Anupā.*āsav.*citt.*vimucc 20 texts and 37 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.92 Accāyikasutta Urgent anupādāya āsavehi cittaṁ vimuccatu anupādāya āsavehi cittaṁ vimuccati 2 0 En Ru

‘ajjeva me anupādāya āsavehi cittaṁ vimuccatu sve vā uttarasve vā’ti.
‘Let my mind be freed from defilements by not grasping today! Or tomorrow! Or the day after!’
Atha kho, bhikkhave, hoti so samayo yaṁ tassa bhikkhuno adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato anupādāya āsavehi cittaṁ vimuccati.
But there comes a time—as that mendicant trains in the higher ethics, the higher mind, and the higher wisdom—that their mind is freed from defilements by not grasping.

an6.55 Soṇasutta With Soṇa anupādāya āsavehi cittaṁ vimuccati 2 3 En Ru

Atha ca pana me na anupādāya āsavehi cittaṁ vimuccati, saṁvijjanti kho pana me kule bhogā, sakkā bhogā ca bhuñjituṁ puññāni ca kātuṁ.
Yet my mind is not freed from defilements by not grasping. But my family has wealth. I could enjoy that wealth and make merit.
Atha ca pana me na anupādāya āsavehi cittaṁ vimuccati, saṁvijjanti kho pana me kule bhogā, sakkā bhogā ca bhuñjituṁ puññāni ca kātuṁ.
Yet my mind is not freed from defilements by not grasping. But my family has wealth. I could enjoy that wealth and make merit.

an7.71 Bhāvanāsutta Committed to Development anupādāya āsavehi cittaṁ vimucceyyā’ti anupādāya āsavehi cittaṁ vimuccati 8 4 En Ru

‘aho vata me anupādāya āsavehi cittaṁ vimucceyyā’ti,
‘If only my mind were freed from the defilements by not grasping!’
atha khvassa neva anupādāya āsavehi cittaṁ vimuccati.
Even so, their mind is not freed from defilements by not grasping.
‘aho vata me anupādāya āsavehi cittaṁ vimucceyyā’ti,
‘If only my mind was freed from the defilements by not grasping!’
atha khvassa neva anupādāya āsavehi cittaṁ vimuccati.
Even so, their mind is not freed from defilements by not grasping.
‘aho vata me anupādāya āsavehi cittaṁ vimucceyyā’ti,
‘If only my mind was freed from the defilements by not grasping!’
atha khvassa anupādāya āsavehi cittaṁ vimuccati.
Even so, their mind is freed from defilements by not grasping.
‘aho vata me anupādāya āsavehi cittaṁ vimucceyyā’ti,
‘If only my mind was freed from the defilements by not grasping!’
atha khvassa anupādāya āsavehi cittaṁ vimuccati.
Even so, their mind is freed from defilements by not grasping.

an7.72 Aggikkhandhopamasutta The Simile of the Bonfire anupādāya āsavehi cittāni vimucciṁsūti 1 1 En Ru

Saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And sixty monks were freed from defilements by not grasping. "

dn14 Mahāpadānasutta Большое наставление о наследии anupādāya āsavehi cittaṁ vimuccīti anupādāya āsavehi cittāni vimucciṁsu 4 18 En Ru

tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaṁ vimuccīti.
и вскоре у него, пребывающего в рассуждении о появлении и исчезновении пяти групп, основанных на стремлении, сердце, лишенное стремлений, освободилось от порочных свойств.
Tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
И у них, наставленных, взволнованных, воодушевленных, обрадованных Випасси — Благостным, архатом, всецело просветленным, — сердца, лишенные зависимости, быстро освободились от порочных свойств.
Tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
И у них, наставленных, взволнованных, воодушевленных, обрадованных Випасси — Благостным, архатом, всецело просветленным, — сердца, лишенные зависимости, быстро освободились от порочных свойств.
Tesaṁ vipassinā bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
И у них, наставленных, взволнованных, воодушевленных, обрадованных Випасси — Благостным, архатом, всецело просветленным, — сердца, лишенные зависимости, быстро освободились от порочных свойств.

snp3.12 Dvayatānupassanāsutta anupādāya āsavehi cittāni vimucciṁsūti 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of sixty mendicants were freed from defilements by not grasping. " Imasmiñca → imasmiṁ kho (bj, pts-vp-pli1) "

ud1.10 Bāhiyasutta With Bāhiya anupādāya āsavehi cittaṁ vimucci 1 0 En Ru

Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṁ vimucci.
Then, due to this brief Dhamma teaching of the Buddha, Bāhiya’s mind was right away freed from defilements by not grasping.

ud7.1 Paṭhamalakuṇḍakabhaddiyasutta Bhaddiya the Dwarf (1st) anupādāya āsavehi cittaṁ vimucci 1 0 En Ru

Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṁsiyamānassa anupādāya āsavehi cittaṁ vimucci.
Then after being taught like this Bhaddiya’s mind was freed from defilements by not grasping.

mn74 Dīghanakhasutta К Дигханакхе anupādāya āsavehi cittaṁ vimucci 1 1 En Ru

Iti hidaṁ āyasmato sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṁ vimucci.
И когда достопочтенный Сарипутта обдумал это, его ум освободился от пятен [загрязнений ума] посредством не-цепляния. ",

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night anupādāya āsavehi cittāni vimucciṁsūti 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of sixty mendicants were freed from defilements by not grasping. "

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula anupādāya āsavehi cittaṁ vimucci 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṁ vimucci.
And while this discourse was being spoken, Rāhula’s mind was freed from defilements by not grasping.

mn148 Chachakkasutta Шесть шестерок anupādāya āsavehi cittāni vimucciṁsūti 1 0 En Ru

Imasmiṁ kho pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
И по мере произнесения этого наставления умы шестидесяти монахов освободились от пятен [умственных загрязнений] посредством не-цепляния. "

sn15.13 Tiṁsamattasutta Anamataggasaṁyuttaṁ Thirty Mendicants anupādāya āsavehi cittāni vimucceyyun anupādāya āsavehi cittāni vimucciṁsūti 2 0 En Ru

Yannūnāhaṁ imesaṁ tathā dhammaṁ deseyyaṁ yathā nesaṁ imasmiṁyeva āsane anupādāya āsavehi cittāni vimucceyyun”ti.
Why don’t I teach them the Dhamma in such a way that their minds are freed from defilements by not grasping while sitting in this very seat?”
Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tiṁsamattānaṁ pāveyyakānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
And while this discourse was being spoken, the minds of the thirty mendicants from Pāvā were freed from defilements by not grasping. "

sn22.59 Anattalakkhaṇasutta Khandhasaṁyuttaṁ Анатта лаккхана сутта: Характеристика безличностности anupādāya āsavehi cittāni vimucciṁsūti 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne pañcavaggiyānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.
И во время этой беседы умы этих пяти монахов освободились от загрязнений посредством отсутствия цепляния».

sn22.89 Khemakasutta Khandhasaṁyuttaṁ With Khemaka anupādāya āsavehi cittāni vimucciṁsu 1 2 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ therānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsu, āyasmato khemakassa cāti.
And while this discourse was being spoken, the minds of sixty senior mendicants and of Venerable Khemaka were freed from defilements by not grasping. "

sn22.101 Vāsijaṭasutta Khandhasaṁyuttaṁ The Adze anupādāya āsavehi cittaṁ vimucceyyā’ti atha khvassa neva anupādāya āsavehi cittaṁ vimuccati anupādāya āsavehi cittaṁ vimucceyyā’ti atha khvassa anupādāya āsavehi cittaṁ vimuccati 4 4 En Ru

‘aho vata me anupādāya āsavehi cittaṁ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṁ vimuccati.
‘If only my mind was freed from the defilements by not grasping!’ Even so, their mind is not freed from defilements by not grasping.
‘aho vata me anupādāya āsavehi cittaṁ vimucceyyā’ti, atha khvassa neva anupādāya āsavehi cittaṁ vimuccati.
‘If only my mind was freed from the defilements by not grasping!’ Even so, their mind is not freed from defilements by not grasping.
‘aho vata me anupādāya āsavehi cittaṁ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṁ vimuccati.
‘If only my mind was freed from the defilements by not grasping!’ Even so, their mind is freed from defilements by not grasping.
‘aho vata me anupādāya āsavehi cittaṁ vimucceyyā’ti, atha khvassa anupādāya āsavehi cittaṁ vimuccati.
‘If only my mind was freed from the defilements by not grasping!’ Even so, their mind is freed from defilements by not grasping.

sn35.28 Ādittasutta Saḷāyatanasaṁyuttaṁ Адитта сутта: Горит anupādāya āsavehi cittāni vimucciṁsūti 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṁsūti.
И, по мере того как произносилось это наставление, умы тысячи монахов освободились от пятен [умственных загрязнений] посредством отсутствия цепляния.

sn35.75 Dutiyagilānasutta Saḷāyatanasaṁyuttaṁ Sick (2nd) anupādāya āsavehi cittaṁ vimuccīti 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaṁ vimuccīti.
And while this discourse was being spoken, the mind of that mendicant was freed from defilements by not grasping. " vimuccīti → vimuccatīti (sya-all, pts1ed) "

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula anupādāya āsavehi cittaṁ vimucci 1 0 En Ru

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṁ vimucci.
And while this discourse was being spoken, Rāhula’s mind was freed from defilements by not grasping.

sn54.8 Padīpopamasutta Ānāpānasaṁyuttaṁ The Simile of the Lamp anupādāya ca me āsavehi cittaṁ vimucci anupādāya ca me āsavehi cittaṁ vimucceyyā’ti 2 2 En Ru

anupādāya ca me āsavehi cittaṁ vimucci.
And my mind was freed from defilements by not grasping.
‘neva me kāyo kilameyya na cakkhūni, anupādāya ca me āsavehi cittaṁ vimucceyyā’ti,
‘May neither my body nor my eyes became fatigued. And may my mind be freed from the defilements by not grasping.’