Appaṭivān 18 texts and 56 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.1-10 an2.5 appaṭivānitā appaṭivānī appaṭivānaṁ 4 0 En Ru

yā ca asantuṭṭhitā kusalesu dhammesu, yā ca appaṭivānitā padhānasmiṁ.
to never be content with skillful qualities, and to never stop trying.
Appaṭivānī sudāhaṁ, bhikkhave, padahāmi:
I never stopped trying, thinking:
Tumhe cepi, bhikkhave, appaṭivānaṁ padaheyyātha:
If you too never stop trying, thinking:
appaṭivānaṁ padahissāma.
‘We will never stop trying, thinking:

an2.52-63 an2.61 appaṭivāno 2 0 En Ru

“Dvinnaṁ dhammānaṁ, bhikkhave, atitto appaṭivāno mātugāmo kālaṁ karoti.
“Mendicants, females die without getting enough of two things.
Imesaṁ kho, bhikkhave, dvinnaṁ dhammānaṁ atitto appaṭivāno mātugāmo kālaṁ karotī”ti.
Females die without getting enough of these two things.”

an2.163-179 an2.177 appaṭivānitā 1 0 En Ru

Asantuṭṭhitā ca kusalesu dhammesu, appaṭivānitā ca padhānasmiṁ.
To never be content with skillful qualities, and to never stop trying.

an3.127 Hatthakasutta With Hatthaka appaṭivāno 5 2 En Ru

Tiṇṇāhaṁ, bhante, dhammānaṁ atitto appaṭivāno kālaṅkato.
Sir, I passed away without getting enough of three things.
Bhagavato ahaṁ, bhante, dassanassa atitto appaṭivāno kālaṅkato;
Seeing the Buddha;
saddhammasavanassāhaṁ, bhante, atitto appaṭivāno kālaṅkato;
hearing the true teaching;
saṅghassāhaṁ, bhante, upaṭṭhānassa atitto appaṭivāno kālaṅkato.
and serving the Saṅgha.
Imesaṁ kho ahaṁ, bhante, tiṇṇaṁ dhammānaṁ atitto appaṭivāno kālaṅkatoti.
I passed away without getting enough of these three things.

an4.93 Dutiyasamādhisutta Immersion (2nd) appaṭivānī appaṭivāniñca 3 1 En Ru

Tatra, bhikkhave, yvāyaṁ puggalo na ceva lābhī ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
As for the person who has neither serenity nor discernment: in order to get those skillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya;
Suppose your clothes or head were on fire. In order to extinguish it, you’d apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness. ādittasīso vā tasseva → tassa tasseva (bj, sya-all, km)
evamevaṁ kho, bhikkhave, tena puggalena tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to get those skillful qualities, that person should apply intense enthusiasm …

an4.194 Sāmugiyasutta At Sāpūga appaṭivānī 4 0 En Ru

Iti evarūpiṁ sīlapārisuddhiṁ aparipūraṁ vā paripūressāmi paripūraṁ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca, idaṁ vuccati, byagghapajjā, sīlapārisuddhipadhāniyaṅgaṁ.
They think: ‘I will fulfill such purity of ethics, or, if it’s already fulfilled, I’ll support it in every situation by wisdom.’ Their enthusiasm for that—their effort, zeal, vigor, perseverance, mindfulness, and situational awareness—is called the factor of trying to be pure in ethics.
Iti evarūpiṁ cittapārisuddhiṁ aparipūraṁ vā paripūressāmi paripūraṁ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca, idaṁ vuccati, byagghapajjā, cittapārisuddhipadhāniyaṅgaṁ.
They think: ‘I will fulfill such purity of mind, or, if it’s already fulfilled, I’ll support it in every situation by wisdom.’ Their enthusiasm for that—their effort, zeal, vigor, perseverance, mindfulness, and situational awareness—is called the factor of trying to be pure in mind.
Iti evarūpiṁ diṭṭhipārisuddhiṁ aparipūraṁ vā …pe… tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca, idaṁ vuccati, byagghapajjā, diṭṭhipārisuddhipadhāniyaṅgaṁ.
They think: ‘I will fulfill such purity of view, or, if it’s already fulfilled, I’ll support it in every situation by wisdom.’ Their enthusiasm for that—their effort, zeal, vigor, perseverance, mindfulness, and situational awareness—is called the factor of trying to be pure in view.
Iti evarūpiṁ vimuttipārisuddhiṁ aparipūraṁ vā paripūressāmi paripūraṁ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca, idaṁ vuccati, byagghapajjā, vimuttipārisuddhipadhāniyaṅgaṁ.
They think: ‘I will fulfill such purity of freedom, or, if it’s already fulfilled, I’ll support it in every situation by wisdom.’ Their enthusiasm for that—their effort, zeal, vigor, perseverance, mindfulness, and situational awareness—is called the factor of trying to be pure in freedom.

an5.36 Kāladānasutta Timely Gifts appaṭivānacitto 1 0 En Ru

Tasmā dade appaṭivānacitto,
So you should give without holding back,

an6.20 Dutiyamaraṇassatisutta Mindfulness of Death (2nd) appaṭivānī appaṭivāniñca 6 2 En Ru

‘atthi me pāpakā akusalā dhammā appahīnā, ye me assu rattiṁ kālaṁ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
there are such bad, unskillful qualities. Then in order to give them up they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya;
Suppose your clothes or head were on fire. In order to extinguish it, you’d apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
evamevaṁ kho, bhikkhave, tena bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to give up those bad, unskillful qualities, that mendicant should apply intense enthusiasm …
‘atthi me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṁ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
there are such bad, unskillful qualities. Then in order to give them up they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya;
Suppose your clothes or head were on fire. In order to extinguish it, you’d apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
evamevaṁ kho, bhikkhave, tena bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to give up those bad, unskillful qualities, that mendicant should apply intense enthusiasm …

an8.74 Dutiyamaraṇassatisutta Mindfulness of Death (2nd) appaṭivānī appaṭivāniñca 6 2 En Ru

‘atthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṁ kālaṁ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
there are such bad, unskillful qualities. Then in order to give them up they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya;
Suppose your clothes or head were on fire. In order to extinguish it, you’d apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
evamevaṁ kho, bhikkhave, tena bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to give up those bad, unskillful qualities, that mendicant should apply intense enthusiasm …
‘atthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṁ karontassa antarāyāyā’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
there are such bad, unskillful qualities. Then in order to give them up they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya;
Suppose your clothes or head were on fire. In order to extinguish it, you’d apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
evamevaṁ kho, bhikkhave, tena bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to give up those bad, unskillful qualities, that mendicant should apply intense enthusiasm …

an10.51 Sacittasutta Your Own Mind appaṭivānī appaṭivāniñca 3 2 En Ru

‘abhijjhālu bahulaṁ viharāmi, byāpannacitto bahulaṁ viharāmi, thinamiddhapariyuṭṭhito bahulaṁ viharāmi, uddhato bahulaṁ viharāmi, vicikiccho bahulaṁ viharāmi, kodhano bahulaṁ viharāmi, saṅkiliṭṭhacitto bahulaṁ viharāmi, sāraddhakāyo bahulaṁ viharāmi, kusīto bahulaṁ viharāmi, asamāhito bahulaṁ viharāmī’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
‘I am often covetous, malicious, overcome with dullness and drowsiness, restless, doubtful, irritable, defiled in mind, disturbed in body, lazy, and not immersed in samādhi.’ In order to give up those bad, unskillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā. Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya.
Suppose your clothes or head were on fire. In order to extinguish it, you’d apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Evamevaṁ kho tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to give up those bad, unskillful qualities, that mendicant should apply intense enthusiasm …

an10.52 Sāriputtasutta With Sāriputta appaṭivānī appaṭivāniñca 3 2 En Ru

‘abhijjhālu bahulaṁ viharāmi …pe… asamāhito bahulaṁ viharāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
‘I am often covetous, malicious, overcome with dullness and drowsiness, restless, doubtful, angry, defiled in mind, disturbed in body, lazy, and not immersed in samādhi.’ In order to give up those bad, unskillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Seyyathāpi, āvuso, ādittacelo vā ādittasīso vā. Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya.
Suppose your clothes or head were on fire. In order to extinguish it, you’d apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Evamevaṁ kho, āvuso, tena bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to give up those bad, unskillful qualities, that mendicant should apply intense enthusiasm …

an10.53 Ṭhitisutta Stagnation appaṭivānī appaṭivāniñca 3 2 En Ru

‘abhijjhālu bahulaṁ viharāmi, byāpannacitto bahulaṁ viharāmi, thinamiddhapariyuṭṭhito bahulaṁ viharāmi, uddhato bahulaṁ viharāmi, vicikiccho bahulaṁ viharāmi, kodhano bahulaṁ viharāmi, saṅkiliṭṭhacitto bahulaṁ viharāmi, sāraddhakāyo bahulaṁ viharāmi, kusīto bahulaṁ viharāmi, asamāhito bahulaṁ viharāmī’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
‘I am often covetous, malicious, overcome with dullness and drowsiness, restless, doubtful, irritable, defiled in mind, disturbed in body, lazy, and not immersed in samādhi.’ In order to give up those bad, unskillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya;
an10.53
evamevaṁ kho, bhikkhave, tena bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to give up those bad, unskillful qualities, that mendicant should apply intense enthusiasm …

an10.54 Samathasutta Serenity appaṭivānī appaṭivāniñca 3 2 En Ru

‘na lābhī ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāyā’ti, tena, bhikkhave, bhikkhunā tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
‘I have neither serenity nor discernment.’ In order to get those skillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya.
an10.54
Evamevaṁ kho, bhikkhave, tena bhikkhunā tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, in order to get those skillful qualities, that person should apply intense enthusiasm …

an10.55 Parihānasutta Decline appaṭivānī appaṭivāniñca 6 3 En Ru

Sace pana, āvuso, bhikkhu paccavekkhamāno sabbepime kusale dhamme attani na samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
Suppose a mendicant, while checking, doesn’t see any of these skillful qualities in themselves. In order to get them they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya.
an10.55
Evamevaṁ kho, āvuso, tena bhikkhunā sabbesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, they should apply intense enthusiasm to get those skillful qualities …
Sace panāvuso, bhikkhu paccavekkhamāno ekacce kusale dhamme attani samanupassati, ekacce kusale dhamme attani na samanupassati, tenāvuso, bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati tesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
Suppose a mendicant, while checking, sees some of these skillful qualities in themselves, but doesn’t see others. Grounded on the skillful qualities they see, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness in order to get the skillful qualities they don’t see.
Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṁ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya.
an10.55
Evamevaṁ kho, āvuso, tena bhikkhunā ye kusale dhamme attani samanupassati tesu kusalesu dhammesu patiṭṭhāya, ye kusale dhamme attani na samanupassati tesaṁ kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
In the same way, grounded on the skillful qualities they see, they should apply intense enthusiasm to get those skillful qualities they don’t see.

dn33 Saṅgītisutta Сангити Сутта appaṭivānitā 1 20 En Ru

Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṁ.
Неудовлетворенность хорошими свойствами и неудержимость в усилии.

sn10.9 Paṭhamasukkāsutta Yakkhasaṁyuttaṁ With the Nun Sukkā (1st) appaṭivānīyaṁ 1 0 En Ru

Tañca pana appaṭivānīyaṁ,
But the wise—

sn12.93-213 sn12.137-147 sn12.203-213 Nidānasaṁyuttaṁ Sets of Eleven on Training, Etc. appaṭivānī appaṭivāni 2 0 En Ru

appaṭivānī karaṇīyā …pe….
“… persevere …”
Appaṭivāni yātappaṁ,
sn12.203-213

sn56.34 Celasutta Saccasaṁyuttaṁ Clothes appaṭivānī 2 0 En Ru

“Āditte, bhante, cele vā sīse vā, tasseva celassa vā sīsassa vā nibbāpanāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyan”ti.
“Sir, if our clothes or head were on fire, we’d apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness in order to extinguish it.”
“Ādittaṁ, bhikkhave, celaṁ vā sīsaṁ vā ajjhupekkhitvā amanasikaritvā anabhisametānaṁ catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
“Mendicants, so long as you have not comprehended the four noble truths, regard your burning head or clothes with equanimity, ignore them, and apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness to truly comprehending the four noble truths.