
So tena ñātipārijuññena samannāgato kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
Поскольку он пережил утрату посредством [потери] родных, он обривает волосы и бороду, надевает жёлтые одежды, оставляет жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṁ pabbajito?
Что же он познал или увидел или услышал, что он оставил жизнь домохозяйскую ради жизни бездомной? ",
Imāni kho, bho raṭṭhapāla, cattāri pārijuññāni, yehi pārijuññehi samannāgatā idhekacce kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajanti.
Господин Раттхапала, таковы эти четыре вида утраты. Поскольку люди переживают эти четыре вида утраты, некоторые из них обривают волосы и бороды, надевают жёлтые одежды, оставляют жизнь домохозяйскую ради жизни бездомной. ",
Kiṁ bhavaṁ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṁ pabbajito”ti?
Что же он познал или увидел или услышал, что он оставил жизнь домохозяйскую ради жизни бездомной?» ",
“Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito.
«Великий царь, есть четыре сводки Дхаммы, которым научил Благословенный – тот, кто знает и видит, совершенный и полностью просветлённый. Зная и видя их, я оставил жизнь домохозяйскую ради жизни бездомной. ",
kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito.
Такова первая сводка Дхаммы, которой научил Благословенный – тот, кто знает и видит, совершенный и полностью просветлённый. Зная и видя это, я оставил жизнь домохозяйскую ради жизни бездомной. ",
kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito.
Такова вторая сводка Дхаммы, которой научил Благословенный – тот, кто знает и видит, совершенный и полностью просветлённый. Зная и видя это, я оставил жизнь домохозяйскую ради жизни бездомной. ",
kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito.
Такова третья сводка Дхаммы, которой научил Благословенный – тот, кто знает и видит, совершенный и полностью просветлённый. Зная и видя это, я оставил жизнь домохозяйскую ради жизни бездомной. ",
kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito.
Такова четвёртая сводка Дхаммы, которой научил Благословенный – тот, кто знает и видит, совершенный и полностью просветлённый. Зная и видя это, я оставил жизнь домохозяйскую ради жизни бездомной. ",
Ime kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito”ti.
Таковы, Великий царь, эти четыре сводки Дхаммы, которым научил Благословенный – тот, кто знает и видит, совершенный и полностью просветлённый. Зная и видя их, я оставил жизнь домохозяйскую ради жизни бездомной». ", ahaṁ → ye’haṁ (bj); yamahaṁ (sya-all, km, mr)
yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito”ti.
",
yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito”ti.
",
yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito”ti.
",
yamahaṁ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṁ pabbajito”ti.
Когда я узнал и увидел и услышал это, я оставил жизнь домохозяйскую ради жизни бездомной». ",

mn83 Maghadevasutta Царь Макхадэва anagāriyaṁ 15 2 En Ru

Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.
Я обрею волосы и бороду, надену жёлтые одежды, и оставлю жизнь домохозяйскую ради жизни бездомной. ",
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.
А когда, дорогой царевич, ты также увидишь, что седые волосы растут на твоей голове, то тогда, в качестве вознаграждения подарив своему цирюльнику [целую] деревню, дав царевичу, твоему старшему сыну, тщательные наставления по царствованию, обрей волосы и бороду, надень жёлтые одежды, и оставь жизнь домохозяйскую ради жизни бездомной. ",
Atha kho, ānanda, rājā maghadevo kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
И затем, подарив в качестве вознаграждения своему цирюльнику [целую] деревню, тщательно наставив царевича, своего старшего сына, в царствовании, в манговой роще Макхадэвы он обрил свои волосы и бороду, надел жёлтые одежды, и оставил жизнь домохозяйскую ради жизни бездомной. ",
Rājā kho panānanda, maghadevo caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajito brahmacariyamacari.
Восемьдесят четыре тысячи лет царь Макхадэва играл в детские игры. Восемьдесят четыре тысячи лет он был наместником. Восемьдесят четыре тысячи лет он правил царством. Восемьдесят четыре тысячи лет он вёл святую жизнь в этой роще Макхадэвы после того, как обрил волосы и бороду, надел жёлтые одежды, и оставил жизнь домохозяйскую ради жизни бездомной. ",
Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.
",
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.
",
Atha kho, ānanda, rañño maghadevassa putto kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
",
Rañño kho panānanda, maghadevassa putto caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajito brahmacariyamacari.
",
Rañño kho panānanda, maghadevassa puttapaputtakā tassa paramparā caturāsītirājasahassāni imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁsu.
Потомки сына царя Макхадэвы в количестве восьмидесяти четырёх тысяч царей в линии преемственности, сбрив волосы и бороду, надев жёлтые одежды, оставляли жизнь домохозяйскую ради жизни бездомной в этой манговой роще Макхадэвы. ",
Caturāsītivassasahassāni kumārakīḷitaṁ kīḷiṁsu, caturāsītivassasahassāni oparajjaṁ kāresuṁ, caturāsītivassasahassāni rajjaṁ kāresuṁ, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajitā brahmacariyamacariṁsu.
Восемьдесят четыре тысячи лет они играли в детские игры. Восемьдесят четыре тысячи лет они были наместниками. Восемьдесят четыре тысячи лет они правили царством. Восемьдесят четыре тысячи лет они вели святую жизнь в этой роще Макхадэвы после того, как обрили волосы и бороду, надели жёлтые одежды, и оставили жизнь домохозяйскую ради жизни бездомной. ",
Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmi.
",
Tena hi, tāta kumāra, yadā tvampi passeyyāsi sirasmiṁ palitāni jātāni, atha kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyāsi.
",
Atha kho, ānanda, nimi rājā kappakassa gāmavaraṁ datvā jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā imasmiṁyeva maghadevaambavane kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
",
Nimi kho panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṁ kīḷi, caturāsītivassasahassāni oparajjaṁ kāresi, caturāsītivassasahassāni rajjaṁ kāresi, caturāsītivassasahassāni imasmiṁyeva maghadevaambavane agārasmā anagāriyaṁ pabbajito brahmacariyamacari.
",
Na so agārasmā anagāriyaṁ pabbaji.
Он не оставил жизнь домохозяйскую ради жизни бездомной. ",

mn84 Madhurasutta В Мадхуре anagāriyaṁ 2 1 En Ru

idha khattiyo kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito assa virato pāṇātipātā, virato adinnādānā, virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo.
Представь, как если бы человек из [варны] знати обрил бы волосы и бороду, надел жёлтые одежды, оставил жизнь домохозяйскую ради жизни бездомной. Он воздерживался бы от убийства живых существ, от взятия того, что не дано, от лжи. Воздерживаясь от принятия пищи ночью, он бы ел только один раз в день, соблюдал целомудрие, был бы нравственным, с благим характером. ",
idha brāhmaṇo, idha vesso, idha suddo kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito assa virato pāṇātipātā, virato adinnādānā virato musāvādā, rattūparato, ekabhattiko, brahmacārī, sīlavā, kalyāṇadhammo.
Представь, как если бы брахман… торговец… рабочий обрил бы волосы и бороду, надел жёлтые одежды, оставил жизнь домохозяйскую ради жизни бездомной. Он воздерживался бы от убийства живых существ, от взятия того, что не дано, от лжи. Воздерживаясь от принятия пищи ночью, он бы ел только один раз в день, соблюдал целомудрие, был бы нравственным, с благим характером. ",

mn85 Bodhirājakumārasutta К принцу Бодхи anagāriyaṁ 13 18 En Ru

So kho ahaṁ, rājakumāra, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
Позже, царевич, будучи всё ещё черноволосым юношей, наделённым благословением молодости на первом этапе жизни, я обрил волосы и бороду, надел жёлтые одежды и оставил жизнь домохозяйскую ради жизни бездомной. ",
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
",
Yathānusiṭṭhaṁ tathā paṭipajjamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
Практикуя в соответствии с наставлением, реализовав для себя здесь и сейчас посредством прямого знания, вы вскоре войдёте и будете пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",
Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsū”ti.
И затем монахи группы из пяти, вскоре после того, как они были обучены и наставлены мной, реализовав это для себя посредством прямого знания, здесь и сейчас вошли и пребывали в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной». ",
“kīva cirena nu kho, bhante, bhikkhu tathāgataṁ vināyakaṁ labhamāno—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyā”ti?
«Господин, когда монах находит Татхагату, который тренировал бы его, то сколько времени нужно на то, чтобы он, реализовав это для себя посредством прямого знания, здесь и сейчас вошёл бы пребывал в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной?» ", vināyakaṁ → nāyakaṁ (?)
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya satta vassāni.
семь лет, после чего, реализовав это для себя посредством прямого знания, здесь и сейчас он войдёт и будет пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya chabbassāni …
шесть лет, после чего, реализовав это для себя посредством прямого знания, здесь и сейчас он войдёт и будет пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya satta māsāni.
семь месяцев, после чего, реализовав это для себя посредством прямого знания, здесь и сейчас он войдёт и будет пребывать в высочайшей цели святой жизни, ради которой представители клана праведно оставляют жизнь домохозяйскую ради жизни бездомной. ",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—
",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—
",
yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—
",

mn86 Aṅgulimālasutta With Aṅgulimāla anagāriyaṁ 2 0 En Ru

“Sace pana tvaṁ, mahārāja, aṅgulimālaṁ passeyyāsi kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitaṁ, virataṁ pāṇātipātā, virataṁ adinnādānā, virataṁ musāvādā, ekabhattikaṁ, brahmacāriṁ, sīlavantaṁ, kalyāṇadhammaṁ, kinti naṁ kareyyāsī”ti?
“But great king, suppose you were to see that Aṅgulimāla had shaved off his hair and beard, dressed in ocher robes, and gone forth from the lay life to homelessness. And that he was refraining from killing living creatures, stealing, and lying; that he was eating in one part of the day, and was celibate, ethical, and of good character. What would you do to him?”
Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Aṅgulimāla, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

mn89 Dhammacetiyasutta Shrines to the Teaching anagāriyaṁ 2 0 En Ru

Aññadatthu bhagavantaṁyeva okāsaṁ yācanti agārasmā anagāriyaṁ pabbajjāya.
Invariably, they ask the ascetic Gotama for the chance to go forth.
Te tathāpabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
Soon after going forth, living withdrawn, diligent, keen, and resolute, they realize the supreme end of the spiritual path in this very life. They live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

mn91 Brahmāyusutta Брахман Брахмайю anagāriyaṁ 1 2 En Ru

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
Но если он оставляет жизнь домохозяйскую ради бездомной, то он станет Совершенным, Полностью Просветлённым, который сдёрнет завесу [неведения] с мира. ",

mn92 Selasutta With Sela anagāriyaṁ 2 0 En Ru

Sace pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado”.
But if he goes forth from the lay life to homelessness, he becomes a perfected one, a fully awakened Buddha, who draws back the veil from the world.”
Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Venerable Sela and his assembly, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. They lived having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

mn94 Ghoṭamukhasutta With Ghoṭamukha anagāriyaṁ 5 2 En Ru

Idha pana, brāhmaṇa, ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya, dāsidāsaṁ pahāya, khettavatthuṁ pahāya, jātarūparajataṁ pahāya, agārasmā anagāriyaṁ pabbajitā.
And there’s another group of people who, not being infatuated with jeweled earrings, has given up partner and children, male and female bondservants, fields and lands, and gold and money, and goes forth from the lay life to homelessness.
yā cāyaṁ parisā sārattarattā maṇikuṇḍalesu puttabhariyaṁ pariyesati dāsidāsaṁ pariyesati khettavatthuṁ pariyesati jātarūparajataṁ pariyesati, yā cāyaṁ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya dāsidāsaṁ pahāya khettavatthuṁ pahāya jātarūparajataṁ pahāya agārasmā anagāriyaṁ pabbajitā”ti?
mn94
imāhaṁ puggalaṁ yāyaṁ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṁ pahāya dāsidāsaṁ pahāya khettavatthuṁ pahāya jātarūparajataṁ pahāya agārasmā anagāriyaṁ pabbajitā imissaṁ parisāyaṁ bahulaṁ samanupassāmī”ti.
the group that has gone forth from the lay life to homelessness.”
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

mn95 Caṅkīsutta With Caṅkī anagāriyaṁ 2 2 En Ru

Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe…
He went forth from the lay life to homelessness while still a youth, young, black-haired, blessed with youth, in the prime of life. …
Samaṇo khalu, bho, gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe…
Though his mother and father wished otherwise, weeping with tearful faces, he shaved off his hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. …

mn96 Esukārīsutta With Esukārī anagāriyaṁ 10 3 En Ru

Khattiyakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
Suppose someone from a family of aristocrats goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One they refrain from killing living creatures, stealing, and sex. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view. They succeed in the system of the skillful teaching.
Brāhmaṇakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
Suppose someone from a family of brahmins …
Vessakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
peasants …
Suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One … they succeed in the system of the skillful teaching.
“Evameva kho, brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
“In the same way, suppose someone from a family of aristocrats,
suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
or menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One … they succeed in the system of the skillful teaching.
“Evameva kho, brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
“In the same way, suppose someone from a family of aristocrats,
suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
or menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One … they succeed in the system of the skillful teaching.
“Evameva kho, brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti …pe… sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalaṁ.
“In the same way, suppose someone from a family of aristocrats,
suddakulā cepi, brāhmaṇa, agārasmā anagāriyaṁ pabbajito hoti, so ca tathāgatappaveditaṁ dhammavinayaṁ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṁ dhammaṁ kusalan”ti.
or menials goes forth from the lay life to homelessness. Relying on the teaching and training proclaimed by the Realized One they refrain from killing living creatures, stealing, and sex. They refrain from using speech that’s false, divisive, harsh, or nonsensical. And they’re not covetous or malicious, and they have right view. They succeed in the system of the skillful teaching.”

mn100 Saṅgāravasutta With Saṅgārava anagāriyaṁ 2 18 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So kho ahaṁ, bhāradvāja, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
Some time later, while still black-haired, blessed with youth, in the prime of life—though my mother and father wished otherwise, weeping with tearful faces—I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness.

mn101 Devadahasutta At Devadaha anagāriyaṁ 2 4 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant anagāriyaṁ 2 4 En Ru

“yeme, bho gotama, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, na tehi bhavaṁ gotamo saddhiṁ saṁvasati.
“Master Gotama, there are those faithless people who went forth from the lay life to homelessness not out of faith but to earn a livelihood. They’re devious, deceitful, and sneaky. They’re restless, insolent, fickle, scurrilous, and loose-tongued. They do not guard their sense doors or eat in moderation, and they are not committed to wakefulness. They don’t care about the ascetic life, and don’t keenly respect the training. They’re indulgent and slack, leaders in backsliding, neglecting seclusion, lazy, and lacking energy. They’re unmindful, lacking situational awareness and immersion, with straying minds, witless and stupid. Master Gotama doesn’t live together with these. ketabino → keṭubhino (bj, sya-all, km, pts1ed) | bāhulikā → bāhullikā (sya-all, km) "
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā nabāhulikā nasāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, tehi bhavaṁ gotamo saddhiṁ saṁvasati.
But there are those gentlemen who went forth from the lay life to homelessness out of faith. They’re not devious, deceitful, and sneaky. They’re not restless, insolent, fickle, scurrilous, and loose-tongued. They guard their sense doors and eat in moderation, and they are committed to wakefulness. They care about the ascetic life, and keenly respect the training. They’re not indulgent or slack, nor are they leaders in backsliding, neglecting seclusion. They’re energetic and determined. They’re mindful, with situational awareness, immersion, and unified minds; wise, not stupid. Master Gotama does live together with these.

mn112 Chabbisodhanasutta The Sixfold Purification anagāriyaṁ 2 1 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from lay life to homelessness?”
So kho ahaṁ, āvuso, aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
After some time I gave up a large or small fortune, and a large or small family circle. I shaved off hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness.

mn124 Bākulasutta With Bakkula anagāriyaṁ 1 0 En Ru

Acirūpasampanno panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

mn125 Dantabhūmisutta The Level of the Tamed anagāriyaṁ 2 6 En Ru

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
After some time they give up a large or small fortune, and a large or small family circle. They shave off hair and beard, dress in ocher robes, and go forth from the lay life to homelessness.

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements anagāriyaṁ 1 3 En Ru

Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṁ uddissa saddhāya agārasmā anagāriyaṁ pabbajito.
Now at that time a gentleman named Pukkusāti had gone forth from the lay life to homelessness out of faith in the Buddha.

sn2.6 Kāmadasutta Devaputtasaṁyuttaṁ With Kāmada anagāriyupetassa 1 0 En Ru

Ṭhitattā anagāriyupetassa,
For one who has entered the homeless life,

sn3.24 Issattasutta Kosalasaṁyuttaṁ Archery anagāriyaṁ 1 0 En Ru

“Evameva kho, mahārāja, yasmā kasmā cepi kulā agārasmā anagāriyaṁ pabbajito hoti, so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato, tasmiṁ dinnaṁ mahapphalaṁ hoti.
“In the same way, a gift to anyone who has given up five factors and possesses five factors is very fruitful, no matter what family they’ve gone forth from. yasmā kasmā cepi → yasmā cepi (bj, sya-all, km, mr)

sn4.22 Samiddhisutta Mārasaṁyuttaṁ With Samiddhi anagāriyaṁ 1 0 En Ru

agārasmā anagāriyaṁ;
from the lay life to homelessness.

sn6.3 Brahmadevasutta Brahmasaṁyuttaṁ With Brahmadeva anagāriyaṁ 2 1 En Ru

Tena kho pana samayena aññatarissā brāhmaṇiyā brahmadevo nāma putto bhagavato santike agārasmā anagāriyaṁ pabbajito hoti.
Now at that time a certain brahmin lady had a son called Brahmadeva, who had gone forth from the lay life to homelessness in the presence of the Buddha.
Atha kho āyasmā brahmadevo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Venerable Brahmadeva, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn7.1 Dhanañjānīsutta Brāhmaṇasaṁyuttaṁ With Dhanañjānī anagāriyaṁ 1 1 En Ru

Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Bhāradvāja, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn7.2 Akkosasutta Brāhmaṇasaṁyuttaṁ The Abuser anagāriyaṁ 2 0 En Ru

“bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṁ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṁ vutte, bhagavā akkosakabhāradvājaṁ brāhmaṇaṁ etadavoca:
a brahmin of the Bhāradvāja clan had gone forth from the lay life to homelessness in the presence of the ascetic Gotama. Angry and displeased he went to the Buddha and abused and insulted him with rude, harsh words. When he had spoken, the Buddha said to him:
Acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Bhāradvāja the Rude, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn7.3 Asurindakasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Fiend anagāriyaṁ 1 0 En Ru

“bhāradvājagotto brāhmaṇo kira samaṇassa gotamassa santike agārasmā anagāriyaṁ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.
a brahmin of the Bhāradvāja clan had gone forth from the lay life to homelessness in the presence of the ascetic Gotama. Angry and displeased he went to the Buddha and abused and insulted him with rude, harsh words.

sn7.4 Bilaṅgikasutta Brāhmaṇasaṁyuttaṁ With Bhāradvāja the Bitter anagāriyaṁ 1 0 En Ru

“bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṁ pabbajito”ti kupito anattamano yena bhagavā tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṁ aṭṭhāsi.
a brahmin of the Bhāradvāja clan had gone forth from the lay life to homelessness in the presence of the ascetic Gotama. Angry and displeased he went to the Buddha and stood silently to one side.

sn7.10 Bahudhītarasutta Brāhmaṇasaṁyuttaṁ Many Daughters anagāriyaṁ 1 1 En Ru

Acirūpasampanno panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Bhāradvāja, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn8.12 Vaṅgīsasutta Vaṅgīsasaṁyuttaṁ With Vaṅgīsa anagāriyaṁ 1 0 En Ru

pabbajiṁ anagāriyaṁ.
I went forth to homelessness.

sn12.17 Acelakassapasutta Nidānasaṁyuttaṁ With Kassapa, the Naked Ascetic anagāriyaṁ 1 1 En Ru

Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn16.11 Cīvarasutta Kassapasaṁyuttaṁ Robes anagāriyaṁ 3 0 En Ru

Yatvāhaṁ, āvuso, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito, nābhijānāmi aññaṁ satthāraṁ uddisitā, aññatra tena bhagavatā arahatā sammāsambuddhena.
Since I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness, I don’t recall acknowledging any other teacher apart from the Blessed One, the perfected one, the fully awakened Buddha. uddisitā → uddisituṁ (bj, pts1ed, pts2ed, mr)
Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
Why don’t I shave off my hair and beard, dress in ocher robes, and go forth from the lay life to homelessness?’
So khvāhaṁ, āvuso, aparena samayena paṭapilotikānaṁ saṅghāṭiṁ kāretvā ye loke arahanto te uddissa kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.
After some time I made an outer robe of patches and, in the name of the perfected ones in the world, I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. kāretvā → karitvā (bj, sya-all, km, pts1ed, pts2ed)

sn17.23 Ekaputtakasutta Lābhasakkārasaṁyuttaṁ An Only Son anagāriyaṁ 1 0 En Ru

Sace kho tvaṁ, tāta, agārasmā anagāriyaṁ pabbajasi;
‘But my darling, if you go forth from the lay life to homelessness,

sn17.24 Ekadhītusutta Lābhasakkārasaṁyuttaṁ An Only Daughter anagāriyaṁ 1 0 En Ru

Sace kho tvaṁ, ayye, agārasmā anagāriyaṁ pabbajasi;
‘But my darling, if you go forth from the lay life to homelessness,

sn21.4 Navasutta Bhikkhusaṁyuttaṁ A Junior Mendicant anagāriyaṁ 1 0 En Ru

Eso kho, bhikkhave, bhikkhu catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
This monk gets the four absorptions—blissful meditations in the present life that belong to the higher mind—when he wants, without trouble or difficulty. He has realized the supreme culmination of the spiritual path in this very life, and lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn21.5 Sujātasutta Bhikkhusaṁyuttaṁ With Sujāta anagāriyaṁ 1 0 En Ru

yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
He’s attractive, good-looking, lovely, of surpassing beauty. And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn21.6 Lakuṇḍakabhaddiyasutta Bhikkhusaṁyuttaṁ With Bhaddiya the Dwarf anagāriyaṁ 1 0 En Ru

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn21.8 Nandasutta Bhikkhusaṁyuttaṁ With Nanda anagāriyaṁ 2 0 En Ru

“na kho te taṁ, nanda, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhīni ca añjeyyāsi, acchañca pattaṁ dhāreyyāsi.
“Nanda, as a gentleman who has gone forth in faith from the lay life to homelessness, it’s not appropriate for you to dress in nicely pressed and ironed robes, apply eyeshadow, and carry a polished black bowl.
Etaṁ kho te, nanda, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ āraññiko ca assasi, piṇḍapātiko ca paṁsukūliko ca kāmesu ca anapekkho vihareyyāsī”ti.
It’s appropriate for you to stay in the wilderness, eat only almsfood, wear rag robes, and live without concern for sensual pleasures.”

sn21.9 Tissasutta Bhikkhusaṁyuttaṁ With Tissa anagāriyaṁ 2 0 En Ru

na kho te taṁ, tissa, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa, yaṁ tvaṁ vattā no ca vacanakkhamo.
As a gentleman who has gone forth in faith from the lay life to homelessness, it’s not appropriate for you to admonish others without accepting admonition yourself.
Etaṁ kho te, tissa, patirūpaṁ kulaputtassa saddhā agārasmā anagāriyaṁ pabbajitassa:
It’s appropriate for you to

sn21.11 Mahākappinasutta Bhikkhusaṁyuttaṁ With Mahākappina anagāriyaṁ 1 0 En Ru

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
And he has realized the supreme end of the spiritual path in this very life. He lives having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn21.12 Sahāyakasutta Bhikkhusaṁyuttaṁ Companions anagāriyaṁ 1 1 En Ru

Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
And they’ve realized the supreme end of the spiritual path in this very life. They live having achieved with their own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.”

sn22.35 Aññatarabhikkhusutta Khandhasaṁyuttaṁ A Mendicant anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn22.63 Upādiyamānasutta Khandhasaṁyuttaṁ When You Grasp anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.64 Dutiyamigajālasutta Saḷāyatanasaṁyuttaṁ With Migajāla (2nd) anagāriyaṁ 1 0 En Ru

Atha kho āyasmā migajālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharato nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Migajāla, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.89 Bāhiyasutta Saḷāyatanasaṁyuttaṁ With Bāhiya anagāriyaṁ 1 0 En Ru

Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Bāhiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn35.95 Mālukyaputtasutta Saḷāyatanasaṁyuttaṁ Māluṅkyaputta anagāriyaṁ 1 0 En Ru

Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Māluṅkyaputta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn41.9 Acelakassapasutta Cittasaṁyuttaṁ With Kassapa, the Naked Ascetic anagāriyaṁ 1 0 En Ru

Acirūpasampanno ca panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Not long after his ordination, Venerable Kassapa, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn42.12 Rāsiyasutta Gāmaṇisaṁyuttaṁ With Rāsiya anagāriyaṁ 3 0 En Ru

Idha, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṁ pabbajito hoti:
Take a fervent mortifier who has gone forth from the lay life to homelessness, thinking:
Idha pana, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṁ pabbajito hoti:
Take another fervent mortifier who has gone forth from the lay life to homelessness, thinking:
Idha pana, gāmaṇi, ekacco tapassī lūkhajīvī saddhā agārasmā anagāriyaṁ pabbajito hoti:
Take another fervent mortifier who has gone forth from the lay life to homelessness, thinking:

sn46.30 Udāyisutta Bojjhaṅgasaṁyuttaṁ With Udāyī anagāriyaṁ 1 0 En Ru

So khvāhaṁ bhagavati pemañca gāravañca hiriñca ottappañca sampassamāno agārasmā anagāriyaṁ pabbajito.
But when I considered my love and respect for the Buddha, and my sense of conscience and prudence, I went forth from the lay life to homelessness.

sn46.39 Rukkhasutta Bojjhaṅgasaṁyuttaṁ Trees anagāriyaṁ 1 0 En Ru

Evameva kho, bhikkhave, idhekacco kulaputto yādisake kāme ohāya agārasmā anagāriyaṁ pabbajito hoti, so tādisakehi kāmehi tato vā pāpiṭṭhatarehi obhaggavibhaggo vipatito seti.
In the same way, take a certain gentleman who has gone forth from the lay life to homelessness, abandoning sensual pleasures. But beset by sensual pleasures that are similar, or even worse, he breaks apart, collapses, and falls.

sn47.3 Bhikkhusutta Satipaṭṭhānasaṁyuttaṁ A Monk anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.15 Bāhiyasutta Satipaṭṭhānasaṁyuttaṁ With Bāhiya anagāriyaṁ 1 0 En Ru

Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Bāhiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.16 Uttiyasutta Satipaṭṭhānasaṁyuttaṁ With Uttiya anagāriyaṁ 1 0 En Ru

Atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.
Then Uttiya, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn47.46 Pātimokkhasaṁvarasutta Satipaṭṭhānasaṁyuttaṁ Restraint in the Monastic Code anagāriyaṁ 1 0 En Ru

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
Then that mendicant, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

sn56.3 Paṭhamakulaputtasutta Saccasaṁyuttaṁ A Gentleman (1st) anagāriyaṁ 4 0 En Ru

“Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.
“Mendicants, whatever gentlemen—past,
Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajissanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.
future,
Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.
or present—rightly go forth from the lay life to homelessness, all of them do so in order to truly comprehend the four noble truths.
Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu …pe…
Whatever gentlemen—past,

sn56.4 Dutiyakulaputtasutta Saccasaṁyuttaṁ A Gentleman (2nd) anagāriyaṁ 4 0 En Ru

“Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamesuṁ.
“Mendicants, whatever gentlemen—past,
Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamessanti.
future,
Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamenti.
or present—truly comprehend after rightly going forth from the lay life to homelessness, all of them truly comprehend the four noble truths.
Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ …pe…
sn56.4