Aniccā 150 texts and 430 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Quote
an3.136 Uppādāsutta Arising aniccā aniccā’ti 2 0 Ru ไทย En

Sabbe saṅkhārā aniccā.
all conditions are impermanent.
‘sabbe saṅkhārā aniccā’ti.
‘All conditions are impermanent.’

an4.33 Sīhasutta The Lion aniccā 3 0 Ru ไทย En

aniccā vata kira, bho, mayaṁ samānā niccamhāti amaññimha;
‘Oh no! It turns out we’re impermanent, though we thought we were permanent!
Mayaṁ kira, bho, aniccā addhuvā asassatā sakkāyapariyāpannā’ti.
It turns out that we’re impermanent, not lasting, transient, and included within identity.’
aniccā kira bho mayaṁ;
It turns out we’re impermanent!’

an4.163 Asubhasutta Ugly aniccānupassī 2 0 Ru ไทย En

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī;
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī;
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,

an4.169 Sasaṅkhārasutta Extra Effort aniccānupassī 2 0 Ru ไทย En

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī.
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratisaññī, sabbasaṅkhāresu aniccānupassī.
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions,

an4.185 Brāhmaṇasaccasutta Truths of the Brahmins aniccā 2 0 Ru ไทย En

‘sabbe kāmā aniccā dukkhā vipariṇāmadhammā’ti.
‘All sensual pleasures are impermanent, suffering, and perishable.’
‘sabbe bhavā aniccā …pe… tadabhiññāya bhavānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
‘All states of existence are impermanent, suffering, and perishable.’ … They simply practice for disillusionment, dispassion, and cessation regarding future lives, having had insight into the truth of that.

an5.30 Nāgitasutta With Nāgita aniccānupassino 1 1 Ru ไทย En

Chasu kho, nāgita, phassāyatanesu aniccānupassino viharato phasse pāṭikulyatā saṇṭhāti—
When you meditate observing impermanence in the six fields of contact, revulsion at contact becomes stabilized.

an5.69 Nibbidāsutta Disillusionment aniccānupassī 1 0 Ru ไทย En

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.

an5.70 Āsavakkhayasutta The Ending of Defilements aniccānupassī 1 0 Ru ไทย En

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.

an5.71 Paṭhamacetovimuttiphalasutta Freedom of Heart is the Fruit (1st) aniccānupassī 1 0 Ru ไทย En

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
A mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.

an5.121 Gilānasutta Sick aniccānupassī 1 0 Ru ไทย En

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti.
It’s when a mendicant meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, observes the impermanence of all conditions, and has well established the perception of their own death.

an5.122 Satisūpaṭṭhitasutta Mindfulness Well Established aniccānupassī 1 0 Ru ไทย En

Idha, bhikkhave, bhikkhuno ajjhattaññeva sati sūpaṭṭhitā hoti dhammānaṁ udayatthagāminiyā paññāya, asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī.
It’s when a mendicant has well established mindfulness inside themselves in order to understand the arising and passing away of phenomena, meditates observing the ugliness of the body, perceives the repulsiveness of food, perceives dissatisfaction with the whole world, and observes the impermanence of all conditions.

an7.16 Aniccānupassīsutta Observing Impermanence aniccānupassī aniccānupassīsutta 4 0 Ru ไทย En

Aniccānupassīsutta
Observing Impermanence
Idha, bhikkhave, ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.
First, take a person who meditates observing impermanence in all conditions. They perceive impermanence and experience impermanence. Constantly, continually, and without interruption, they apply the mind and fathom with wisdom.
Puna caparaṁ, bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.
Next, take a person who meditates observing impermanence in all conditions.
Puna caparaṁ, bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati, aniccasaññī, aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.
Next, take a person who meditates observing impermanence in all conditions.

an7.61 Pacalāyamānasutta Nodding Off aniccānupassī 2 1 Ru ไทย En

So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
they meditate observing impermanence, dispassion, cessation, and letting go in those feelings.
So tāsu vedanāsu aniccānupassī viharanto virāgānupassī viharanto nirodhānupassī viharanto paṭinissaggānupassī viharanto na kiñci loke upādiyati,
Meditating in this way, they don’t grasp at anything in the world.

an7.66 Sattasūriyasutta The Seven Suns aniccā 8 3 Ru ไทย En

Aniccā, bhikkhave, saṅkhārā;
“Mendicants, conditions are impermanent.
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,

an7.95 Observing Impermanence in the Eye aniccānupassī 3 0 Ru ไทย En

Idha, bhikkhave, ekacco puggalo cakkhusmiṁ aniccānupassī viharati aniccasaññī aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.
First, take a person who meditates observing impermanence in the eye. They perceive impermanence and experience impermanence. Constantly, continually, and without interruption, they apply the mind and fathom with wisdom.
Puna caparaṁ, bhikkhave, idhekacco puggalo cakkhusmiṁ aniccānupassī viharati aniccasaññī aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.
Next, take a person who meditates observing impermanence in the eye. …
Puna caparaṁ, bhikkhave, idhekacco puggalo cakkhusmiṁ aniccānupassī viharati aniccasaññī aniccapaṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.
Next, take a person who meditates observing impermanence in the eye. …

an7.96-614 an7.96-614 Observing Suffering in the Eye, Etc. aniccānupassī 1 0 Ru ไทย En

viññāṇakkhandhe aniccānupassī viharati …pe…
the aggregate of consciousness …

an8.5 Paṭhamalokadhammasutta Worldly Conditions (1st) aniccā 1 0 Ru ไทย En

Ete aniccā manujesu dhammā,
These qualities among people are impermanent,

an8.6 Dutiyalokadhammasutta Worldly Conditions (2nd) aniccā 1 0 Ru ไทย En

Ete aniccā manujesu dhammā,
These qualities among people are impermanent,

an10.46 Sakkasutta With the Sakyans aniccā 1 0 Ru ไทย En

“Kāmā hi, bhante, aniccā tucchā musā mosadhammā”ti.
“Because sensual pleasures, sir, are impermanent, hollow, false, and deceptive.”

an10.60 Girimānandasutta With Girimānanda aniccā aniccānupassī 5 0 Ru ไทย En

‘rūpaṁ aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccan’ti.
‘Form, feeling, perception, choices, and consciousness are impermanent.’
Iti imesu pañcasu upādānakkhandhesu aniccānupassī viharati.
And so they meditate observing impermanence in the five grasping aggregates.
aniccānupassī …pe…
They practice breathing in observing impermanence. They practice breathing out observing impermanence.

an11.22-29 an11.22 Similarity aniccānupassī 1 0 Ru ไทย En

Evamevaṁ kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṁ aniccānupassī viharituṁ…
In the same way, a mendicant with eleven qualities can’t meditate observing impermanence in the eye …

an11.454-501 an11.454-501 Similarity aniccānupassī 1 0 Ru ไทย En

dhammavicāre aniccānupassī viharituṁ…
meditate observing impermanence in considerations about thoughts …

an11.502-981 an11.502-981 Similarity aniccānupassī 1 0 Ru ไทย En

Evameva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo cakkhusmiṁ aniccānupassī viharituṁ…
In the same way, a mendicant with eleven qualities can meditate observing impermanence in the eye …

dn1 Brahmajālasutta The Prime Net aniccā 4 2 Ru ไทย En

Ye pana mayaṁ ahumhā tena bhotā brahmunā nimmitā, te mayaṁ aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti.
We who were created by that Brahmā are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.’
aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti.
We are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.’
aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti.
We are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.’
Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
Because sensual pleasures are impermanent, suffering, and perishable. Their decay and perishing give rise to sorrow, lamentation, pain, sadness, and distress.

dn15 Mahānidānasutta The Great Discourse on Causation aniccā 3 5 Ru ไทย En

Sukhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Pleasant feelings, painful feelings, and neutral feelings are all impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
Dukkhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
dn15
Adukkhamasukhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
dn15

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment aniccā 5 14 Ru ไทย En

aniccā saṅkhārā, taṁ kutettha labbhā’”ti.
‘Conditions are impermanent. How could it possibly be otherwise?’”
Aniccā vata saṅkhārā,
“Oh! Conditions are impermanent,
aniccā saṅkhārā, taṁ kutettha labbhā”ti.
“Conditions are impermanent. How could it possibly be otherwise?”
aniccā saṅkhārā, taṁ kutettha labbhā’”ti.
‘Conditions are impermanent. How could it possibly be otherwise?’”
aniccā saṅkhārā, taṁ kutettha labbhā”ti.
“Conditions are impermanent. How could it possibly be otherwise?”

dn17 Mahāsudassanasutta King Mahāsudassana aniccā 2 12 Ru ไทย En

Evaṁ aniccā kho, ānanda, saṅkhārā;
So impermanent are conditions,
Aniccā vata saṅkhārā,
“Oh! Conditions are impermanent,

dn24 Pāthikasutta About Pāṭikaputta aniccā 3 0 Ru ไทย En

Ye pana mayaṁ ahumhā tena bhotā brahmunā nimmitā, te mayaṁ aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā”ti.
We who were created by that Brahmā are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.”
aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā”ti.
We are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.”
aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā”ti.
We are impermanent, not lasting, short-lived, perishable, and have come to this state of existence.”

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering aniccā 1 1 Ru ไทย En

Yaṁ, bhikkhave, vedanā aniccā dukkhā vipariṇāmadhammā—ayaṁ vedanānaṁ ādīnavo.
That feelings are impermanent, suffering, and perishable: this is their drawback.

mn28 Mahāhatthipadopamasutta The Longer Simile of the Elephant’s Footprint aniccāti 6 6 Ru ไทย En

So phasso aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṁ aniccanti passati.
They see that contact, feeling, perception, choices, and consciousness are impermanent.
Sopi phasso aniccoti passati, vedanā aniccāti passati, saññā aniccāti passati, saṅkhārā aniccāti passati, viññāṇaṁ aniccanti passati.
They see that contact, feeling, perception, choices, and consciousness are impermanent.

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka aniccā 8 15 Ru ไทย En

‘rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
‘Form, feeling, perception, choices, and consciousness are impermanent.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’
‘rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
‘Form, feeling, perception, choices, and consciousness are impermanent.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
All conditions are impermanent. All things are not-self.’

mn37 Cūḷataṇhāsaṅkhayasutta The Shorter Discourse on the Ending of Craving aniccānupassī 6 3 Ru ไทย En

sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
they meditate observing impermanence, dispassion, cessation, and letting go in those feelings.
So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati.
Meditating in this way, they don’t grasp at anything in the world.
So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
they meditate observing impermanence, dispassion, cessation, and letting go in those feelings.
So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati,
Meditating in this way, they don’t grasp at anything in the world.
So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
mn37
So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto,
mn37

mn50 Māratajjanīyasutta The Rebuke of Māra aniccānupassino aniccānupassino’ti 2 6 Ru ไทย En

Etha, tumhe, bhikkhave, asubhānupassino kāye viharatha, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino’ti.
Come, all you mendicants, meditate observing the ugliness of the body, perceiving the repulsiveness of food, perceiving dissatisfaction with the whole world, and observing the impermanence of all conditions.’
Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṁ ovadiyamānā evaṁ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassino kāye vihariṁsu, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino.
When those mendicants were instructed and advised by the Buddha Kakusandha in this way, they went to a wilderness, or to the root of a tree, or to an empty hut, where they meditated observing the ugliness of the body, perceiving the repulsiveness of food, perceiving dissatisfaction with the whole world, and observing the impermanence of all conditions.

mn62 Mahārāhulovādasutta The Longer Advice to Rāhula aniccānupassī 2 5 Ru ไทย En

Aniccānupassī assasissāmī’ti sikkhati; ‘aniccānupassī passasissāmī’ti sikkhati;
They practice breathing in observing impermanence. They practice breathing out observing impermanence.

mn74 Dīghanakhasutta With Dīghanakha aniccā 3 1 Ru ไทย En

Sukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā;
Pleasant, painful, and neutral feelings are impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
dukkhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā;
mn74
adukkhamasukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
mn74

mn106 Āneñjasappāyasutta Conducive to the Imperturbable aniccā 1 0 Ru ไทย En

Aniccā, bhikkhave, kāmā tucchā musā mosadhammā.
“Mendicants, sensual pleasures are impermanent, hollow, false, and deceptive,

mn118 Ānāpānassatisutta Mindfulness of Breathing aniccānupassī 4 0 Ru ไทย En

Aniccānupassī assasissāmī’ti sikkhati, ‘aniccānupassī passasissāmī’ti sikkhati;
They practice breathing in observing impermanence. They practice breathing out observing impermanence.
Yasmiṁ samaye, bhikkhave, bhikkhu ‘aniccānupassī assasissāmī’ti sikkhati, ‘aniccānupassī passasissāmī’ti sikkhati;
Whenever a mendicant practices breathing while observing impermanence,

mn137 Saḷāyatanavibhaṅgasutta The Analysis of the Six Sense Fields aniccā 6 0 Ru ไทย En

Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ.
When you’ve understood the impermanence of sights—their perishing, fading away, and cessation—happiness arises as you truly understand through right understanding that both formerly and now all those sights are impermanent, suffering, and perishable.
dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ.
thoughts—their perishing, fading away, and cessation—happiness arises as you truly understand through right understanding that both formerly and now all those thoughts are impermanent, suffering, and perishable.
Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti:
When you’ve understood the impermanence of sights—their perishing, fading away, and cessation—you truly understand through right understanding that both formerly and now all those sights are impermanent, suffering, and perishable. Upon seeing this, you give rise to yearning for the supreme liberations:
dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokkhesu pihaṁ upaṭṭhāpeti:
thoughts—their perishing, fading away, and cessation—you truly understand through right understanding that both formerly and now all those thoughts are impermanent, suffering, and perishable. Upon seeing this, you give rise to yearning for the supreme liberations:
Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekkhā.
When you’ve understood the impermanence of sights—their perishing, fading away, and cessation—equanimity arises as you truly understand through right understanding that both formerly and now all those sights are impermanent, suffering, and perishable.
dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekkhā.
thoughts—their perishing, fading away, and cessation—equanimity arises as you truly understand through right understanding that both formerly and now all those thoughts are impermanent, suffering, and perishable.

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements aniccā’ti 3 3 Ru ไทย En

So sukhañce vedanaṁ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti.
If they feel a pleasant feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.
Dukkhañce vedanaṁ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti.
If they feel a painful feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.
Adukkhamasukhañce vedanaṁ vedeti, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti.
If they feel a neutral feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.

mn146 Nandakovādasutta Advice from Nandaka aniccā aniccā 56 16 Ru ไทย En

“jivhā niccā vā aniccā vā”ti?
tongue …
Aniccā, bhante” …
mn146
‘itipime cha ajjhattikā āyatanā aniccā’”ti.
‘So these six interior sense fields are impermanent.’”
rūpā niccā vā aniccā vā”ti?
Are sights permanent or impermanent?”
Aniccā, bhante”.
“Impermanent, sir.”
saddā niccā vā aniccā vā”ti?
Are sounds …
Aniccā, bhante …pe…
mn146
gandhā niccā vā aniccā vā”ti?
smells …
Aniccā, bhante” …
mn146
“rasā niccā vā aniccā vā”ti?
tastes …
Aniccā, bhante” …
mn146
“phoṭṭhabbā niccā vā aniccā vā”ti?
touches …
Aniccā, bhante” …
mn146
“dhammā niccā vā aniccā vā”ti?
thoughts permanent or impermanent?”
Aniccā, bhante”.
“Impermanent, sir.”
‘itipime cha bāhirā āyatanā aniccā’”ti.
‘So these six exterior sense fields are impermanent.’”
‘itipime cha viññāṇakāyā aniccā’”ti.
‘So these six classes of consciousness are impermanent.’”
Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā.
Suppose there was an oil lamp burning. The oil, wick, flame, and light were all impermanent and perishable.
‘amussa telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;
‘While this oil lamp is burning, the oil, the wick, and the flame are all impermanent and perishable.
“Amussa hi, bhante, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;
Because that oil lamp’s oil, wick, and flame are all impermanent and perishable,
pagevassa ābhā aniccā vipariṇāmadhammā”ti.
let alone the light.”
‘cha khome ajjhattikā āyatanā aniccā;
‘These six interior sense fields are impermanent.
Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, chāyāpi aniccā vipariṇāmadhammā.
Suppose there was a large tree standing with heartwood. The roots, trunk, branches and leaves, and shadow were all impermanent and perishable.
pagevassa chāyā aniccā vipariṇāmadhammā”ti.
let alone the shadow.”
‘cha khome bāhirā āyatanā aniccā.
‘These six exterior sense fields are impermanent.
‘itipime cha ajjhattikā āyatanā aniccā’”ti.
mn146
Taṁ kiṁ maññatha, bhaginiyo, rūpā niccā vā aniccā vā”ti?
mn146
Aniccā, bhante”.
mn146
“Taṁ kiṁ maññatha, bhaginiyo, saddā niccā vā aniccā vā”ti?
mn146
Aniccā, bhante …pe…
mn146
gandhā niccā vā aniccā vā”ti?
mn146
Aniccā, bhante …
mn146
rasā niccā vā aniccā vā”ti?
mn146
Aniccā, bhante …
mn146
phoṭṭhabbā niccā vā aniccā vā”ti?
mn146
Aniccā, bhante …
mn146
dhammā niccā vā aniccā vā”ti?
mn146
Aniccā, bhante”.
mn146
‘itipime cha bāhirā āyatanā aniccā’”ti.
mn146
‘itipime cha viññāṇakāyā aniccā’”ti.
mn146
Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā.
mn146
‘amussa telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;
mn146
“Amussa hi, bhante, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;
mn146
pagevassa ābhā aniccā vipariṇāmadhammā”ti.
mn146
‘cha khome ajjhattikā āyatanā aniccā.
mn146
Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, chāyāpi aniccā vipariṇāmadhammā.
mn146
pagevassa chāyā aniccā vipariṇāmadhammā”ti.
mn146
‘cha khome bāhirā āyatanā aniccā.
mn146

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula aniccā 6 0 Ru ไทย En

rūpā niccā vā aniccā vā”ti?
Are sights permanent or impermanent?”
Aniccā, bhante”.
“Impermanent, sir.”
jivhā niccā vā aniccā vā”ti?
tongue …
Aniccā, bhante …
mn147
“Taṁ kiṁ maññasi rāhula, dhammā niccā vā aniccā vā”ti?
“What do you think, Rāhula? Are thoughts permanent or impermanent?”
Aniccā, bhante”.
“Impermanent, sir.”

sn1.11 Nandanasutta Devatāsaṁyuttaṁ The Garden of Delight aniccā 1 0 Ru ไทย En

Aniccā sabbasaṅkhārā,
All conditions are impermanent,

sn6.15 Parinibbānasutta Brahmasaṁyuttaṁ Final Extinguishment aniccā 1 0 Ru ไทย En

Aniccā vata saṅkhārā,
“Oh! Conditions are impermanent,

sn9.2 Upaṭṭhānasutta Vanasaṁyuttaṁ Getting Up aniccā 1 0 Ru ไทย En

Aniccā addhuvā kāmā,
“Sensual pleasures are impermanent and unstable,

sn9.6 Anuruddhasutta Vanasaṁyuttaṁ With Anuruddha aniccā 1 0 Ru ไทย En

Aniccā sabbasaṅkhārā,
all conditions are impermanent,

sn12.20 Paccayasutta Nidānasaṁyuttaṁ Conditions aniccā 2 0 Ru ไทย En

Jāti, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Rebirth …
avijjā, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Ignorance is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

sn12.32 Kaḷārasutta Nidānasaṁyuttaṁ With Kaḷāra the Aristocrat aniccā 1 0 Ru ไทย En

Imā kho, āvuso, tisso vedanā aniccā.
These three feelings are impermanent,

sn12.51 Parivīmaṁsanasutta Nidānasaṁyuttaṁ An Inquiry aniccāti 3 1 Ru ไทย En

So sukhañce vedanaṁ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti.
If they feel a pleasant feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.
Dukkhañce vedanaṁ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti.
If they feel a painful feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.
Adukkhamasukhañce vedanaṁ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti.
If they feel a neutral feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma aniccā 6 9 Ru ไทย En

“Vedanā niccā vā aniccā vā”ti?
“Is feeling permanent or impermanent?”
Aniccā, bhante”.
“Impermanent, sir.”
“Saññā niccā vā aniccā vā”ti?
“Is perception permanent or impermanent?”
Aniccā, bhante” …pe…
“Impermanent, sir.” …
“saṅkhārā niccā vā aniccā vā”ti?
“Are choices permanent or impermanent?”
Aniccā, bhante”.
“Impermanent, sir.”

sn14.31 Pubbesambodhasutta Dhātusaṁyuttaṁ Before Awakening aniccā 2 0 Ru ไทย En

yaṁ pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ pathavīdhātuyā ādīnavo;
That the earth element is impermanent, suffering, and perishable: this is its drawback.
yaṁ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṁ vāyodhātuyā ādīnavo;
That the air element is impermanent, suffering, and perishable: this is its drawback.

sn15.20 Vepullapabbatasutta Anamataggasaṁyuttaṁ Mount Vepulla aniccā 5 0 Ru ไทย En

Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
Evaṁ aniccā, bhikkhave, saṅkhārā …pe…
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions …
Evaṁ aniccā, bhikkhave, saṅkhārā;
So impermanent are conditions,
Aniccā vata saṅkhārā,
Oh! Conditions are impermanent,

sn18.1 Cakkhusutta Rāhulasaṁyuttaṁ The Eye, Etc. aniccā 2 0 Ru ไทย En

“Jivhā niccā vā aniccā vā”ti?
“Is the tongue permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …

sn18.2 Rūpasutta Rāhulasaṁyuttaṁ Sights, Etc. aniccā 4 0 Ru ไทย En

rūpā niccā vā aniccā vā”ti?
Are sights permanent or impermanent?”
Aniccā, bhante” …pe…
“Impermanent, sir.” …
dhammā niccā vā aniccā vā”ti?
Are thoughts permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …

sn18.5 Vedanāsutta Rāhulasaṁyuttaṁ Feeling aniccā 4 0 Ru ไทย En

cakkhusamphassajā vedanā niccā vā aniccā vā”ti?
Is feeling born of eye contact permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …
manosamphassajā vedanā niccā vā aniccā vā”ti?
Is feeling born of mind contact permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …

sn18.6 Saññāsutta Rāhulasaṁyuttaṁ Perceptions aniccā 4 0 Ru ไทย En

rūpasaññā niccā vā aniccā vā”ti?
Is perception of sights permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …
dhammasaññā niccā vā aniccā vā”ti?
Is perception of thoughts permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …

sn18.7 Sañcetanāsutta Rāhulasaṁyuttaṁ Intention aniccā 4 0 Ru ไทย En

rūpasañcetanā niccā vā aniccā vā”ti?
Is intention regarding sights permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …
dhammasañcetanā niccā vā aniccā vā”ti?
Is intention regarding thoughts permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …

sn18.8 Taṇhāsutta Rāhulasaṁyuttaṁ Craving aniccā 4 0 Ru ไทย En

rūpataṇhā niccā vā aniccā vā”ti?
Is craving for sights permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …
dhammataṇhā niccā vā aniccā vā”ti?
Is craving for thoughts permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …

sn18.9 Dhātusutta Rāhulasaṁyuttaṁ Elements aniccā 4 0 Ru ไทย En

pathavīdhātu niccā vā aniccā vā”ti?
Is the earth element permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …
viññāṇadhātu niccā vā aniccā vā”ti?
Is the consciousness element permanent or impermanent?”
Aniccā, bhante” …
“Impermanent, sir.” …

sn18.12-20 sn18.12-20 Rāhulasaṁyuttaṁ The Nine Discourses on Sights, Etc. aniccā 2 0 Ru ไทย En

rūpā niccā vā aniccā vā”ti?
Are sights permanent or impermanent?”
Aniccā, bhante” …pe…
“Impermanent, sir.” …

sn22.9 Kālattayaaniccasutta Khandhasaṁyuttaṁ Impermanence in the Three Times aniccā 3 0 Ru ไทย En

Vedanā aniccā …pe…
Feeling …
saññā aniccā
Perception …
saṅkhārā aniccā atītānāgatā;
Choices …

sn22.12 Aniccasutta Khandhasaṁyuttaṁ Impermanence aniccā 3 0 Ru ไทย En

“rūpaṁ, bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
“Mendicants, form, feeling, perception, choices, and consciousness are impermanent.

sn22.15 Yadaniccasutta Khandhasaṁyuttaṁ That Which is Impermanent aniccā 3 0 Ru ไทย En

Vedanā aniccā.
Feeling is impermanent …
Saññā aniccā …pe…
Perception is impermanent …
saṅkhārā aniccā
Choices are impermanent …

sn22.18 Sahetuaniccasutta Khandhasaṁyuttaṁ Impermanence With Its Cause aniccā 3 0 Ru ไทย En

Vedanā aniccā.
Feeling is impermanent …
Saññā aniccā
Perception is impermanent …
saṅkhārā aniccā.
Choices are impermanent …

sn22.21 Ānandasutta Khandhasaṁyuttaṁ With Ānanda aniccā yadaniccāpare 3 0 Ru ไทย En

Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Feeling …
saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Choices …
yadaniccāpare tayo;
sn22.21

sn22.26 Assādasutta Khandhasaṁyuttaṁ Gratification aniccā 2 0 Ru ไทย En

Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo.
sn22.26
Yaṁ saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṁ saṅkhārānaṁ ādīnavo.
sn22.26

sn22.40 Dutiyaanudhammasutta Khandhasaṁyuttaṁ In Line with the Teachings (2nd) aniccānupassī 1 0 Ru ไทย En

“Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṁ rūpe aniccānupassī vihareyya …pe…
“Mendicants, when a mendicant is practicing in line with the teachings, this is what’s in line with the teachings. They should live observing impermanence in form, feeling, perception, choices, and consciousness. …

sn22.43 Attadīpasutta Khandhasaṁyuttaṁ Be Your Own Island aniccā 2 0 Ru ไทย En

Vedanāya tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
Sorrow, lamentation, pain, sadness, and distress are given up when you understand the impermanence of feeling …
saṅkhārānaṁ tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.
choices …

sn22.45 Aniccasutta Khandhasaṁyuttaṁ Impermanence aniccā 1 0 Ru ไทย En

Vedanā aniccā
Feeling is impermanent …

sn22.46 Dutiyaaniccasutta Khandhasaṁyuttaṁ Impermanence (2nd) aniccā 3 0 Ru ไทย En

Vedanā aniccā
Feeling is impermanent …
saññā aniccā
Perception is impermanent …
saṅkhārā aniccā
Choices are impermanent …

sn22.49 Soṇasutta Khandhasaṁyuttaṁ With Soṇa aniccā aniccāya 6 0 Ru ไทย En

Aniccāya vedanāya dukkhāya vipariṇāmadhammāya ‘seyyohamasmī’ti vā samanupassanti;
Based on feeling …
Aniccāya saññāya …
perception …
Aniccāya vedanāya …
Based on feeling …
aniccāya saññāya …
perception …
“Vedanā niccā vā aniccā vā”ti?
“Is feeling …
Aniccā, bhante” …
sn22.49

sn22.51 Nandikkhayasutta Khandhasaṁyuttaṁ The End of Relishing aniccāti 1 0 Ru ไทย En

anicceyeva bhikkhave, bhikkhu saṅkhāre aniccāti passati. Sāssa hoti sammādiṭṭhi.
Choices …

sn22.55 Udānasutta Khandhasaṁyuttaṁ An Inspired Saying aniccā 3 0 Ru ไทย En

aniccaṁ vedanaṁ ‘aniccā vedanā’ti yathābhūtaṁ nappajānāti,
They don’t truly understand feeling …
aniccaṁ saññaṁ ‘aniccā saññā’ti yathābhūtaṁ nappajānāti,
perception …
anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṁ nappajānāti,
choices …

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases aniccā 2 0 Ru ไทย En

Yā vedanā aniccā dukkhā vipariṇāmadhammā—
That feeling is impermanent, suffering, and perishable: this is its drawback.
Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā—
sn22.57

sn22.66 Aniccasutta Khandhasaṁyuttaṁ Impermanence aniccā 1 0 Ru ไทย En

Vedanā aniccā
Feeling …

sn22.78 Sīhasutta Khandhasaṁyuttaṁ The Lion aniccā aniccāva 3 0 Ru ไทย En

aniccāva kira, bho, mayaṁ samānā niccamhāti amaññimha.
‘Oh no! It turns out we’re impermanent, though we thought we were permanent!
Mayampi kira, bho, aniccā addhuvā asassatā sakkāyapariyāpannā’ti.
It turns out that we’re impermanent, not lasting, short-lived, and included within identity.’
aniccā kira bho mayaṁ;
It turns out we’re impermanent!’

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya aniccā 9 0 Ru ไทย En

Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā.
And that craving,
Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
sn22.81
sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.
Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā.
And that craving,
Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā.
that feeling,
Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.
and that ignorance are also impermanent, conditioned, and dependently originated.

sn22.85 Yamakasutta Khandhasaṁyuttaṁ With Yamaka aniccā 3 1 Ru ไทย En

Aniccaṁ vedanaṁ ‘aniccā vedanā’ti yathābhūtaṁ nappajānāti.
They don’t truly understand feeling …
Aniccaṁ saññaṁ ‘aniccā saññā’ti yathābhūtaṁ nappajānāti.
perception …
Anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṁ nappajānāti.
choices …

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali aniccā 2 0 Ru ไทย En

Vedanā aniccā.
Feeling is impermanent …
saṅkhārā aniccā.
Choices are impermanent …

sn22.88 Assajisutta Khandhasaṁyuttaṁ With Assaji aniccā’ti 3 1 Ru ไทย En

So sukhañce vedanaṁ vedayati, sā ‘aniccā’ti pajānāti. ‘Anajjhositā’ti pajānāti. ‘Anabhinanditā’ti pajānāti.
If they feel a pleasant feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t relish it.
Dukkhañce vedanaṁ vedayati, sā ‘aniccā’ti pajānāti. ‘Anajjhositā’ti pajānāti. ‘Anabhinanditā’ti pajānāti.
If they feel a painful feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t relish it.
Adukkhamasukhañce vedanaṁ vedayati, sā ‘aniccā’ti pajānāti …pe… ‘anabhinanditā’ti pajānāti.
If they feel a neutral feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t relish it.

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa aniccā 7 0 Ru ไทย En

vedanā aniccā;
feeling,
saññā aniccā;
perception,
saṅkhārā aniccā;
choices,
Sabbe saṅkhārā aniccā;
All conditions are impermanent.
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.
sn22.90

sn22.94 Pupphasutta Khandhasaṁyuttaṁ Flowers aniccā 1 1 Ru ไทย En

Vedanā aniccā …pe…
Feeling … Perception … Choices …

sn22.96 Gomayapiṇḍasutta Khandhasaṁyuttaṁ A Lump of Cow Dung aniccā 1 0 Ru ไทย En

Evaṁ aniccā kho, bhikkhu, saṅkhārā.
So impermanent are conditions,

sn22.137 Aniccasutta Khandhasaṁyuttaṁ Impermanence aniccā 1 0 Ru ไทย En

Vedanā aniccā …pe…
Feeling …

sn22.138 Dutiyaaniccasutta Khandhasaṁyuttaṁ Impermanence (2nd) aniccā 1 0 Ru ไทย En

Vedanā aniccā
Feeling …

sn22.139 Tatiyaaniccasutta Khandhasaṁyuttaṁ Impermanence (3rd) aniccā 1 0 Ru ไทย En

Vedanā aniccā
Feeling …

sn22.147 Aniccānupassīsutta Khandhasaṁyuttaṁ Observing Impermanence aniccānupassī aniccānupassīsutta 3 0 Ru ไทย En

Aniccānupassīsutta
Observing Impermanence
yaṁ rūpe aniccānupassī vihareyya.
They should live observing impermanence in form,
viññāṇe aniccānupassī vihareyya …pe…
and consciousness. …

sn23.13 Aniccasutta Rādhasaṁyuttaṁ Impermanence aniccā 3 0 Ru ไทย En

“Rūpaṁ kho, rādha, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ.
“Rādha, form, feeling, perception, choices, and consciousness are impermanent.

sn24.1 Vātasutta Diṭṭhisaṁyuttaṁ Winds aniccā 1 0 Ru ไทย En

“Vedanā niccā vā aniccā vā”ti …
“Is feeling …

sn25.1 Cakkhusutta Okkantasaṁyuttaṁ The Eye aniccā 1 0 Ru ไทย En

jivhā aniccā vipariṇāmī aññathābhāvī;
tongue,

sn25.2 Rūpasutta Okkantasaṁyuttaṁ Sights aniccā 6 0 Ru ไทย En

“Rūpā, bhikkhave, aniccā vipariṇāmino aññathābhāvino;
“Mendicants, sights are impermanent, decaying, and perishing.
saddā aniccā vipariṇāmino aññathābhāvino;
Sounds,
gandhā aniccā vipariṇāmino aññathābhāvino;
smells,
rasā aniccā vipariṇāmino aññathābhāvino;
tastes,
phoṭṭhabbā aniccā vipariṇāmino aññathābhāvino;
touches,
dhammā aniccā vipariṇāmino aññathābhāvino.
and thoughts are impermanent, decaying, and perishing.

sn25.5 Samphassajasutta Okkantasaṁyuttaṁ Feeling aniccā 2 0 Ru ไทย En

“Cakkhusamphassajā, bhikkhave, vedanā aniccā vipariṇāmī aññathābhāvī;
“Mendicants, feeling born of eye contact is impermanent, decaying, and perishing.
manosamphassajā vedanā aniccā vipariṇāmī aññathābhāvī.
and feeling born of mind contact are impermanent, decaying, and perishing.

sn25.6 Rūpasaññāsutta Okkantasaṁyuttaṁ Perception aniccā 2 0 Ru ไทย En

“Rūpasaññā, bhikkhave, aniccā vipariṇāmī aññathābhāvī;
“Mendicants, perception of sights is impermanent, decaying, and perishing.
dhammasaññā aniccā vipariṇāmī aññathābhāvī.
and perception of thoughts are impermanent, decaying, and perishing.

sn25.7 Rūpasañcetanāsutta Okkantasaṁyuttaṁ Intention aniccā 2 0 Ru ไทย En

“Rūpasañcetanā, bhikkhave, aniccā vipariṇāmī aññathābhāvī;
“Mendicants, intention regarding sights is impermanent, decaying, and perishing.
dhammasañcetanā aniccā vipariṇāmī aññathābhāvī.
and intentions regarding thoughts are impermanent, decaying, and perishing.

sn25.8 Rūpataṇhāsutta Okkantasaṁyuttaṁ Craving For Sights aniccā 2 0 Ru ไทย En

“Rūpataṇhā, bhikkhave, aniccā vipariṇāmī aññathābhāvī;
“Mendicants, craving for sights is impermanent, decaying, and perishing.
dhammataṇhā aniccā vipariṇāmī aññathābhāvī.
and craving for thoughts are impermanent, decaying, and perishing.

sn25.9 Pathavīdhātusutta Okkantasaṁyuttaṁ Elements aniccā 2 0 Ru ไทย En

“Pathavīdhātu, bhikkhave, aniccā vipariṇāmī aññathābhāvī;
“Mendicants, the earth element is impermanent, decaying, and perishing.
viññāṇadhātu aniccā vipariṇāmī aññathābhāvī.
and the consciousness element are impermanent, decaying, and perishing.

sn25.10 Khandhasutta Okkantasaṁyuttaṁ The Aggregates aniccā 2 0 Ru ไทย En

vedanā aniccā vipariṇāmī aññathābhāvī;
Feeling,
saṅkhārā aniccā vipariṇāmino aññathābhāvino;
choices,

sn35.1 Ajjhattāniccasutta Saḷāyatanasaṁyuttaṁ The Interior as Impermanent aniccā 1 0 Ru ไทย En

jivhā aniccā.
The tongue is impermanent. …

sn35.4 Bāhirāniccasutta Saḷāyatanasaṁyuttaṁ The Exterior as Impermanent aniccā 2 0 Ru ไทย En

“Rūpā, bhikkhave, aniccā.
“Mendicants, sights are impermanent.
dhammā aniccā.
and thoughts are impermanent.

sn35.7 Ajjhattāniccātītānāgatasutta Saḷāyatanasaṁyuttaṁ The Interior as Impermanent in the Three Times aniccā 1 0 Ru ไทย En

jivhā aniccā atītānāgatā;
tongue …

sn35.10 Bāhirāniccātītānāgatasutta Saḷāyatanasaṁyuttaṁ The Exterior as Impermanent in the Three Times aniccā 2 0 Ru ไทย En

“Rūpā, bhikkhave, aniccā atītānāgatā;
“Mendicants, sights of the past and future are impermanent,
dhammā aniccā atītānāgatā;
sn35.10

sn35.13 Paṭhamapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Interior) aniccā 1 0 Ru ไทย En

Yaṁ jivhā aniccā dukkhā vipariṇāmadhammā, ayaṁ jivhāya ādīnavo.
sn35.13

sn35.14 Dutiyapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Exterior) aniccā 2 0 Ru ไทย En

Yaṁ rūpā aniccā dukkhā vipariṇāmadhammā, ayaṁ rūpānaṁ ādīnavo.
sn35.14
Yaṁ dhammā aniccā dukkhā vipariṇāmadhammā, ayaṁ dhammānaṁ ādīnavo.
sn35.14

sn35.32 Dutiyasamugghātasappāyasutta Saḷāyatanasaṁyuttaṁ The Practice Conducive to Uprooting (2nd) aniccā 2 0 Ru ไทย En

“Jivhā niccā vā aniccā vā”ti?
“Is the ear … nose … tongue …
Aniccā, bhante” …pe….
sn35.32

sn35.43-51 sn35.43 Saḷāyatanasaṁyuttaṁ Nine on Impermanence, Etc. aniccā aniccādisuttanavaka 5 0 Ru ไทย En

Aniccādisuttanavaka
Nine on Impermanence, Etc.
Cakkhu, bhikkhave, aniccaṁ, rūpā aniccā, cakkhuviññāṇaṁ aniccaṁ, cakkhusamphasso anicco.
The eye, sights, eye consciousness, and eye contact are impermanent.
jivhā aniccā, rasā aniccā, jivhāviññāṇaṁ aniccaṁ, jivhāsamphasso anicco.
The ear … nose … tongue …
mano anicco, dhammā aniccā, manoviññāṇaṁ aniccaṁ, manosamphasso anicco.
The mind, thoughts, mind consciousness, and mind contact are impermanent.

sn35.76 Rādhaaniccasutta Saḷāyatanasaṁyuttaṁ With Rādha on Impermanence aniccā 1 0 Ru ไทย En

Cakkhu aniccaṁ, rūpā aniccā, cakkhuviññāṇaṁ …
The eye, sights, eye consciousness,

sn35.86 Saṅkhittadhammasutta Saḷāyatanasaṁyuttaṁ A Teaching In Brief aniccā 4 0 Ru ไทย En

“Rūpā niccā vā aniccā vā”ti?
“Are sights …
Aniccā, bhante” …pe….
sn35.86
“Jivhā niccā vā aniccā vā”ti?
“Is the ear … nose … tongue … body … mind …
Aniccā, bhante” …pe….
sn35.86

sn35.89 Bāhiyasutta Saḷāyatanasaṁyuttaṁ With Bāhiya aniccā 2 0 Ru ไทย En

“Rūpā niccā vā aniccā vā”ti?
“Are sights …
Aniccā, bhante” …pe…
sn35.89

sn35.93 Dutiyadvayasutta Saḷāyatanasaṁyuttaṁ A Duality (2nd) aniccā 7 0 Ru ไทย En

Rūpā aniccā vipariṇāmino aññathābhāvino.
Sights are impermanent, decaying, and perishing.
Itthetepi dhammā calā ceva byathā ca aniccā vipariṇāmino aññathābhāvino …pe…
So these things too are tottering and toppling; they’re impermanent, decaying, and perishing.
Jivhā aniccā vipariṇāmī aññathābhāvī.
sn35.93
Rasā aniccā vipariṇāmino aññathābhāvino.
sn35.93
Itthetepi dhammā calā ceva byathā ca aniccā vipariṇāmino aññathābhāvino …pe…
sn35.93
Dhammā aniccā vipariṇāmino aññathābhāvino.
Thoughts are impermanent, decaying, and perishing.
Itthetepi dhammā calā ceva byathā ca aniccā vipariṇāmino aññathābhāvino.
So these things too are tottering and toppling; they’re impermanent, decaying, and perishing.

sn35.99 Samādhisutta Saḷāyatanasaṁyuttaṁ Immersion aniccā’ti 1 0 Ru ไทย En

‘rūpā aniccā’ti yathābhūtaṁ pajānāti;
They truly understand that sights …

sn35.100 Paṭisallānasutta Saḷāyatanasaṁyuttaṁ Retreat aniccā’ti 1 0 Ru ไทย En

‘rūpā aniccā’ti yathābhūtaṁ pajānāti;
They truly understand that sights …

sn35.105 Upādāyasutta Saḷāyatanasaṁyuttaṁ Because of Grasping aniccā 2 0 Ru ไทย En

“Jivhā niccā vā aniccā vā”ti?
“Is the ear … nose … tongue … body …
Aniccā, bhante”.
sn35.105

sn35.108 Seyyohamasmisutta Saḷāyatanasaṁyuttaṁ I’m Better aniccā 2 0 Ru ไทย En

niccā vā aniccā vā”ti?
sn35.108
Aniccā, bhante” …pe….
sn35.108

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula aniccā 6 0 Ru ไทย En

“Rūpā niccā vā aniccā vā”ti?
“Are sights …
Aniccā, bhante” …pe….
sn35.121
“Jivhā niccā vā aniccā vā”ti?
“Is the ear … nose … tongue … body …
Aniccā, bhante” …pe….
sn35.121
“Dhammā niccā vā aniccā vā”ti?
“Are thoughts …
Aniccā, bhante” …pe….
sn35.121

sn35.140 Ajjhattaaniccahetusutta Saḷāyatanasaṁyuttaṁ Interior and Cause Are Impermanent aniccā 1 0 Ru ไทย En

jivhā aniccā.
The ear … nose … tongue … body …

sn35.143 Bāhirāniccahetusutta Saḷāyatanasaṁyuttaṁ Exterior and Cause Are Impermanent aniccā 2 0 Ru ไทย En

“Rūpā, bhikkhave, aniccā.
“Mendicants, sights are impermanent.
dhammā aniccā.
Thoughts are impermanent.

sn35.147 Aniccanibbānasappāyasutta Saḷāyatanasaṁyuttaṁ The Impermanent as Conducive to Extinguishment aniccāti 4 0 Ru ไทย En

Idha, bhikkhave, bhikkhu cakkhuṁ aniccanti passati, rūpā aniccāti passati, cakkhuviññāṇaṁ aniccanti passati, cakkhusamphasso aniccoti passati. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati …pe…
It’s when a mendicant sees that the eye, sights, eye consciousness, and eye contact are impermanent. And they see that the painful, pleasant, or neutral feeling that arises conditioned by eye contact is also impermanent.
jivhā aniccāti passati, rasā aniccāti passati, jivhāviññāṇaṁ aniccanti passati, jivhāsamphasso aniccoti passati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati …pe…
They see that the ear … nose … tongue … body …
mano aniccoti passati, dhammā aniccāti passati, manoviññāṇaṁ aniccanti passati, manosamphasso aniccoti passati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati.
mind, thoughts, mind-consciousness, and mind contact are impermanent. And they see that the painful, pleasant, or neutral feeling that arises conditioned by mind contact is also impermanent.

sn35.150 Nibbānasappāyapaṭipadāsutta Saḷāyatanasaṁyuttaṁ A Practice Conducive to Extinguishment aniccā 2 0 Ru ไทย En

“Rūpā niccā vā aniccā vā”ti?
“Are sights …
Aniccā, bhante”.
sn35.150

sn35.157 Bāhiranandikkhayasutta Saḷāyatanasaṁyuttaṁ The Exterior and the End of Relishing aniccāti 2 0 Ru ไทย En

“Anicceyeva, bhikkhave, bhikkhu rūpe aniccāti passati, sāssa hoti sammādiṭṭhi.
“Mendicants, sights really are impermanent. A mendicant sees that they are impermanent: that’s their right view.
dhamme aniccāti passati, sāssa hoti sammādiṭṭhi.
Thoughts really are impermanent. A mendicant sees that they are impermanent: that’s their right view.

sn35.160 Jīvakambavanasamādhisutta Saḷāyatanasaṁyuttaṁ On Immersion at Jīvaka’s Mango Grove aniccāti 3 0 Ru ไทย En

Cakkhuṁ aniccanti yathābhūtaṁ okkhāyati, rūpā aniccāti yathābhūtaṁ okkhāyati, cakkhuviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati …pe…
It becomes truly clear that the eye, sights, eye consciousness, and eye contact are impermanent. And it also becomes truly clear that the painful, pleasant, or neutral feeling that arises conditioned by eye contact is impermanent.
jivhā aniccāti yathābhūtaṁ okkhāyati …pe…
It becomes truly clear that the ear … nose … tongue … body …
mano aniccoti yathābhūtaṁ okkhāyati, dhammā aniccāti yathābhūtaṁ okkhāyati …pe…
mind, thoughts, mind consciousness, and mind contact are impermanent.

sn35.161 Jīvakambavanapaṭisallānasutta Saḷāyatanasaṁyuttaṁ On Retreat at Jīvaka’s Mango Grove aniccāti 1 0 Ru ไทย En

Cakkhuṁ aniccanti yathābhūtaṁ okkhāyati, rūpā aniccāti yathābhūtaṁ okkhāyati, cakkhuviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati …pe…
It becomes truly clear that the eye, sights, eye consciousness, and eye contact are impermanent. And it also becomes truly clear that the painful, pleasant, or neutral feeling that arises conditioned by eye contact is impermanent. …

sn35.162 Koṭṭhikaaniccasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Impermanence aniccā 4 0 Ru ไทย En

Rūpā aniccā; tatra te chando pahātabbo.
sights,
jivhā aniccā; tatra te chando pahātabbo.
The ear … nose … tongue … body …
Rasā aniccā; tatra te chando pahātabbo.
sn35.162
Dhammā aniccā; tatra te chando pahātabbo.
thoughts,

sn35.168 Ajjhattaaniccachandasutta Saḷāyatanasaṁyuttaṁ Desire for the Impermanent Interior aniccā 1 0 Ru ไทย En

jivhā aniccā; tatra vo chando pahātabbo …pe…
sn35.168

sn35.169 Ajjhattaaniccarāgasutta Saḷāyatanasaṁyuttaṁ Greed for the Impermanent Interior aniccā 1 0 Ru ไทย En

jivhā aniccā;
sn35.169

sn35.170 Ajjhattaaniccachandarāgasutta Saḷāyatanasaṁyuttaṁ Desire and Greed for the Impermanent Interior aniccā 1 0 Ru ไทย En

jivhā aniccā;
sn35.170

sn35.177-179 sn35.177-179 Saḷāyatanasaṁyuttaṁ Desire, Etc. for the Impermanent Exterior aniccā 6 0 Ru ไทย En

Rūpā, bhikkhave, aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Sights,
Saddā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
sounds,
Gandhā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
smells,
Rasā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
tastes,
Phoṭṭhabbā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
touches,
Dhammā aniccā; tatra vo chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
and thoughts are impermanent …” "

sn35.186 Ajjhattātītāniccasutta Saḷāyatanasaṁyuttaṁ The Interior Was Impermanent in the Past aniccā 1 0 Ru ไทย En

“Cakkhu, bhikkhave, aniccaṁ atītaṁ …pe… jivhā aniccā atītā …pe… mano anicco atīto.
“Mendicants, in the past the eye, ear, nose, tongue, body, and mind were impermanent.

sn35.187 Ajjhattānāgatāniccasutta Saḷāyatanasaṁyuttaṁ The Interior Will Be Impermanent in the Future aniccā 1 0 Ru ไทย En

“Cakkhu, bhikkhave, aniccaṁ anāgataṁ …pe… jivhā aniccā anāgatā …pe… mano anicco anāgato.
“Mendicants, in the future the eye, ear, nose, tongue, body, and mind will be impermanent …”

sn35.188 Ajjhattapaccuppannāniccasutta Saḷāyatanasaṁyuttaṁ The Interior Is Impermanent in the Present aniccā 1 0 Ru ไทย En

“Cakkhu, bhikkhave, aniccaṁ paccuppannaṁ …pe… jivhā aniccā paccuppannā …pe… mano anicco paccuppanno.
“Mendicants, in the present the eye, ear, nose, tongue, body, and mind are impermanent …”

sn35.195-197 sn35.195-197 Saḷāyatanasaṁyuttaṁ The Exterior as Impermanent in the Three Times aniccā 2 0 Ru ไทย En

“Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā. Saddā … gandhā … rasā … phoṭṭhabbā … dhammā aniccā atītā anāgatā paccuppannā.
“Mendicants, in the past … future … present sights, sounds, smells, tastes, touches, and thoughts are impermanent …”

sn35.204 Ajjhattātītayadaniccasutta Saḷāyatanasaṁyuttaṁ The Interior and What’s Impermanent in the Past aniccā 1 0 Ru ไทย En

jivhā aniccā atītā.
sn35.204

sn35.205 Ajjhattānāgatayadaniccasutta Saḷāyatanasaṁyuttaṁ The Interior and What’s Impermanent in the Future aniccā 1 0 Ru ไทย En

jivhā aniccā anāgatā.
sn35.205

sn35.206 Ajjhattapaccuppannayadaniccasutta Saḷāyatanasaṁyuttaṁ The Interior and What’s Impermanent in the Present aniccā 1 0 Ru ไทย En

jivhā aniccā paccuppannā.
sn35.206

sn35.213-215 sn35.213-215 Saḷāyatanasaṁyuttaṁ The Exterior and What’s Impermanent in the Three Times aniccā 2 0 Ru ไทย En

“Rūpā, bhikkhave, aniccā atītā anāgatā paccuppannā.
“Mendicants, in the past … future … present sights, sounds, smells, tastes, touches, and thoughts are impermanent.
dhammā aniccā atītā anāgatā paccuppannā.
sn35.213-215

sn35.222 Ajjhattāyatanaaniccasutta Saḷāyatanasaṁyuttaṁ The Interior as Impermanent aniccā 1 0 Ru ไทย En

“Cakkhu, bhikkhave, aniccaṁ …pe… jivhā aniccā …pe… mano anicco.
“Mendicants, the eye, ear, nose, tongue, body, and mind are impermanent.

sn35.225 Bāhirāyatanaaniccasutta Saḷāyatanasaṁyuttaṁ The Exterior as Impermanent aniccā 2 0 Ru ไทย En

“Rūpā, bhikkhave, aniccā. Saddā … gandhā … rasā … phoṭṭhabbā … dhammā aniccā.
“Mendicants, sights, sounds, smells, tastes, touches, and thoughts are impermanent.

sn35.227 Bāhirāyatanaanattasutta Saḷāyatanasaṁyuttaṁ The Exterior as Not-Self yadaniccāṭṭhārasa 1 0 Ru ไทย En

Yadaniccāṭṭhārasa vuttā,
sn35.227

sn35.235 Ādittapariyāyasutta Saḷāyatanasaṁyuttaṁ The Exposition on Burning aniccā 7 0 Ru ไทย En

iti cakkhu aniccaṁ, rūpā aniccā, cakkhuviññāṇaṁ aniccaṁ, cakkhusamphasso anicco, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ’.
the eye, sights, eye consciousness, and eye contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by eye contact is also impermanent.
iti sotaṁ aniccaṁ, saddā aniccā, sotaviññāṇaṁ aniccaṁ, sotasamphasso anicco, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
the ear, sounds, ear consciousness, and ear contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by ear contact is also impermanent.
iti ghānaṁ aniccaṁ, gandhā aniccā, ghānaviññāṇaṁ aniccaṁ, ghānasamphasso anicco, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ …pe… tampi aniccaṁ.
the nose, smells, nose consciousness, and nose contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by nose contact is also impermanent.
iti jivhā aniccā, rasā aniccā, jivhāviññāṇaṁ aniccaṁ, jivhāsamphasso anicco, yampidaṁ jivhāsamphassapaccayā uppajjati …pe… tampi aniccaṁ.
the tongue, tastes, tongue consciousness, and tongue contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by tongue contact is also impermanent.
iti kāyo anicco, phoṭṭhabbā aniccā, kāyaviññāṇaṁ aniccaṁ, kāyasamphasso anicco, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ …pe… tampi aniccaṁ.
the body, touches, body consciousness, and body contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by body contact is also impermanent.
iti mano anicco, dhammā aniccā, manoviññāṇaṁ aniccaṁ, manosamphasso anicco, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ”.
the mind, thoughts, mind consciousness, and mind contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by mind contact is also impermanent.’

sn36.7 Paṭhamagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (1st) aniccānupassī aniccānupassino aniccāti 8 1 Ru ไทย En

So kāye ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
They meditate observing impermanence, vanishing, dispassion, cessation, and letting go in the body and pleasant feeling.
Tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato, yo kāye ca sukhāya ca vedanāya rāgānusayo, so pahīyati.
As they do so, they give up the underlying tendency for greed for the body and pleasant feeling.
So kāye ca dukkhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
They meditate observing impermanence, vanishing, dispassion, cessation, and letting go in the body and painful feeling.
Tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato …pe… paṭinissaggānupassino viharato, yo kāye ca dukkhāya ca vedanāya paṭighānusayo, so pahīyati.
As they do so, they give up the underlying tendency for repulsion towards the body and painful feeling.
So kāye ca adukkhamasukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
They meditate observing impermanence, vanishing, dispassion, cessation, and letting go in the body and neutral feeling.
Tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato …pe… paṭinissaggānupassino viharato, yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo, so pahīyati.
As they do so, they give up the underlying tendency for ignorance towards the body and neutral feeling.
So sukhañce vedanaṁ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti;
If they feel a pleasant feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.
adukkhamasukhañce vedanaṁ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti.
If they feel a neutral feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.

sn36.8 Dutiyagelaññasutta Vedanāsaṁyuttaṁ The Infirmary (2nd) aniccānupassī aniccānupassino 2 1 Ru ไทย En

So phasse ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati.
They meditate observing impermanence, vanishing, dispassion, cessation, and letting go in contact and pleasant feeling.
Tassa phasse ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato yo phasse ca sukhāya ca vedanāya rāgānusayo, so pahīyati.
As they do so, they give up the underlying tendency for greed for contact and pleasant feeling.

sn36.9 Aniccasutta Vedanāsaṁyuttaṁ Impermanent aniccā 2 0 Ru ไทย En

“Tisso imā, bhikkhave, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
“Mendicants, these three feelings are impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.
imā kho, bhikkhave, tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā”ti.
These are the three feelings that are impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.” "

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) aniccā 1 0 Ru ไทย En

Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo.
That feeling is impermanent, suffering, and perishable: this is its drawback.

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) aniccā 1 0 Ru ไทย En

Yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo.
That feeling is impermanent, suffering, and perishable: this is its drawback.

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant aniccā 1 0 Ru ไทย En

yaṁ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo;
That feeling is impermanent, suffering, and perishable: this is its drawback.

sn44.2 Anurādhasutta Abyākatasaṁyuttaṁ With Anurādha aniccā 1 0 Ru ไทย En

“Vedanā niccā vā aniccā vā”ti?
“Is feeling …

sn54.1 Ekadhammasutta Ānāpānasaṁyuttaṁ One Thing aniccānupassī 2 0 Ru ไทย En

aniccānupassī assasissāmī’ti sikkhati.
They practice like this: ‘I’ll breathe in observing impermanence.’ They practice like this: ‘I’ll breathe out observing impermanence.’
Aniccānupassī passasissāmī’ti sikkhati;
sn54.1

sn54.8 Padīpopamasutta Ānāpānasaṁyuttaṁ The Simile of the Lamp aniccā’ti 3 2 Ru ไทย En

Evaṁ bhāvite kho, bhikkhave, ānāpānassatisamādhimhi evaṁ bahulīkate, sukhañce vedanaṁ vedayati, sā ‘aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti;
When mindfulness of breathing has been developed and cultivated in this way, if they feel a pleasant feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.
dukkhañce vedanaṁ vedayati, sā ‘aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti;
If they feel a painful feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.
adukkhamasukhañce vedanaṁ vedayati, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti.
If they feel a neutral feeling, they understand that it’s impermanent, that they’re not attached to it, and that they don’t take pleasure in it.

sn54.10 Kimilasutta Ānāpānasaṁyuttaṁ With Kimbila aniccānupassī 1 1 Ru ไทย En

Yasmiṁ samaye, ānanda, bhikkhu ‘aniccānupassī assasissāmī’ti sikkhati …pe…
There’s a time when a mendicant practices like this: ‘I’ll breathe in observing impermanence.’ They practice like this: ‘I’ll breathe out observing impermanence.’

sn54.13 Paṭhamaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (1st) aniccānupassī 1 0 Ru ไทย En

Yasmiṁ samaye, ānanda, bhikkhu aniccānupassī …pe…
There’s a time when a mendicant practices like this: ‘I’ll breathe in observing impermanence …

sn54.16 Dutiyabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (2nd) aniccānupassī 1 0 Ru ไทย En

Yasmiṁ samaye, bhikkhave, bhikkhu aniccānupassī …pe…
sn54.16

sn55.3 Dīghāvuupāsakasutta Sotāpattisaṁyuttaṁ With Dīghāvu aniccānupassī 2 0 Ru ไทย En

Idha tvaṁ, dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññīti.
You should meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.
Ahañhi, bhante, sabbasaṅkhāresu aniccānupassī viharāmi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññī.
For I meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.

Main  Read  SuttaDiff  History  Words